katha0000 up katha0102

manual

katha0101

note: wisdomlib

(skipped 48 lines)


0101021a तङ्ं कदाचित् समुत्पन्नविस्रम्भा रहसि प्रिया

0101021c स्तुतिभिस् तोषयामास भवानी पतिम् ईश्वरम्


0101022a तस्यास्ः स्तुतिवचोहृष्टस् ताम् अङ्कम् अधिरोप्य सः

0101022c किन्ं ते प्रियङ्ं करोमीति बभाषे शशिशेखरः


0101023a ततः प्रोवाच गिरिजा प्रसन्नो ऽसि यदि प्रभो

0101023c रम्याङ्ं काञ्ंचित् कथाम्ं ब्रूहि देवाद्य मम नूतनाम्


0101024a भूतम्ं भवद् भविष्यद् वा किन्ं तत् स्याज् जगति प्रिये

0101024c भवती यन् न जानीयाद् इति शर्वो ऽप्य् उवाच ताम्


0101025a ततस्ः सा वल्लभा तस्य निर्बन्धम् अकरोत् प्रभोः

0101025c प्रियप्रणयहेवाकि यतो मानवतीमनः

note: I can't make sense of this line, but the translation I grabbed is definitely wrong so I'm not copying it here.


0101026a ततस् तच्चाटुबुद्ध्यैव तत्प्रभावनिबन्धनाम्

0101026c तस्यास्ः स्वल्पाङ्ं कथाम् एवं शिवस्ः सम्ंप्रत्य् अवर्णयत्


0101027a अस्ति माम् ईक्षितुम्ं पूर्वम्ं ब्रह्मा नारायणस् तथा

0101027c महीम्ं भ्रमन्तौ हिमवत् पादमूलम् अवापतुः


0101028a ततो ददृशतुस् तत्र ज्वालालिङ्गम्ं महत् पुरः

0101028c तस्यान्तम् ईक्षितुम्ं प्रायाद् एक ऊर्ध्वम् अधो ऽपरः


0101029a अलब्धान्तौ तपोभिर् मान्ं तोषयामासतुश् च तौ

0101029c आविर्भूय मया चोक्तौ वरः को ऽप्य् अर्थ्यताम् इति


0101030a तच् छ्रुत्वैवाब्रवीद् ब्रह्मा पुत्रो मे ऽस्तु भवान् इति

0101030c अपूज्यस् तेन जातो ऽसाव् अत्यारोहेण निन्दितः


0101031a ततो नारायणो देवस्ः स वरम्ं माम् अयाचत

0101031c भूयासन्ं तव शुश्रूषापरो ऽहम्ं भगवन्न् इति


0101032a अतश्ः शरीरभूतो ऽसौ मम जातस् त्वदात्मना

0101032c यो हि नारायणस्ः सा त्वं शक्तिश्ः शक्तिमतो मम

( ... )


katha0000 up katha0102