bhagavad gItA chapter 15
note: gaGguli
06037001 श्रीभगवान् उवाच
06037001a ऊर्ध्वमूलम् अध
06037001c छन्दांसि यस्य पर्णानि यस् तं वेद स वेदवित्
06037002aa adhaz cordhva
06037002a adhaz cordhva
06037002b गुणप्रवृद्धा विषयप्रवालाः
06037002c अधश् च मूलान्य् अनुस
06037002d कर्मानुबन्धीनि मनुष्यलोके
06037003a न रूपम् अस्येह तथोपलभ्यते
06037003bx नान्तो न चादिर् न च स
06037003b नान्तो न चादिर् न च स
06037003c अश्वत्थम् एनं सुविरूढमूलम्
06037003d असङ्गशस्त्रेण दृढेन छित्त्वा
06037004a ततः पदं तत् परिमार्गितव्यम्
06037004b यस्मिन् गता न निवर्तन्ति भूयः
06037004c तम् एव चाद्य
06037004d यतः प्रवृत्तिः प्रसृता पुराणी
06037005a निर्मानमोहा जितसङ्गदोषाः
06037005b अध्यात्मनित्या विनिवृत्तकामाः
06037005c द्व
06037005d गच्छन्त्य् अमूढाः पदम् अव्ययं तत्
06037006a न तद् भासयते सूर्यो न शशाङ्को न पावकः
06037006c यद् गत्वा न निवर्तन्ते तद् धाम परम
06037007a ममैवांशो जीवलोके जीवभूत
06037007c मन
06037008a शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः
06037008c गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात्
06037009a श्रोत्र
06037009c अधिष्ठाय मनश् चायं विषयान् उपसेवते
06037010a उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्
06037010c विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः
06037011a यतन्तो योगिनश् चैन
06037011c यतन्तो ऽप्य् अकृतात्मानो नैन
06037012a यद् आदित्यगत
06037012c यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम्
06037013a गाम् आविश्य च भूतानि धारयाम्य् अहम् ओजसा
06037013c पुष्णामि चौषधी
06037014a अहं वैश्वानरो भूत्वा प्राणिना
06037014c प्राणापानसमायुक्तः पचाम्य् अन्नं चतुर्विधम्
06037015a सर्वस्य चाहं हृदि स
06037015c वेदैश् च सर्वैर् अहम् एव वेद्यो वेदान्तकृद् वेदविद् एव चाहम्
06037016a द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च
06037016c क्षर
06037017a उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः
06037017c यो लोकत्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः
06037018a यस्मात् क्षरम् अतीतो ऽहम् अक्षराद् अपि चोत्तमः
06037018c अतो ऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः
06037019a यो माम् एवम् अस
06037019c स सर्वविद् भजति मां सर्वभावेन भारत
06037020a इति गुह्यतमं शास्त्रम् इदम् उक्त
06037020c एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश् च भारत