bhg17 up bmnexample

manual

bhg18

bhagavad gItA chapter 18

note: gaGguli


06040001 अर्जुन उवाच

06040001a सन्ंन्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम्

06040001c त्यागस्य च हृषीकेश पृथक् केशिनिषूदन


06040002 श्रीभगवान् उवाच

06040002a काम्यानाङ्ं कर्मणान्ं न्यासं सन्ंन्यासङ्ं कवयो विदुः

06040002c सर्वकर्मफलत्यागम्ं प्राहुस् त्यागं विचक्षणाः


06040003a त्याज्यन्ं दोषवद् इत्य् एके कर्म प्राहुर् मनीषिणः

06040003c यज्ञदानतपःकर्म न त्याज्यम् इति चापरे


06040004a निश्चयं शृणु मे तत्र त्यागे भरतसत्तम

06040004c त्यागो हि पुरुषव्याघ्र त्रिविधस्ः सम्ंप्रकीर्तितः


06040005a यज्ञदानतपःकर्म न त्याज्यं कार्यम् एव तत्

06040005c यज्ञो दानन्ं तपश् चैव पावनानि मनीषिणाम्


06040006a एतान्य् अपि तु कर्माणि सङ्गन्ं त्यक्त्वा फलानि च

06040006c कर्तव्यानीति मे पार्थ निश्चितम्ं मतम् उत्तमम्


06040007a नियतस्य तु सन्ंन्यासः कर्मणो नोपपद्यते

06040007c मोहात् तस्य परित्यागस् तामसः परिकीर्तितः


06040008a दुःखम् इत्य् एव यत् कर्म कायक्लेशभयात् त्यजेत्

06040008c स कृत्वा राजसन्ं त्यागन्ं नैव त्यागफलं लभेत्


06040009a कार्यम् इत्य् एव यत् कर्म नियतङ्ं क्रियते ऽर्जुन

06040009c सङ्गन्ं त्यक्त्वा फलञ्ं चैव स त्यागस्ः सात्त्विको मतः


06040010a न द्वेष्ट्य् अकुशलङ्ं कर्म कुशले नानुषज्जते

06040010c त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः


06040011a न हि देहभृता शक्यन्ं त्यक्तुङ्ं कर्माण्य् अशेषतः

06040011c यस् तु कर्मफलत्यागी स त्यागीत्य् अभिधीयते


06040012a अनिष्टम् इष्टम्ं मिश्रञ्ं च त्रिविधङ्ं कर्मणः फलम्

06040012c भवत्य् अत्यागिनाम्ं प्रेत्य न तु सन्ंन्यासिनाङ्ं क्व चित्


06040013a पञ्चैतानि महाबाहो कारणानि निबोध मे

06040013c साङ्ंख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्


06040014a अधिष्ठानन्ं तथा कर्ता करणञ्ं च पृथग्विधम्

06040014c विविधाश् च पृथक्चेष्टा दैवञ्ं चैवात्र पञ्चमम्


06040015a शरीरवाङ्मनोभिर् यत् कर्म प्रारभते नरः

06040015c न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः


06040016a तत्रैवं सति कर्तारम् आत्मानङ्ं केवलन्ं तु यः

06040016c पश्यत्य् अकृतबुद्धित्वान् न स पश्यति दुर्मतिः


06040017a यस्य नाहङ्ंकृतो भावो बुद्धिर् यस्य न लिप्यते

06040017c हत्वापि स इमाल्~ लोकान् न हन्ति न निबध्यते


06040018a ज्ञानञ्ं ज्ञेयम्ं परिज्ञाता त्रिविधा कर्मचोदना

06040018c करणङ्ं कर्म कर्तेति त्रिविधः कर्मसंग्रहः


06040019a ज्ञानङ्ं कर्म च कर्ता च त्रिधैव गुणभेदतः

06040019c प्रोच्यते गुणसङ्ंख्याने यथावच् छृणु तान्य् अपि


06040020a सर्वभूतेषु येनैकम्ं भावम् अव्ययम् ईक्षते

06040020c अविभक्तं विभक्तेषु तज् ज्ञानं विद्धि सात्त्विकम्


06040021a पृथक्त्वेन तु यज् ज्ञानन्ं नानाभावान् पृथग्विधान्

06040021c वेत्ति सर्वेषु भूतेषु तज् ज्ञानं विद्धि राजसम्


06040022a यत् तु कृत्स्नवद् एकस्मिन् कार्ये सक्तम् अहइतुकम्

06040022c अतत्त्वार्थवद् अल्पञ्ं च तत् तामसम् उदाहृतम्


06040023a नियतं सङ्गरहितम् अरागद्वेषतः कृतम्

06040023c अफलप्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते


06040024a यत् तु कामेप्सुना कर्म साहङ्ंकारेण वा पुनः

06040024c क्रियते बहुलायासन्ं तद् राजसम् उदाहृतम्


06040025a अनुबन्धङ्ं क्षयं हिंसाम् अनपेक्ष्य च पौरुषम्

06040025c मोहाद् आरभ्यते कर्म यत् तत् तामसम् उच्यते


06040026a मुक्तसङ्गो ऽनहंवादी धृत्युत्साहसमन्वितः

06040026c सिद्ध्यसिद्ध्योर् निर्विकारः कर्ता सात्त्विक उच्यते


06040027a रागी कर्मफलप्रेप्सुर् लुब्धो हिंसात्मको ऽशुचिः

