katha0103 up katha0104b

manual

katha0104

note: translation

note: manuscript 23 jpg -- manuscript -- taraGga 4 starts at middle of page 23


0104001 caturthas taraGgaH

0104001a इत्य् आख्याय कथाम्ं मध्ये विन्ध्यान्तः काणभूतये

0104001c punar vararucis tasmai prakRtArtham avarNayat

(skipped 116 lines)

note: manuscript 27

note: 27 of 1411


0104060a तस्य दत्त्वार्गलन्ं ताभिस्ः स्नानव्याजात् प्रवेश्य सः

0104060c दण्डाधिपो ऽपि तत्रैव तावत् कज्जलमर्दनैः


0104061a अन्यवद् विप्रलब्धो ऽभूच् चेलखण्डैककर्पटः

0104061c यावत् स पश्चिमे यामे वणिक् तत्रागतो ऽभवत्


0104062a तद्दर्शनभयन्ं दत्त्वा क्षिप्तो दण्डाधिपो ऽप्य् अथ

0104062c मञ्जूषायां स चेटीभिर् दत्तञ्ं च बहिरर्गलम्


0104063a ते च त्रयो ऽन्धतामिस्रवासाभ्यासोद्यता इव

0104063c मञ्जूषायाम्ं भियान्योन्यं स्पर्शं लब्ध्वापि नालपन्


0104064a दत्त्वाथ दीपङ्ं गेहे ऽत्र वणिजन्ं तम्ं प्रवेश्य सा

0104064c उपकोशावदद् देहि तन् मे भर्त्रार्पितन्ं धनम्


0104065a तच् छ्रुत्वा शून्यम् आलोक्य गृहं सो ऽप्य् अवदच् छठः

0104065c उक्तम्ं मया ददाम्य् एव यद् भर्त्रा स्थापितन्ं धनम्


0104066a उपकोशापि मञ्जूषां श्रावयन्ती ततो ऽब्रवीत्

0104066c एतद् धिरण्यगुप्तस्य वचश्ः शृणुत देवताः


0104067a इत्य् उक्त्वा चैव निर्वाप्य दीपं सो ऽप्य् अन्यवद् वणिक्

0104067c लिप्तस्ः स्नानापदेशेन चेटीभिः कज्जलैश् चिरम्


0104068a अथ गच्छ गता रात्रिर् इत्य् उक्तस्ः स निशाक्षये

0104068c अनिच्छन् गलहस्तेन ताभिर् निर्वासितस् ततः


0104069a अथ चीरैकवसनो मषीलिप्तः पदे पदे

0104069c भक्ष्यमाणश्ः श्वभिः प्राप लज्जमानो निजं गृहम्


0104070a तत्र दासजनस्यापि ताम्ं प्रक्षालयतो मषीम्

0104070c नाशकत् सम्ंमुखे स्थातुङ्ं कष्टो ह्य् अविनयक्रमः


0104071a उपकोशाप्य् अथ प्रातश् चेटिकानुगता गता

0104071c गुरूणाम् अनिवेद्यैव राज्ञो नन्दस्य मन्दिरम्


0104072a वणिग् घिरण्यगुप्तो मे भर्त्रा न्यासीकृतन्ं धनम्

0104072c जिहीर्षतीति विज्ञप्तस् तत्र राजा तया स्वयम्


0104073a तेन तच् च परिज्ञातुन्ं तत्रैवानायितो वणिक्

0104073c maddhaste kiJMcid apy अस्या देव नास्तीत्य् अभाषत


0104074a उपकोशा ततो ऽवादीत् सन्ति मे देव साक्षिणः

0104074c मञ्जूषायाङ्ं गतः क्षिप्त्वा भर्ता मे गृहदेवताः


0104075a स्ववाचा पुरतस् तासाम् अनेनाङ्गीकृतन्ं धनम्

0104075c ताम् आनाय्येह मञ्जूषाम्ं पृच्छ्यन्तान्ं देवतास् त्वया


0104076a तच् छ्रुत्वा विस्मयाद् राजा तदानयनम् आदिशत्

0104076c ततः क्षणात् सा मञ्जूषा प्रापिता बहुभिर् जनैः


0104077a अथोपकोशा वक्ति स्म सत्यं वदत देवताः

0104077c यद् उक्तं वणिजानेन ततो यात निजङ्ं गृहम्


