katha0104b up katha0106

manual

katha0105

note: translation

note: taraGa five starts at middle of page 31 of 1411


0105000 पञ्चमस् तरङ्गः


0105001a एवम् उक्त्वा वररुचिः पुनर् एतद् अवर्णयत्

0105001c कालेन योगनन्दो ऽथ कामादिवशम् आययौ


0105002a गजेन्द्र इव मत्तश् च नापैक्षत स किञ्ंचन

0105002c अकाण्डपातोपनता कन्ं न लक्ष्मीर् विमोहयेत्


0105003a अचिन्तयन्ं ततश् चाहं राजा तावद् विशृङ्खलः

0105003c तत्कार्यचिन्तयाक्रान्तस्ः स्वधर्मो मे ऽवसीदति


0105004a तस्माद् वरं सहायन्ं तं शकटालं समुद्धरे

0105004c क्रियेत चेद् विरुद्धञ्ं च किं स कुर्यान् मयि स्थिते


0105005a निश्चित्यैतन् मयाभ्यर्थ्य राजानं सो ऽन्धकूपतः

0105005c उद्धृतश्ः शकटालो ऽथ मृदवो हि द्विजातयः


0105006a दुर्जयो योगनन्दो ऽयम्

0105006b स्थिते वररुचाव् अतः

0105006c आश्रये वैतसीं वृत्तिम्

0105006d कालन्ं तावत् प्रतीक्षितुम्

note: Reeds bend with the current, so that they don't break.


