katha0105 up katha0801

manual

katha0107

(skipped 31 lines)


0107016a तुल्याभिलाषाम् आलोक्य स चैकाम्ं मुनिकन्यकाम्

0107016c ययाव् अकस्मात् पुष्पेषुशरघातरसज्ञताम्

(skipped 30 lines)


0107032a तत्रासौ निजशापान्तम्ं प्रति पृष्टो मयाब्रवीत्

0107032c दिवा नास्ति प्रभावो नस् तिष्ठ रात्रौ वदाम्य् अतः


0107033a तथेति चाहन्ं तत्रस्थः प्राप्तायां निशि वल्गताम्

0107033c तम् अपृच्छम्ं प्रसङ्गेन भूतानां हर्षकारणम्


0107034a पुरा विरिञ्चसंवादे यद् उक्तं शङ्ंकरेण तत्

0107034c शृणु वच्मीति माम् उक्त्वा भूतिवर्माथ सो ऽब्रवीत्


0107035a दिवा नैषाम्ं प्रभावो ऽस्ति ध्वस्तानाम् अर्कतेजसा

0107035c यक्षरक्षःपिशाचानां तेन हृष्यन्त्य् अमी निशी


0107036a न पूज्यन्ते सुरा यत्र न च विप्रा यथोचितम्

0107036c भुज्यते ऽविधिना वापि तत्रैते प्रभवन्ति च


0107037a अमांसभक्षस्ः साध्वी वा यत्र तत्र न यान्त्य् अमी

0107037c शुचीञ् शूरान् प्रबुद्धांश् च नाक्रामन्ति कदाचन


0107038a इत्य् उक्त्वा मे स तत्कालम्ं भूतिवर्माब्रवीत् पुनः

0107038c गच्छागतो गुणाढ्यस् ते शापमोक्षस्य कारणम्


0107039a श्रुत्वैतद् आगतश् चास्मि त्वञ्ं च दृष्टो मया प्रभो

0107039c कथयाम्य् अधुना तान्ं ते पुष्पदन्तोदिताङ्ं कथाम्


0107040a किन्ं त्व् एकङ्ं कौतुकम्ं मे ऽस्ति कथ्यताङ्ं केन हेतुना

0107040c स पुष्पदन्तस् त्वञ्ं चापि माल्यवान् इति विश्रुतः


0107041a काणभूतेर् इति श्रुत्वा गुणाढ्यस् तम् अभाषत

0107041c गङ्गातीरे ऽग्रहारो ऽस्ति नाम्ना बहुसुवर्णकः


0107042a तत्र गोविन्ददत्ताख्यो ब्राह्मणो ऽभूद् बहुश्रुतः

0107042c तस्य भार्याग्निदत्ता च बभूव पतिदेवता


0107043a स कालेन द्विजस् तस्याम्ं पञ्च पुत्रान् अजीजनत्

0107043c ते च मूर्खास्ः सुरूपाश् च बभूवुर् अभिमानिनः


0107044a अथ गोविन्ददत्तस्य गृहान् अतिथिर् आययौ

0107044c विप्रो वैश्वानरो नाम वैश्वानर इवापरः


0107045a गोविन्ददत्ते तत्कालङ्ं गृहाद् अपि बहिस्ः स्थिते

0107045c तत्पुत्राणाम् उपागत्य कृतन्ं तेनाभिवादनम्


0107046a हासमात्रञ्ं च तैस् तस्य कृतम्ं प्रत्यभिवादनम्

0107046c ततस्ः स कोपान् निर्गन्तुम्ं प्रारेभे तद्गृहाद् द्विजः


0107047a आगतेनाथ गोविन्ददत्तेन स तथाविधः

0107047c क्रुद्धः पृष्टो ऽनुनीतो ऽपि जगादैवं द्विजोत्तमः


0107048a पुत्रास् ते पतिता मूर्खास् तत्सम्ंपर्काद् भवान् अपि

0107048c तस्मान् न भोक्ष्ये त्वद्गेहे प्रायश्चित्तन्ं नु मे भवेत्


0107049a अथ गोविन्ददत्तस् तम् उवाच शपथोत्तरम्

0107049c न स्पृशाम्य् अपि जात्व् एतान् अहङ्ं कुतनयान् इति


0107050a तद्भार्यापि तथैवैत्य तम् उवाचातिथिप्रिया

0107050c ततः कथंचिद् आतिथ्यं तत्र वैश्वानरो ऽग्रहीत्


0107051a तद् दृष्ट्वा देवदत्ताख्यस् तस्यैकस् तनयस् तदा

0107051c अभूद् गोविन्ददत्तस्य नैर्घृण्येनानुतापवान्


0107052a व्यर्थञ्ं जीवितम् आलोक्य पितृभ्याम् अथ दूषितम्

0107052c सनिर्वेदस्ः स तपसे तोषयिष्यन्न् उमापतिम्


0107053a ततः पर्णाशनः पूर्वं धूमपश् चाप्य् अनन्तरम्

0107053c तस्थौ चिराय तपसे तोषयिष्यन्न् उमापतिम्


0107054a ददौ च दर्शनन्ं तस्य शम्ंभुस् तीव्रतपोऽर्जितः

0107054c तस्यैवानुचरत्वञ्ं च स वव्रे वरम् ईश्वरात्


0107055a विद्याः प्राप्नुहि भोगांश् च भुवि भुङ्क्ष्व ततस् तव

0107055c भविताभिमतं सर्वम् इति शम्ंभुस् तम् आदिशत्


0107056a ततस्ः स गत्वा विद्यार्थी पुरम्ं पाटलिपुत्रकम्

0107056c सिषेवे वेदकुम्भाख्यम् उपाध्यायं यथाविधि


0107057a तत्रस्थन्ं तम् उपाध्यायपत्नी जातु स्मरातुरा

0107057c हठाद् वव्रे बत स्त्रीणाञ्ं चञ्चलाश् चित्तवृत्तयः


0107058a तेन सन्ंत्यज्य तन्ं देशम् अनङ्गकृतविप्लवः

0107058c स देवदत्तः प्रययौ प्रतिष्ठानम् अतन्द्रितः


0107059a तत्र वृद्धम् उपाध्यायं वृद्धया भार्ययान्वितम्

0107059c मन्त्रस्वाम्याख्यम् अभ्यर्थ्य विद्यास्ः सम्यग् अधीतवान्


0107060a कृतविद्यञ्ं च तन्ं तत्र ददर्श नृपतेस्ः सुता

0107060c सुशर्माख्यस्य सुभगं श्रीर् नाम श्रीर् इवाच्युतम्

( ... )


निशी

katha0105 up katha0801