0104078a नो चेद् दहाम्य् अहं युष्मान् सदस्य् उद्घाटयामि वा

note: 28 of 1411

0104078c तच् छ्रुत्वा भीतभीतास् ते मञ्जूषास्था बभाषिरे

note: manuscript 28 of 1411


0104079a सत्यं समक्षम् अस्माकम् अनेनाङ्गीकृतन्ं धनम्

0104079c ततो निरुत्तरस्ः सर्वं स वणिक् तत् प्रपद्यत


0104080a उपकोशाम् अथाभ्यर्थ्य राज्ञा त्व् अतिकुतूहलात्

0104080c सदस्य् उद्घाटिता तत्र मञ्जूषा स्फोटितार्गला


0104081a निष्कृष्टास् ते ऽपि पुरुषास् तमःपिण्डा इव त्रयः

0104081c कृच्छ्राच् च प्रत्यभिज्ञाता मन्त्रिभिर् भूभृता तथा


0104082a प्रहसत्स्व् अथ सर्वेषु किम् एतद् इति कौतुकात्

0104082c राज्ञा पृष्टा सती सर्वम् उपकोशा शशंस तत्


0104083a अचिन्त्यं शीलगुप्तानाञ्ं चरितङ्ं कुलयोषिताम्

0104083c इति चाभिननन्दुस् ताम् उपकोशां सभासदः


0104084a ततस् ते हृतसर्वस्वाः परदारैषिणो ऽखिलाः

0104084c राज्ञा निर्वासिता देशाद् अशीलङ्ं कस्य भूतये


0104085a भगिनी मे त्वम् इत्य् उक्त्वा दत्त्वा प्रीत्या धनम्ं बहु

0104085c उपकोशापि भूपेन प्रेषिता गृहम् आगमत्


0104086a वर्षोपवर्षौ तद् बुद्ध्वा साध्वीन्ं ताम् अभ्यनन्दताम्

0104086c सर्वश् च विस्मयस्मेरः पुरे तत्राभवज् जनः


0104087a अत्रान्तरे तुषाराद्रौ कृत्वा तीव्रतरन्ं तपः

0104087c आराधितो मया देवो वरदः पार्वतीपतिः


0104088a तद् एव तेन शास्त्रम्ं मे पाणिनीयम्ं प्रकाशितम्

0104088c तदिच्छानुग्रहाद् एव मया पूर्णीकृतञ्ं च तत्


0104089a ततो ऽहङ्ं गृहम् आगच्छम् अज्ञाताध्वपरिश्रमः

0104089c निशाकरकलामौलिप्रसादामृतनिर्भरः


0104090a अथ मातुर् गुरूणाञ्ं च कृतपादाभिवन्दनः

0104090c तत्रोपकोशावृत्तान्तन्ं तम् अश्रौषम्ं महाद्भुतम्


0104091a तेन मे परमाम्ं भूमिम् आत्मन्य् आनन्दविस्मयौ

0104091c तस्याञ्ं च सहजस्नेहबहुमानाव् अगच्छताम्


0104092a वर्षो ऽथ मन्मुखाद् ऐच्छच् छ्रोतुं व्याकरणन्ं नवम्

0104092c ततः प्रकाशितं स्वामिकुमारेणैव तस्य तत्


0104093a ततो व्याडीन्द्रदत्ताभ्यां विज्ञप्तो दक्षिणाम्ं प्रति

0104093c गुरुर् वर्षो ऽब्रवीत् स्वर्णकोटिर् मे दीयताम् इति


0104094a अङ्गीकृत्य गुरोर् वाक्यन्ं तौ च माम् इत्य् अवोचताम्

0104094c एहि राज्ञस्ः सखे नन्दाद् याचितुङ्ं गुरुदक्षिणाम्


0104095a गच्छामो नान्यतो ऽस्माभिर् इयत्काञ्चनम् आप्यते

0104095c नवाधिकाया नवतेः कोटीनाम् अधिपो हि सः


0104096a वाचा तेनोपकोशा च प्राग् धर्मभगिनी कृता

note: manuscript 29 of 1411

0104096c अतश्ः श्यालस्ः स ते किञ्ंचित् त्वद्गुणइस्ः समवाप्यते


0104097a इति निश्चित्य नन्दस्य भूपतेः कटकं वयम्

0104097c अयोध्यास्थम् अगच्छाम त्रयस्ः सब्रह्मचारिणः


0104098a प्राप्तमात्रेषु चास्मासु स राजा पञ्चताङ्ं गतः

