katha0102 up katha0104

manual

katha0103

note: https://nodictionaries.com/vergil/aeneid-6/295-336

note: kathAsaritsAgara chapter one wave three

note: manuscript page 19

note: translation at wisdomlib

note: printed version


0103001 तृतीयस् तरङ्गः

0103001a एवम् उक्त्वा वररुचिश्ः शृण्वत्य् एकाग्रमानसे

0103001c काणभूतौ वने तत्र पुनर् एवेदम् अब्रवीत्


0103002a कदाचिद् याति काले ऽथ कृते स्वाध्यायकर्मणि

0103002c इति वर्ष उपाध्यायः पृष्टो ऽस्माभिः कृताह्निकः


0103003a इदम् एवंविधङ्ं कस्मान् नगरङ्ं क्षेत्रताङ्ं गतम्

0103003c सरस्वत्याश् च लक्ष्म्याश् च तद् उपाध्याय कथ्यताम्


0103004a तच् छ्रुत्वा सो ऽब्रवीद् अस्माञ् छृणुतैतत् कथाम् इमाम्

0103004c तीर्थङ्ं कनखलन्ं नाम गङ्गाद्वारे ऽस्ति पावनम्


0103005a यत्र काञ्चनपातेन जाह्नवी देवदन्तिना

0103005c उशीनरगिरिप्रस्थाद् भित्त्वा समवतारिता


0103006a दाक्षिणात्यो द्विजः कश्चित् तपस्यन् भार्यया सह

0103006c तत्रासीत् तस्य चात्रैव जायन्ते स्म त्रयस्ः सुताः


0103007a कालेन स्वर्गते तस्मिन् सभार्ये ते च तत्सुताः

0103007c स्थानं राजगृहन्ं नाम जग्मुर् विद्यार्जनेच्छया


0103008a तत्र चाधीतविद्यास् ते त्रयो ऽप्य् आनाथ्यदुःखिताः

0103008c ययुस्ः स्वामिकुमारस्य दर्शने दक्षिणापथम्


0103009a तत्र ते चिञ्चिनीन्ं नाम नगरीम् अम्बुधेस् तटे

0103009c गत्वा भोजिकसञ्ंज्ञस्य विप्रस्य न्यवसन् गृहे


0103010a स च कन्या निजास् तिस्रस् तेभ्यो दत्त्वा धनानि च

0103010c तपसे ऽनन्यसन्ंतानो गङ्गां याति स्म भोजिकः

( ... )


katha0102 up katha0104