0105007a इति सञ्ंचिन्त्य स प्राज्ञश्ः शकटालो मदिच्छया

0105007c अकरोद् राजकार्याणि पुनस्ः सम्ंप्राप्य मन्त्रिताम्


0105008a कदाचिद् योगनन्दो ऽथ निर्गतो नगराद् बहिः

0105008c श्लिष्यत्पञ्चाङ्गुलिं हस्तङ्ं गङ्गामध्ये व्यलोकयत्


0105009a किम् एतद् इति पप्रच्छ माम् आहूय स तत्क्षणम्

0105009c अहञ्ं च द्वे निजाङ्गुल्यौ दिशि तस्याम् अदर्शयम्


0105010a तेन तस्मिंस् तिरोभूते हस्ते राजातिविस्मयात्

0105010c भूयो ऽपि तद् अपृच्छन् मान्ं ततश् चाहन्ं तम् अब्रवम्


0105011a पञ्चभिर् मिलितैः किं यज् जगतीह न साध्यते

0105011c इत्य् उक्तवान् असौ हस्तस्ः स्वाङ्गुलीः पञ्च दर्शयन्


0105012a ततो ऽस्य राजन्न् अङ्गुल्याव् एते द्वे दर्शिते मया

0105012c ऐकचित्ये द्वयोर् एव किम् असाध्यम्ं भवेद् इति


0105013a इत्य् उक्ते गूढविज्ञाने समतुष्यत् ततो नृपः

0105013c शकटालो व्यषीदच् च मद्बुद्धिं वीक्ष्य दुर्जयाम्


0105014a एकदा योगनन्दश् च दृष्टवान् महिषीन्ं निजाम्

0105014c वातायनाग्रात् पश्यन्तीम्ं ब्राह्मणातिथिम् उन्मुखम्


0105015a तन्मात्राद् एव कुपितो राजा विप्रस्य तस्य सः

0105015c आदिशद् बन्धम् ईर्ष्या हि विवेकपरिपन्थिनी

note: I think badham wasa misprint


0105016a हन्तुं वध्यभुवन्ं तस्मिन् नीयमाने द्विजे तदा

0105016c अहसद् गतजीवो ऽपि मत्स्यो विपणिमध्यगः


0105017a तदैव राजा तद् बुद्ध्वा वधन्ं तस्य न्यवारयत्

0105017c विप्रस्य माम् अपृच्छच् च मत्स्यहासस्य कारणम्


0105018a निरूप्य कथयाम्य् एतद् इत्य् उक्त्वा निर्गतञ्ं च माम्

0105018c चिन्तितोपस्थितैकान्ते सरस्वत्य् एवम् अब्रवीत्

note: cintitopasthitA was compounded by pUrvakAlai


0105019a अस्य तालतरोः पृष्ठे तिष्ठ रात्राव् अलक्षितः

0105019c अत्र श्रोष्यसि मत्स्यस्य हासहेतुम् असंशयम्


0105020a तच् छ्रुत्वा निशि तत्राहङ्ं गत्वा तालोपरि स्थितः

0105020c अपश्यं राक्षसीङ्ं घोराम्ं बालैः पुत्रैः सहागताम्


0105021a सा भक्ष्यं याचमानांस् तान् अवादीत् प्रतिपाल्यताम्

0105021c प्रातर् वो विप्रमांसानि दास्याम्य् अद्य हतो न सः


0105022a कस्मात् स न हतो ऽद्येति पृष्टा तैर् अब्रवीत् पुनः

0105022c तं हि दृष्ट्वा मृतो ऽपीह मत्स्यो हसितवान् इति


0105023a हसितङ्ं किम् उ तेनेति पृष्टा भूयस्ः सुतैश् च सा

0105023c अवोचद् राक्षसी राज्ञस्ः सर्वा राज्ञ्यो ऽपि विप्लुताः


0105024a सर्वत्रान्तःपुरे ह्य् अत्र स्त्रीरूपाः पुरुषाः स्थिताः

0105024c हन्यते ऽनपराधस् तु विप्र इत्य् अहसत् तिमिः


0105025a भूतानाम्ं पार्थिवात्यर्थनिर्विवेकत्वहासिनाम्