0104098c राष्ट्रे कोलाहलञ्ं जातं विषादेन सहैव नः


0104099a अवोचद् इन्द्रदत्तो ऽथ तत्क्षणं योगसिद्धिमान्

0104099c गतासोर् अस्य भूपस्य शरीरम्ं प्रविशाम्य् अहम्


0104100a अर्थी वररुचिर् मे ऽस्तु दास्याम्य् अस्मै च काञ्चनम्

0104100c व्याडी रक्षतु मे देहन्ं ततः प्रत्यागमावधि


0104101a इत्य् उक्त्वा नन्ददेहान्तर् इन्द्रदत्तस्ः समाविशत्

0104101c प्रत्युज्जीवति भूपे च राष्ट्रे तत्रोत्सवो ऽभवत्


0104102a शून्ये देवगृहे देहम् इन्द्रदत्तस्य रक्षितुम्

0104102c व्याडौ स्थिते गतो ऽभूवम् अहं राजकुलन्ं तदा


0104103a प्रविश्य स्वस्तिकारञ्ं च निधाय गुरुदक्षिणाम्

0104103c योगनन्दो मया तत्र हेमकोटिं स याचितः


0104104a ततस्ः स शकटालाख्यं सत्यनन्दस्य मन्त्रिणम्

0104104c सुवर्णकोटिम् एतस्मै दापयेति समादिशत्


0104105a मृतस्य जीवितन्ं दृष्ट्वा सद्यश् च प्राप्तिम् अर्थिनः

0104105c स तत्त्वञ्ं ज्ञातवान् मन्त्री किम् अज्ञेयं हि धीमताम्


0104106a देव दीयत इत्य् उक्त्वा स च मन्त्रीत्य् अचिन्तयत्

0104106c नन्दस्य तनयो बालो राज्यञ्ं च बहुशत्रुमत्


0104107a तत् सम्ंप्रत्य् अत्र रक्षामि तस्य देहम् अपीदृशम्

0104107c निश्चित्यैतत् स तत्कालं शवान् सर्वान् अदाहयत्


0104108a चारैर् अन्विष्य तन् मध्ये लब्ध्वा देवगृहात् ततः

0104108c व्याडिं विधूय तद् दग्धम् इन्द्रदत्तकलेवरम्


0104109a अत्रान्तरे च राजानं हेमकोटिसमर्पणे

0104109c त्वरमाणम् अथाह स्म शकटालो विचारयन्


0104110a उत्सवाक्षिप्तचित्तो ऽयं सर्वः परिजनः स्थितः

0104110c क्षणम्ं प्रतीक्षताम् एष विप्रो यावद् ददाम्य् अहम्


0104111a अथैत्य योगनन्दस्य व्याडिना क्रन्दितम्ं पुरः

0104111c अब्रह्मण्यम् अनुत्क्रान्तजीवो योगस्थितो द्विजः


0104112a अनाथशव इत्य् अद्य बलाद् दग्धस् तवोदये

0104112c तच् छ्रुत्वा योगनन्दस्य काप्य् अवस्थाभवच् छुचा


0104113a देहदाहात् स्थिरे तस्मिञ् जाते निर्गत्य मे ददौ

0104113c सुवर्णकोटिं स ततश्ः शकटालो महामतिः


0104114a योगनन्दो ऽथ विजने सशोको व्याडिम् अब्रवीत्

note: manuscript 30 of 1411

0104114c शूद्रीभूतो ऽस्मि विप्रो ऽपि किं श्रिया स्थिरयापि मे


0104115a तच् छ्रुत्वाश्वास्य तं व्याडिः कालोचितम् अभाषत

0104115c ज्ञातो ऽसि शकटालेन तद् एनञ्ं चिन्तयाधुना


0104116a महामन्त्री ह्य् अयं स्वेच्छम् अचिरात् त्वां विनाशयेत्

0104116c पूर्वनन्दसुतङ्ं कुर्याच् चन्द्रगुप्तं हि भूमिपम्


0104117a तस्माद् वररुचिम्ं मन्त्रिमुख्यत्वे कुरु येन ते

0104117c एतद्बुद्ध्या भवेद् राज्यं स्थिरन्ं दिव्यानुभावया


0104118a इत्य् उक्त्वैव गते व्याडौ दातुन्ं ताङ्ं गुरुदक्षिणाम्

0104118c तदैवानीय दत्ता मे योगनन्देन मन्त्रिता


