katha0101 up katha0103

manual

katha0102

note: translation


0102000 द्वितीयस् तरङ्गः


0102001a ततस्ः स मर्त्यवपुषा पुष्पदन्तः परिभ्रमन्

0102001c नाम्ना वररुचिः किं च कात्यायन इति श्रुतः


0102002a पारं सम्ंप्राप्य विद्यानाङ्ं कृत्वा नन्दय मन्त्रिताम्

0102002c खिन्नस्ः समाययौ द्रष्टुङ्ं कदाचिद् विन्ध्यवासिनीम्


0102003a तपसाराधिता देवी स्वप्नादेशेन सा च तम्

0102003c प्राहिणोद् विन्ध्यकान्तारङ्ं काणभूतिम् अवेक्षितुम्


0102004a व्याघ्रवानरसङ्ंकीर्णे निस्तोयपरुषद्रुमे

0102004c भ्रमंस् तत्र च स प्रांशुन्ं न्यग्रोधतरुम् ऐक्षत


0102005a ददर्श च समीपे ऽस्य पिशाचानां शतैर् वृतम्

0102005c काणभूतिम्ं पिशाचन्ं तं वर्ष्मणा सालसन्ंनिभम्


0102006a स काणभूतिना दृष्टः कृतपादोपसंग्रहः

0102006c कात्यायनो जगादैनम् उपविष्टः क्षणान्तरे


0102007a सदाचारो भवान् एवङ्ं कथम् एताङ्ं गतिङ्ं गतः

0102007c तच् छ्रुत्वा कृतसौहार्दङ्ं काणभूतिस् तम् अब्रवीत्


0102008a स्वतो मे नास्ति विज्ञानङ्ं किन्ं तु शर्वान् मया श्रुतम्

0102008c उज्जयिन्यां श्मशाने यच् छृणु तत् कथयामि ते

( ... )


katha0101 up katha0103