06040027c हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः


06040028a अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिको ऽलसः

06040028c विषादी दीर्घसूत्री च कर्ता तामस उच्यते


06040029a बुद्धेर् भेदन्ं धृतेश् चैव गुणतस् त्रिविधं शृणु

06040029c प्रोच्यमानम् अशेषेण पृथक्त्वेन धनञ्ंजय


06040030a प्रवृत्तिञ्ं च निवृत्तिञ्ं च कार्याकार्ये भयाभये

06040030c बन्धम्ं मोक्षञ्ं च या वेत्ति बुद्धिस्ः सा पार्थ सात्त्विकी


06040031a यया धर्मम् अधर्मञ्ं च कार्यञ्ं चाकार्यम् एव च

06040031c अयथावत् प्रजानाति बुद्धिस्ः सा पार्थ राजसी


06040032a अधर्मन्ं धर्मम् इति या मन्यते तमसावृता

06040032c सर्वार्थान् विपरीतांश् च बुद्धिस्ः सा पार्थ तामसी


06040033a धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः

06040033c योगेनाव्यभिचारिण्या धृतिस्ः सा पार्थ सात्त्विकी


06040034a यया तु धर्मकामार्थान् धृत्या धारयते ऽर्जुन

06040034c प्रसङ्गेन फलाकाङ्क्षी धृतिस्ः सा पार्थ राजसी


06040035a यया स्वप्नम्ं भयं शोकं विषादम्ं मदम् एव च

06040035c न विमुञ्चति दुर्मेधा धृतिस्ः सा पार्थ तामसी


06040036a सुखन्ं त्व् इदानीन्ं त्रिविधं शृणु मे भरतर्षभ

06040036c अभ्यासाद् रमते यत्र दुःखान्तं च निगच्छति


06040037a यत् तदग्रे विषम् इव परिणामे ऽमृतोपमम्

06040037c तत् सुखं सात्त्विकम्ं प्रोक्तम् आत्मबुद्धिप्रसादजम्


06040038a विषयेन्द्रियसंयोगाद् यत् तदग्रे ऽमृतोपमम्

06040038c परिणामे विषम् इव तत् सुखं राजसं स्मृतम्


06040039a यद् अग्रे चानुबन्धे च सुखम्ं मोहनम् आत्मनः

06040039c निद्रालस्यप्रमादोत्थन्ं तत् तामसम् उदाहृतम्


06040040a न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः

06040040c सत्त्वम्ं प्रकृतिजैर् मुक्तं यद् एभिस्ः स्यात् त्रिभिर् गुणैः


06040041a ब्राह्मणक्षत्रियविशां शूद्राणाञ्ं च परन्ंतप

06040041c कर्माणि प्रविभक्तानि स्वभावप्रभवैर् गुणैः


06040042a शमो दमस् तपश्ः शौचङ्ं क्षान्तिर् आर्जवम् एव च

06040042c ज्ञानं विज्ञानम् आस्तिक्यम्ं ब्रह्मकर्म स्वभावजम्


06040043a शौर्यन्ं तेजो धृतिर् दाक्ष्यं युद्धे चाप्य् अपलायनम्

06040043c दानम् ईश्वरभावश् च क्षत्रकर्म स्वभावजम्


06040044a कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम्

06040044c परिचर्यात्मकङ्ं कर्म शूद्रस्यापि स्वभावजम्


06040045a स्वे स्वे कर्मण्य् अभिरतस्ः संसिद्धिं लभते नरः

06040045c स्वकर्मनिरतस्ः सिद्धिं यथा विन्दति तच् छृणु


06040046a यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम्

06040046c स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः


06040047a श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात्

06040047c स्वभावनियतङ्ं कर्म कुर्वन् नाप्नोति किल्बिषम्


06040048a सहजङ्ं कर्म कौन्तेय सदोषम् अपि न त्यजेत्

06040048c सर्वारम्भा हि दोषेण धूमेनाग्निर् इवावृताः


06040049a असक्तबुद्धिस्ः सर्वत्र जितात्मा विगतस्पृहः

06040049c नैष्कर्म्यसिद्धिम्ं परमां सन्ंन्यासेनाधिगच्छति


06040050a सिद्धिम्ं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे

06040050c समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा


06040051a बुद्ध्या विशुद्धया युक्तो धृत्यात्मानन्ं नियम्य च

06040051c शब्दादीन् विषयांस् त्यक्त्वा रागद्वेषौ व्युदस्य च


06040052a विविक्तसेवी लघ्वाशी यतवाक्कायमानसः

06040052c ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः


06040053a अहङ्ंकारम्ं बलन्ं दर्पङ्ं कामङ्ं क्रोधम्ं परिग्रहम्

06040053c विमुच्य निर्ममश्ः शान्तो ब्रह्मभूयाय कल्पते