0105025c सर्वान्तश् चारिणां ह्य् एता भवन्त्य् एव च विक्रियाः


0105026a एतत् तस्या वचश्ः श्रुत्वा ततो ऽपक्रान्तवान् अहम्

0105026c प्राप्तश् च मत्स्यहासस्य हेतुं राज्ञे न्यवेदयम्


0105027a प्राप्य चान्तःपुरेभ्यस् तान् स्त्रीरूपान् पुरुषांस् ततः

0105027c बह्व् अमन्यत मां राजा वधाद् विप्रञ्ं च मुक्तवान्


0105028a इत्यादि चेष्टितन्ं दृष्ट्वा तस्य राज्ञो विशृङ्खलम्

0105028c खिन्ने मयि कदाचिच् च तत्रागाच् चित्रकृन् नवः


0105029a अलिखत् स महादेवीं योगनन्दञ्ं च तम्ं पटे

0105029c सजीवम् इव तच् चित्रं वाक्चेष्टारहितन्ं त्व् अभूत्


0105030a तञ्ं च चित्रकरं राजा तुष्टो वित्तैर् अपूरयत्

0105030c तञ्ं च वासगृहे चित्रपटम्ं भित्ताव् अकारयत्


0105031a एकदा च प्रविष्टस्य वासके तत्र सा मम

0105031c सम्ंपूर्णलक्षणा देवी प्रतिभाति स्म चित्रगा


0105032a लक्षणान्तरसम्ंबन्धाद् अभ्यूह्य प्रतिभावशात्

0105032c अथाकार्षम् अहन्ं तस्यास् तिलकम्ं मेखलापदे


0105033a सम्ंपूर्णलक्षणान्ं तेन कृत्वैनाङ्ं गतवान् अहम्

0105033c प्रविष्टो योगनन्दो ऽथ तिलकन्ं तं व्यलोकयत्


0105034a केनायं रचितो ऽत्रेति सो ऽपृच्छच् च महत्तरान्

0105034c ते च न्यवेदयंस् तस्मै कर्तारन्ं तिलकस्य माम्


0105035a देव्या गुप्तप्रदेशस्थम् इमन्ं नान्यो मया विना

0105035c वेत्ति तज्ज्ञातवान् एवम् असौ वररुचिः कथम्


0105036a छन्नः कृतो ऽमुना नूनं ममान्तःपुरविप्लवः

0105036c दृष्टवान् अत एवायं स्त्रीरूपांस् तत्र तान् नरान्


0105037a इति सञ्ंचिन्तयामास योगनन्दः क्रुधा ज्वलन्

0105037c जायन्ते बत मूढानां संवादा अपि तादृशाः


0105038a ततस्ः स्वैरं समाहूय शकटालं समादिशत्

0105038c त्वया वररुचिर् वध्यो देवीविध्वंसनाद् इति


0105039a यथा ज्ञापयसीत्य् उक्त्वा शकटालो ऽगमद् बहिः

0105039c अचिन्तयच् च शक्तिस्ः स्याद् धन्तुं वररुचिन्ं न मे


0105040a दिव्यबुद्धिप्रभावो ऽसाव् उद्धर्ता च ममापदः

0105040c विप्रश् च तद्वरङ्ं गुप्तं सम्ंप्रति स्वीकरोमि तम्


0105041a इति निश्चित्य सो ऽभ्येत्य राज्ञः कोपम् अकारणम्

0105041c वधान्तङ्ं कथयित्वा मे शकटालो ऽब्रवीत् ततः


0105042a अन्यङ्ं कञ्ंचित् प्रवादाय हन्म्य् अहन्ं त्वञ्ं च मद्गृहे

0105042c प्रच्छन्नस् तिष्ठ माम् अस्माद् रक्षितुङ्ं कोपनान् नृपात्


0105043a इति तद्वचनाच् छन्नस् तद्गृहे ऽवस्थितो ऽभवम्

0105043c स चान्यं हतवान् कञ्ंचिन् मद्वधाख्यातये निशि


0105044a एवम्ं प्रयुक्तनीतिन्ं तम्ं प्रीत्यावोचम् अहन्ं तदा

0105044c एको मन्त्री भवान् येन हन्तुम्ं मान्ं न कृता मतिः


0105045a न हि हन्तुम् अहं शक्यो राक्षसो मित्रम् अस्ति मे

