bhg13 up bhg15

manual

bhg14

bhagavad gItA chapter 14

note: gaGguli


06036001 श्रीभगवान् उवाच

06036001a परम्ं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम्

06036001c यज् ज्ञात्वा मुनयस्ः सर्वे परां सिद्धिम् इतो गताः


06036002a इदञ्ं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः

06036002c सर्गे ऽपि नोपजायन्ते प्रलये न व्यथन्ति च


06036003a मम योनिर् महद् ब्रह्म तस्मिन् गर्भन्ं दधाम्य् अहम्

06036003c सम्ंभवस्ः सर्वभूतानान्ं ततो भवति भारत


06036004a सर्वयोनिषु कौन्तेय मूर्तयस्ः सम्ंभवन्ति याः

06036004c तासाम्ं ब्रह्म महद् योनिर् अहम्ं बीजप्रदः पिता


06036005a सत्त्वं रजस् तम इति गुणाः प्रकृतिसंभवाः

06036005c निबध्नन्ति महाबाहो देहे देहिनम् अव्ययम्


06036006a तत्र सत्त्वन्ं निर्मलत्वात् प्रकाशकम् अनामयम्

06036006c सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ


06036007a रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्

06036007c तन् निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्


06036008a तमस् त्व् अज्ञानजं विद्धि मोहनं सर्वदेहिनाम्

06036008c प्रमादालस्यनिद्राभिस् तन् निबध्नाति भारत


06036009a सत्त्वं सुखे सञ्ंजयति रजः कर्मणि भारत

06036009c ज्ञानम् आवृत्य तु तमः प्रमादे संजयत्य् उत


06036010a रजस् तमश् चाभिभूय सत्त्वम्ं भवति भारत

06036010c रजस्ः सत्त्वन्ं तमश् चैव तमस्ः सत्त्वं रजस् तथा


06036011a सर्वद्वारेषु देहे ऽस्मिन् प्रकाश उपजायते

06036011c ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वम् इत्य् उत


06036012a लोभः प्रवृत्तिर् आरम्भः कर्मणाम् अशमः स्पृहा

06036012c रजस्य् एतानि जायन्ते विवृद्धे भरतर्षभ


06036013a अप्रकाशो ऽप्रवृत्तिश् च प्रमादो मोह एव च

06036013c तमस्य् एतानि जायन्ते विवृद्धे कुरुनन्दन


06036014a यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्

06036014c तदोत्तमविदां लोकान् अमलान् प्रतिपद्यते

( ... )


bhg13 up bhg15