06040054a ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति

06040054c समस्ः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्


06040055a भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः

06040055c ततो मान्ं तत्त्वतो ज्ञात्वा विशते तदनन्तरम्


06040056a सर्वकर्माण्य् अपि सदा कुर्वाणो मद्व्यपाश्रयः

06040056c मत्प्रसादाद् अवाप्नोति शाश्वतम्ं पदम् अव्ययम्


06040057a चेतसा सर्वकर्माणि मयि सन्ंन्यस्य मत्परः

06040057c बुद्धियोगम् उपाश्रित्य मच्चित्तस्ः सततम्ं भव


06040058a मच्चित्तस्ः सर्वदुर्गाणि मत्प्रसादात् तरिष्यसि

06040058c अथ चेत् त्वम् अहङ्ंकारान् न श्रोष्यसि विनङ्क्ष्यसि


06040059a यद् अहङ्ंकारम् आश्रित्य न योत्स्य इति मन्यसे

06040059c मिथ्यैष व्यवसायस् ते प्रकृतिस् त्वान्ं नियोक्ष्यति


06040060a स्वभावजेन कौन्तेय निबद्धस्ः स्वेन कर्मणा

06040060c कर्तुन्ं नेच्छसि यन् मोहात् करिष्यस्य् अवशो ऽपि तत्


06040061a ईश्वरस्ः सर्वभूतानां हृद्देशे ऽर्जुन तिष्ठति

06040061c भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया


06040062a तम् एव शरणङ्ं गच्छ सर्वभावेन भारत

06040062c तत्प्रसादात् परां शान्तिं स्थानम्ं प्राप्स्यसि शाश्वतम्


06040063a इति ते ज्ञानम् आख्यातङ्ं गुह्याद् गुह्यतरम्ं मया

06040063c विमृश्यैतद् अशेषेण यथेच्छसि तथा कुरु


06040064a सर्वगुह्यतमम्ं भूयश्ः शृणु मे परमं वचः

06040064c इष्टो ऽसि मे दृढम् इति ततो वक्ष्यामि ते हितम्


06040065a मन्मना भव मद्भक्तो मद्याजी मान्ं नमस्कुरु

06040065c माम् एवैष्यसि सत्यन्ं ते प्रतिजाने प्रियो ऽसि मे


06040066a सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रज

06040066c अहन्ं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः


06040067a इदन्ं ते नातपस्काय नाभक्ताय कदा चन

06040067c न चाशुश्रूषवे वाच्यन्ं न च मां यो ऽभ्यसूयति


06040068a य इदम्ं परमङ्ं गुह्यम्ं मद्भक्तेष्व् अभिधास्यति

06040068c भक्तिम्ं मयि पराङ्ं कृत्वा माम् एवैष्यत्य् असंशयः


06040069a न च तस्मान् मनुष्येषु कश् चिन् मे प्रियकृत्तमः

06040069c भविता न च मे तस्माद् अन्यः प्रियतरो भुवि


06040070a अध्येष्यते च य इमन्ं धर्म्यं संवादम् आवयोः

06040070c ज्ञानयज्ञेन तेनाहम् इष्टस्ः स्याम् इति मे मतिः


06040071a श्रद्धावान् अनसूयश् च शृणुयाद् अपि यो नरः

06040071c सो ऽपि मुक्तश्ः शुभाल्~ लोकान् प्राप्नुयात् पुण्यकर्मणाम्


06040072a कच्चिद् एतच् छ्रुतम्ं पार्थ त्वयैकाग्रेण चेतसा

06040072c कच्चिद् अज्ञानसम्ंमोहः प्रनष्टस् ते धनंजय


06040073 अर्जुन उवाच

06040073a नष्टो मोहस्ः स्मृतिर् लब्धा त्वत्प्रसादान् मयाच्युत

06040073c स्थितो ऽस्मि गतसन्ंदेहः करिष्ये वचनं तव


06040074 सञ्ंजय उवाच

06040074a इत्य् अहं वासुदेवस्य पार्थस्य च महात्मनः

06040074c संवादम् इमम् अश्रौषम् अद्भुतं रोमहर्षणम्


06040075a व्यासप्रसादाच् छ्रुतवान् एतद् गुह्यम् अहम्ं परम्

06040075c योगं योगेश्वरात् कृष्णात् साक्षात् कथयतस्ः स्वयम्


06040076a राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्

06040076c केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर् मुहुः


06040077a तच् च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतं हरेः

06040077c विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः


06040078a यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः

06040078c तत्र श्रीर् विजयो भूतिर् ध्रुवा नीतिर् मतिर् मम


06040079 ओन्ं तत् सद् इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसन्ंन्यासयोगो नामाष्टादशो ऽध्यायः

note: END OF THE BHAGAVAD GITA


bhg17 up bmnexample