0105045c ध्यातमात्रागतो विश्वङ्ं ग्रसते स मदिच्छया


0105046a राजा त्व् इहेन्द्रदत्ताख्यस्ः सखा वध्यो न मे द्विजः

0105046c तच् छ्रुत्वा सो ऽब्रवीन् मन्त्री रक्षो मे दर्श्यताम् इति


0105047a ततो ध्यातागतन्ं तस्मै तद् रक्षो ऽहम् अदर्शयम्

0105047c तद्दर्शनाच् च वित्रस्तो विस्मितश् च बभूव सः


0105048a रक्षस्य् अन्तर्हिते तस्मिञ् शकटालस्ः स माम्ं पुनः

0105048c कथन्ं ते राक्षसो मित्रं सञ्ंजात इति पृष्टवान्


0105049a ततो ऽहम् अवदम्ं पूर्वं रक्षार्थन्ं नगरे भ्रमन्

0105049c रात्रौ रात्रौ क्षयम्ं प्रापद् एकैको नगराधिपः


0105050a तच् छ्रुत्वा योगनन्दो माम् अकरोन् नगराधिपम्

0105050c भ्रमंश् चापश्यम् अत्राहम्ं भ्रमन्तं राक्षसन्ं निशि


0105051a स च माम् अवदद् ब्रूहि विद्यते नगरे ऽत्र का

0105051c सुरूपा स्त्रीति तच् छ्रुत्वा विहस्याहन्ं तम् अब्रवम्


0105052a या यस्याभिमता मूर्ख सुरूपा तस्य सा भवेत्

0105052c तच् छ्रुत्वैव त्वयैकेन जितो ऽस्मीत्य् अवदत् स माम्


0105053a प्रश्नमोक्षाद् वधोत्तीर्णम्ं माम्ं पुनश् चाब्रवीद् असौ

0105053c तुष्टो ऽस्मीति सुहृन् मे त्वं सन्ंनिधास्ये च ते स्मृतः


0105054a इत्य् उक्त्वान्तर्हिते तस्मिन् यथागतम् अगाम् अहम्

0105054c एवम् आपत्सहायो मे राक्षसो मित्रताङ्ं गतः


0105055a इत्य् उक्तवान् अहम्ं भूयश्ः शकटालेन चार्थितः

0105055c गङ्गाम् अदर्शयन्ं तस्मै मूर्तान्ं ध्यानाद् उपस्थिताम्


0105056a स्तुतिभिस् तोषिता सा च मया देवी तिरोदधे

0105056c बभूव शकटालश् च सहायः प्रणतो मयि


0105057a एकदा च स मन्त्री माङ्ं गुप्तस्थङ्ं खिन्नम् अब्रवीत्

0105057c सर्वज्ञेनापि खेदाय किम् आत्मा दीयते त्वया


0105058a किन्ं न जानासि यद् राज्ञाम् अविचाररता धियः

0105058c अचिराच् च भवेच् छुद्धिस् तथा चात्र कथां शृणु


0105059a आदित्यवर्मनामात्र बभूव नृपतिः पुरा

0105059c शिववर्माभिधानो ऽस्य मन्त्री चाभून् महामतिः


0105060a राज्ञस् तस्यैकदा चैका राज्ञी गर्भम् अधारयत्

0105060c तद् बुद्ध्वा स नृपो ऽपृच्छद् इत्य् अन्तःपुररक्षिणः


0105061a वर्षद्वयम्ं प्रविष्टस्य वर्तते ऽन्तःपुरे ऽत्र मे

0105061c तद् एषा गर्भसम्ंभूतिः कुतः संप्रति कथ्यताम्


0105062a अथोचुस् ते प्रवेशो ऽत्र पुंसो ऽन्यस्यास्ति न प्रभो

0105062c शिववर्मा तु ते मन्त्री प्रविशत्य् अनिवारितः


0105063a तच् छ्रुत्वाचिन्तयद् राजा नूनन्ं द्रोही स एव मे

0105063c प्रकाशञ्ं च हते तस्मिन्न् अपवादो भवेन् मम


0105064a इत्य् आलोच्य स तं युक्त्या शिववर्माणम् ईश्वरः

0105064c सामन्तस्यान्तिकं सख्युः प्राहिणोद् भोगवर्मणः