0104119a अथोक्तस्ः स मया राजा ब्राह्मण्ये हारिते ऽपि ते

0104119c राज्यन्ं नैव स्थिरम्ं मन्ये शकटाले पदस्थिते


0104120a तस्मान् नाशय युक्त्यैनम् इति मन्त्रे मयोदिते

0104120c योगनन्दो ऽन्धकूपान्तश्ः शकटालन्ं तम् अक्षिपत्


0104121a किञ्ं च पुत्रशतन्ं तस्य तत्रैव क्षिप्तवान् असौ

0104121c जीवन् द्विजो ऽमुना दग्ध इति दोषानुकीर्तनात्


0104122a एकश्ः शरावस्ः सक्तूनाम् एकः प्रत्यहम् अम्भसः

0104122c शकटालस्य तत्रान्तस्ः सपुत्रस्य न्यधीयत


0104123a स चोवाच ततः पुत्रान् अमीभिः सक्तुभिः सुताः

0104123c एको ऽपि कृच्छ्राद् वर्तेत बहूनान्ं तु कथैव का


0104124a तस्मात् सम्ंभक्षयत्व् एकः प्रत्यहं सजलान् अमून्

0104124c यश्ः शक्तो योगनन्दस्य कर्तुं वैरप्रतिक्रियाम्


0104125a त्वम् एव शक्तो भुङ्क्ष्वैतद् इति पुत्रास् तम् अब्रुवन्

0104125c प्राणेभ्यो ऽपि हि धीराणाम्ं प्रिया शत्रुप्रतिक्रिया


0104126a ततस्ः स शकटालस् तैः प्रत्यहं सक्तुवारिभिः

0104126c एक एवाकरोद् वृत्तिङ्ं कष्टङ्ं क्रूरा जिगीषवः


0104127a अबुद्ध्वा चित्तम् अप्राप्य विस्रम्भम्ं प्रभविष्णुषु

0104127c न स्वेच्छं व्यवहर्तव्यम् आत्मनो भूतिम् इच्छता


0104128a इति चाचिन्तयत् तत्र शकटालो ऽन्धकूपगः

0104128c तनयानाङ्ं क्षुधार्तानाम्ं पश्यन् प्राणोद्गमव्यथाम्


0104129a ततस्ः सुतशतन्ं तस्य पश्यतस् तद् व्यपद्यत

0104129c तत्करङ्कैर् वृतो जीवन्न् अतिष्ठत् स च केवलः


0104130a योगनन्दश् च साम्राज्ये बद्धमूलो ऽभवत् ततः

0104130c व्याडिर् अभ्याययौ तञ्ं च गुरवे दत्तदक्षिणः


0104131a अभ्येत्यैव च सो ऽवादीच् चिरं राज्यं सखे ऽस्तु ते

note: 31 of 1411

0104131c आमन्त्रितो ऽसि गच्छामि तपस् तप्तुम् अहङ्ं क्वचित्


0104132a तच् छ्रुत्वा योगनन्दस् तम्ं बाष्पकण्ठो ऽप्य् अभाषत

0104132c राज्ये मे भुङ्क्ष्व भोगांस् त्वम्ं भुक्त्वा माम्ं मा स्म गा इति


0104133a व्याडिस् ततो ऽवदद् राजञ् शरीरे क्षणनश्वरे

0104133c एवम्ं प्रायेष्व् असारेषु धीमान् को नाम मज्जति


0104134a न हि मोहयति प्राज्ञं लक्ष्मीर् मरुमरीचिका

0104134c इत्य् उक्त्वैव स तत्कालन्ं तपसे निश्चितो ययौ


0104135a अगमद् अथ योगनन्दः पाटलिपुत्रं स्वराजनगरं सः

0104135c भोगाय काणभूते मत्सहितस्ः सकलसैन्ययुतः


0104136a तत्रोपकोशापरिचर्यमाणः

0104136c समुद्वहन् मन्त्रिधुराञ्ं च तस्य

0104136e अहञ्ं जनन्या गुरुभिश् च साकम्

0104136g आसाद्य लक्ष्मीम् अवसञ्ं चिराय


0104137a बहु तत्र दिने दिने द्युसिन्धुः

0104137b कनकम्ं मह्यम् अदात् तपःप्रसन्ना

0104137c वदति स्म शरीरिणी च साक्षाद्

0104137d मम कार्याणि सरस्वती सदैव

0104137i इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके चतुर्थस् तरङ्गः


katha0103 up katha0104b