0105065a तद् वधन्ं तस्य लेखेन सन्ंदिश्य तदनन्तरम्

0105065c निगूढं स नृपस् तत्र लेखहारं व्यसर्जयत्


0105066a याते मन्त्रिणि सप्ताहे गते भीत्या पलायिता

0105066c सा राज्ञी रक्षिभिर् लब्धा पुंसा स्त्रीरूपिणा सह


0105067a आदित्यवर्मा तद् बुद्ध्वा सानुतापो ऽभवत् तदा

0105067c किम्ं मया तादृशो मन्त्री घातितो ऽकारणाद् इति


0105068a अत्रान्तरे स च प्राप निकटम्ं भोगवर्मणः

0105068c शिववर्मा स चोपागाल् लेखम् आदाय पूरुषः


0105069a वाचयित्वा च तं लेखम् एकान्ते शिववर्मणे

0105069c शशंस वधनिर्देशम्ं भोगवर्मा विधेर् वशात्


0105070a शिववर्माप्य् अवोचत् तं सामन्तम्ं मन्त्रिसत्तमः

0105070c त्वं व्यापादय मान्ं नो चेन् निहन्म्य् आत्मानम् आत्मना


0105071a तच् छ्रुत्वा विस्मयाविष्टो भोगवर्मा जगाद तम्

0105071c किम् एतद् ब्रूहि मे विप्र शापितो ऽसि न वक्षि चेत्


0105072a अथ वक्ति स्म तम्ं मन्त्री हन्येयं यत्र भूपते

0105072c तत्र द्वादश वर्षाणि देशे देवो न वर्षति


0105073a तच् छ्रुत्वा मन्त्रिभिस्ः सार्धम्ं भोगवर्मा व्यचिन्तयत्

0105073c दुष्टस्ः स राजा देशस्य नाशम् अस्माकम् इच्छति


0105074a किं हि तत्र न सन्त्य् एव वधका गुप्तगामिनः

0105074c तस्मान् मन्त्री न वध्यो ऽसौ रक्ष्यस्ः स्वात्मवधाद् अपि


0105075a इति सम्ंमन्त्र्य दत्त्वा च रक्षकान् भोगवर्मणा

0105075c शिववर्मा ततो देशात् प्रेषितो ऽभूत् ततः क्षणात्


0105076a एवम्ं प्रत्याययौ जीवन् स मन्त्री प्रज्ञया स्वया

0105076c शुद्धिश् चास्यान्यतो जाता न हि धर्मो ऽन्यथा भवेत्


0105077a इत्थन्ं तवापि शुद्धिस्ः स्यात् तिष्ठ तावद् गृहे मम

0105077c कात्यायन नृपो ऽप्य् एष सानुतापो भविष्यति


0105078a इत्य् उक्तश्ः शकटालेन च्छन्नो ऽहन्ं तस्य वेश्मनि

0105078c प्रतीक्षमाणो ऽवसरन्ं तान्य् अहान्य् अत्यवाहयम्


0105079a तस्याथ योगनन्दस्य काणभूते कदाचन

0105079c पुत्रो हिरण्यगुप्ताख्यो मृगयायै गतो ऽभवत्


0105080a अश्ववेगात् प्रयातस्य कथञ्ंचिद् दूरम् अन्तरम्

0105080c एकाकिनो वने तस्य वासरः पर्यहीयत


0105081a ततश् च तान्ं निशान्ं नेतुं वृक्षम् आरोहति स्म सः

0105081c क्षणात् तत्रैव चारोहद् ऋक्षस्ः सिंहेन भीषितः


0105082a स दृष्ट्वा राजपुत्रन्ं तम्ं भीतम्ं मानुषभाषया

0105082c मा भैषीर् मम मित्रन्ं त्वम् इत्य् उक्त्वा निर्भयं व्यधात्


0105083a विस्रम्भाद् ऋक्षवाक्येन राजपुत्रो ऽथ सुप्तवान्

0105083c ऋक्षस् तु जाग्रद् एवासीद् अधस्ः सिंहो ऽथ सो ऽब्रवीत्


0105084a ऋक्ष मानुषम् एतम्ं मे क्षिप यावद् व्रजाम्य् अहम्

0105084c ऋक्षस् ततो ऽब्रवीत् पाप न मित्रङ्ं घातयाम्य् अहम्


0105085a क्रमाद् ऋक्षे प्रसुप्ते च राजपुत्रे च जाग्रति

0105085c पुनस्ः सिंहो ऽब्रवीद् एतम् ऋक्षम्ं मे क्षिप मानुष


0105086a तच् छ्रुत्वात्मभयात् तेन सिंहस्याराधनाय सः

0105086c क्षिप्तो ऽपि नापतच् चित्रम् ऋक्षो दैवप्रबोधितः


0105087a मित्रद्रोहिन् भवोन्मत्त इति शापम् अदाच् च सः

0105087c तस्य राजसुतस्यैतद् वृत्तान्तावगमावधिम्


0105088a प्राप्यैव स्वगृहम्ं प्रातर् उन्मत्तो ऽभून् नृपात्मजः

0105088c योगनन्दश् च तद् दृष्ट्वा विषादं सहसागमत्


0105089a अब्रवीच् च स काले ऽस्मिञ् जीवेद् वररुचिर् यदि

0105089c इदञ्ं ज्ञायेत तत् सर्वन्ं धिङ् मे तद्वधपाटवम्


0105090a तच् छ्रुत्वा वचनं राज्ञश्ः शकटालो व्यचिन्तयत्

0105090c हन्त कात्यायनस्यायं लब्धः कालः प्रकाशने


0105091a न सो ऽत्र मानी तिष्ठेच् च राजा मयि च विश्वसेत्

0105091c इत्य् आलोच्य स राजानम् अब्रवीद् याचिताभयः

note: yAcitAbhayaH = after asking for inmunity


0105092a राजन्न् अलं विषादेन जीवन् वररुचिस्ः स्थितः

0105092c योगनन्दस् ततो ऽवादीद् द्रुतम् आनीयताम् इति


0105093a अथाहं शकटालेन योगनन्दान्तिकं हठात्

0105093c आनीतस् तन्ं तथाभूतं राजपुत्रं व्यलोकयम्


0105094a मित्रद्रोहः कृतो ऽनेन देवेत्य् उक्त्वा तथैव सः

0105094c सरस्वतीप्रसादेन वृत्तान्तः कथितो मया


0105095a ततस् तच्छापमुक्तेन स्तुतो ऽहं राजसूनुना

0105095c त्वया कथम् इदञ्ं ज्ञातम् इत्य् अपृच्छत् स भूपतिः


0105096a अथाहम् अवदं राजल्~ लक्षणैर् अनुमानतः

0105096c प्रतिभातश् च पश्यन्ति सर्वम्ं प्रज्ञावतान्ं धियः


0105097a तद् यथा तिलको ज्ञातस् तथा सर्वम् इदम्ं मया

0105097c इति मद्वचनात् सो ऽभूद् राजा लज्जानुतापवान्


0105098a अथानादृतसत्कारः परिशुद्ध्यैव लाभवान्

0105098c स्वगृहङ्ं गतवान् अस्मि शीलं हि विदुषान्ं धनम्


0105099a प्राप्तस्यैव च तत्रत्यो जनो ऽरोदीत् पुरो मम

0105099c अभ्येत्य मां समुद्भ्रान्तम् उपवर्षो ऽब्रवीत् ततः


0105100a राजा हतन्ं निशम्य त्वाम् उपकोशाग्निसाद्वपुः

0105100c अकरोद् अथ मातुस् ते शुचा हृदयम् अस्फुटत्


0105101a तच् छ्रुत्वाभिनवोद्भूतशोकावेगविचेतनः

0105101c सद्यो ऽहम् अपतम्ं भूमौ वातरुग्ण इव द्रुमः


0105102a क्षणाच् च गतवान् अस्मि प्रलापानां रसज्ञताम्

0105102c प्रियबन्धुविनाशोत्थश्ः शोकाग्निः कं न तापयेत्


0105103a आसंसारञ्ं जगत्य् अस्मिन्न् एका नित्या ह्य् अनित्यता

0105103c तद् एताम् ऐश्वरीम्ं मायाङ्ं किञ्ं जानन्न् अपि मुह्यसि


0105104a इत्य् आदिभिर् उपागत्य वर्षेण वचनैर् अहम्

0105104c बोधितो ऽथ यथातत्त्वङ्ं कथञ्ंचिद् धृतिम् आप्तवान्


0105105a ततो विरक्तहृदयस् त्यक्त्वा सर्वन्ं निबन्धनम्

0105105c प्रशमैकसहायो ऽहन्ं तपोवनम् अशिश्रियम्


0105106a दिवसेष्व् अथ गच्छत्सु तत् तपोवनम् एकदा

0105106c अयोध्यात उपागच्छद् विप्र एको मयि स्थिते


0105107a स मया योगनन्दस्य राज्यवार्ताम् अपृच्छ्यत

0105107c प्रत्यभिज्ञाय मां सो ऽथ सशोकम् इदम् अब्रवीत्


0105108a शृणु नन्दस्य यद्वृत्तन्ं तत्सकाशाद् गते त्वयि

0105108c लब्धावकाशस् तत्राभूच् छकटालश् चिरेण सः


0105109a स चिन्तयन् वधोपायं योगनन्दस्य युक्तितः

0105109c क्षितिङ्ं खनन्तम् अद्राक्षीच् चाणक्याख्यन्ं द्विजम्ं पथि


0105110a किम्ं भुवङ्ं खनसीत्य् उक्ते तेन विप्रो ऽथ सो ऽब्रवीत्

0105110c दर्भम् उन्मूलयाम्य् अत्र पादो ह्य् एतेन मे क्षतः


0105111a तच् छ्रुत्वा सहसा मन्त्री कोपनङ्ं क्रूरनिश्चयम्

0105111c तं विप्रं योगनन्दस्य वधोपायम् अमन्यत


0105112a नाम पृष्ट्वाब्रवीत् तञ्ं च हे ब्रह्मन् दापयामि ते

0105112c अहन्ं त्रयोदशीश्राद्धङ्ं गृहे नन्दस्य भूपतेः


0105113a दक्षिणातस्ः सुवर्णस्य लक्षन्ं तव भविष्यति

0105113c भोक्ष्यसे धुरि चान्येषाम् एहि तावद् गृहम्ं मम


0105114a इत्य् उक्त्वा शकटालस् तञ्ं चाणक्यम् अनयद् गृहम्

0105114c श्राद्धाहे ऽदर्शयत् तञ्ं च राज्ञे स श्रद्दधे च तम्


0105115a ततस्ः स गत्वा चाणक्यो धुरि श्राद्ध उपाविशत्

0105115c सुबन्धुनामा विप्रश् च ताम् ऐच्छद् धुरम् आत्मनः


0105116a तद् गत्वा शकटालेन विज्ञप्तो नन्दभूपतिः

0105116c अवादीन् नापरो योग्यस्ः सुबन्धुर् धुरि तिष्ठतु


0105117a आगत्यैताञ्ं च राजाज्ञां शकटालो भयानतः

0105117c न मे ऽपराध इत्य् उक्त्वा चाणक्याय न्यवेदयत्


0105118a सो ऽथ कोपेन चाणक्यो ज्वलन्न् इव समन्ततः

0105118c निजाम्ं मुक्त्वा शिखान्ं तत्र प्रतिज्ञाम् अकरोद् इमाम्


0105119a अवश्यं हन्त नन्दो ऽयं सप्तभिर् दिवसैर् मया

0105119c विनाश्यो बन्धनीया च ततो निर्मन्युना शिखा


0105120a इत्य् उक्तवन्तङ्ं कुपिते योगनन्दे पलायितम्

0105120c अलक्षितं स्वगेहे तं शकटालो न्यवेशयत्


0105121a तत्रोपकरणे दत्ते गुप्तन्ं तेनैव मन्त्रिणा

0105121c स चाणक्यो द्विजः क्वापि गत्वा कृत्याम् असाधयत्


0105122a तद्वशाद् योगनन्दो ऽथ दाहज्वरम् अवाप्य सः

0105122c सप्तमे दिवसे प्राप्ते पञ्चत्वं समुपागमत्


0105123a हत्वा हिरण्यगुप्तञ्ं च शकटालेन तत्सुतम्

0105123c पूर्वनन्दसुते लक्ष्मीश् चन्द्रगुप्ते निवेशिता


0105124a मन्त्रित्वे तस्य चाभ्यर्थ्य बृहस्पतिसमन्ं धिया

0105124c चाणक्यं स्थापयित्वा तं स मन्त्री कृतकृत्यताम्


0105125a मन्वानो योगनन्दस्य कृतवैरप्रतिक्रियः

0105125c पुत्रशोकेन निर्विण्णः प्रविवेश महद् वनम्


0105126a इति तस्य मुखाच् छ्रुत्वा विप्रस्य सुतराम् अहम्

0105126c काणभूते गतः खेदं सर्वम् आलोक्य चञ्चलम्


0105127a खेदाच् चाहम् इमान्ं द्रष्टुम् आगतो विन्ध्यवासिनीम्

0105127c तत्प्रसादेन दृष्ट्वा त्वां स्मृता जातिर् मया सखे


0105128a प्राप्तन्ं दिव्यञ्ं च विज्ञानम्ं मयोक्ता ते महाकथा

0105128c idAnIGM क्षीणशापो ऽहं यतिष्ये देहम् उज्झितुम्


0105129a त्वञ्ं च सम्ंप्रति तिष्ठेह यावद् आयाति ते ऽन्तिकम्

0105129c शिष्ययुक्तो गुणाढ्याख्यस् त्यक्तभाषात्रयो द्विजः


0105130a सो ऽपि ह्य् अहम् इव क्रोधाद् देव्या शप्तो गणोत्तमः

0105130c माल्यवान् नाम मत्पक्षपाती मर्त्यत्वम् आगतः


0105131a तस्मै महेश्वरोक्तैषा कथनीया महाकथा

0105131c ततस् ते शापनिर्मुक्तिस् तस्य चापि भविष्यति


0105132a एवं वररुचिस् तत्र काणभूतेर् निवेद्य सः

0105132c प्रतस्थे देहमोक्षाय पुण्यम्ं बदरिकाश्रमम्


0105133a गच्छन् ददर्श गङ्गायां सो ऽथ शाकाशिनम्ं मुनिम्

0105133c तत्समक्षञ्ं च तस्य र्षेः कुशेनाभूत् करक्षतिः


0105134a ततो ऽस्य रुधिरन्ं निर्यत् तेन शाकरसीकृतम्

0105134c अहङ्ंकारपरीक्षार्थङ्ं कौतुकात् स्वप्रभावतः


0105135a तद् दृष्ट्वा हन्त सिद्धो ऽस्मीत्य् अगाद् दर्पम् असौ मुनिः

0105135c ततो वररुचिः किंचिद् विहस्येव जगाद तम्


0105136a जिज्ञासनाय रक्तन्ं ते मया शाकरसीकृतम्

0105136c यावन् नाद्याप्य् अहङ्ंकारः परित्यक्तस् त्वया मुने


0105137a ज्ञानमार्गे ह्य् अहङ्ंकारः परिघो दुरतिक्रमः

0105137c ज्ञानं विना च नास्त्य् एव मोक्षो व्रतशतैर् अपि


0105138a स्वर्गस् तु न मुमुक्षूणाङ्ं क्षयी चित्तं विलोभयेत्

0105138c तस्माद् अहङ्ंकृतित्यागाज् ज्ञाने यत्नम्ं मुने कुरु


0105139a विनीयैवम्ं मुनिन्ं तेन प्रणतेन कृतस्तुतिः

0105139c तम्ं बदर्याश्रमोद्देशं शान्तं वररुचिर् ययौ


0105140a अथ स निबिडभक्त्या तत्र देवीं शरण्याम्

0105140c शरणम् उपगतो ऽसौ मर्त्यभावम्ं मुमुक्षुः

0105140e प्रकटितनिजमूर्तिस्ः सापि तस्मै शशंस

0105140g स्वयम् अनलसमुत्थान्ं धारणान्ं देहमुक्त्यै


0105141a दग्ध्वा शरीरम् अथ धारणया तया तद्

0105141b दिव्याङ्ं गतिं वररुचिस्ः स निजाम्ं प्रपेदे

0105141c विन्ध्याटवीभुवि ततस्ः स च काणभूतिः

0105141d आसीद् अभीप्सितगुणाढ्यसमागमोत्कः

0105141e इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके पञ्चमस् तरङ्गः


अहंकृति
बदरिक
क्षयी
कथनीया
प्रभावतस्
प्रकटित
प्रतिक्रियस्
संभूतिस्

katha0104b up katha0106