katha0105 up katha1208

manual

katha0106

note: trad


0106001a ततस्ः स मर्त्यवपुषा माल्यवान् विचरन् वने

0106001c नाम्ना गुणाढ्यस्ः सेवित्वा सातवाहनभूपतिम्


0106002a संस्कृताद्यास् तदग्रे च भाषास् तिस्रः प्रतिज्ञया

0106002c त्यक्त्वा खिन्नमना द्रष्टुम् आययौ विन्ध्यवासिनीम्

note: That's goddess durgA. He visited one of her many temples and prayed to her.


0106003a तदादेशेन गत्वा च काणभूतिन्ं ददर्श सः

note: Most likely durgA appeared to him in a dream.

0106003c ततो जातिन्ं निजां स्मृत्वा प्रबुद्धस्ः सहसाभवत्

note: He remembered his previous life as mAlyavAn. The story of that life is explained in chapter one.


0106004a आश्रित्य भाषाम्ं पैशाचीम्ं भाषात्रयविलक्षणाम्

0106004c श्रावयित्वा निजन्ं नाम काणभूतिञ्ं च सो ऽब्रवीत्


0106005a पुष्पदन्ताच् छ्रुतान्ं दिव्यां शीघ्रङ्ं कथय मे कथाम्

0106005c येन शापन्ं तरिष्यावस् त्वञ्ं चाहञ्ं च समं सखे


0106006a तच् छ्रुत्वा प्रणतो हृष्टः काणभूतिर् उवाच तम्

0106006c कथयामि कथाङ्ं किन्ं तु कौतुकम्ं मे महत् प्रभो


0106007a आजन्मचरितन्ं तावच् छंस मे कुर्व् अनुग्रहम्

0106007c इति तेनार्थितो वक्तुङ्ं गुणाढ्यो ऽथ प्रचक्रमे


0106008a प्रतिष्ठाने ऽस्ति नगरं सुप्रतिष्ठितसञ्ंज्ञकम्

0106008c तत्राभूत् सोमशर्माख्यः को ऽपि ब्राह्मणसत्तमः


0106009a vatsaz ca gulmakaz caiva tasya dvau tanayau sakhe

0106009c जायेते स्म तृतीया च श्रुतार्था नाम कन्यका


0106010a कालेन ब्राह्मणस्ः सो ऽथ सभार्यः पञ्चतां गतः

0106010c तत्पुत्रौ तौ स्वसारन्ं ताम्ं पालयन् ताव् अतिष्ठताम्


0106011a सा चाकस्मात् सगर्भाभूत् तद् दृष्ट्वा वत्सगुल्मयोः

0106011c तत्रान्यपुरुषाभावाच् छङ्कान्योन्यम् अजायत


0106012a ततश्ः श्रुतार्था चित्तज्ञा भ्रातरौ ताव् अभाषत

0106012c पापशङ्का न कर्तव्या शृणुतङ्ं कथयामि वाम्


0106013a कुमारः कीर्तिसेनाख्यो नागराजस्य वासुकेः

0106013c भ्रातुः पुत्रो ऽस्ति तेनाहं दृष्टा स्नातुं गता सती


0106014a ततस्ः स मदनाक्रान्तो निवेद्यान्वयनामनी

0106014c गान्धर्वेण विवाहेन माम्ं भार्याम् अकरोत् तदा


0106015a विप्रजातेर् अयन्ं तस्मान् मम गर्भ इति स्वसुः

0106015c श्रुत्वा कः प्रत्ययो ऽत्रेति वत्सगुल्माव् अवोचताम्


0106016a ततो रहसि सस्मार सा तन्ं नागकुमारकम्

0106016c स्मृतमात्रागतस्ः सो ऽथ वत्सगुल्माव् अभाषत


0106017a भार्या कृता मयैवेयम्

0106017b शापभ्रष्टा वराप्सराः

0106017c युष्मत्स्वसा युवाञ्ं चैव

0106017d शापेनैव च्युतौ भुवि


0106018a पुत्रो जनिष्यते चात्र युष्मत्स्वसुर् असंशयम्

0106018c ततो ऽस्याश्ः शापनिर्मुक्तिर् युवयोश् च भविष्यति


0106019a इत्य् उक्त्वान्तर्हितस्ः सो ऽभूत् ततस्ः स्तोकैश् च वासरैः

0106019c श्रुतार्थायास्ः सुतो जातस् तं हि जानीहि मां सखे


0106020a गणावतारो जातो ऽयङ्ं गुणाढ्यो नाम ब्राह्मणः

0106020c इति तत्कालम् उदभूद् अन्तरिक्षात् सरस्वती


0106021a क्षीणशापास् ततस् ते च जननीमातुला मम

0106021c कालेन पञ्चताम्ं प्राप्ता गतश् चाहम् अधीरताम्

note: adhīratā = want of confidence


0106022a अथ शोकं समुत्सृज्य बालो ऽपि गतवान् अहम्

0106022c स्वावष्टम्भेन विद्यानाम्ं प्राप्तये दक्षिणापथम्


0106023a कालेन तत्र सम्ंप्राप्य सर्वा विद्याः प्रसिद्धिमान्

0106023c स्वदेशम् आगतो ऽभूवन्ं दर्शयिष्यन् निजान् गुणान्


0106024a प्रविशंश् च चिरात् तत्र नगरे सुप्रतिष्ठिते

0106024c अपश्यं शिष्यसहितश्ः शोभाङ्ं कामप्य् अहन्ं तदा


0106025a क्वचित् सामानि छन्दोगा गायन्ति च यथाविधि

0106025c क्वचिद् विवादो विप्राणाम् अभूद् वेदविनिर्णये


0106026a यो ऽत्र द्यूतकलां वेत्ति तस्य हस्तगतो निधिः

0106026c इत्यादि कैतवैर् द्यूतम् अस्तुवन् कितवाः क्वचित्


0106027a अन्योन्यन्ं निजवाणिज्यकलाकौशलवादिनाम्

0106027c क्वचिच् च वणिजाम्ं मध्ये वणिग् एको ऽब्रवीद् इदम्


0106028a arthaisH संयमवान् अर्थान् प्राप्नोति कियद् अद्भुतम्

0106028c मया पुनर् विनैवार्थं लक्ष्मीर् आसादिता पुरा


0106029a गर्भस्थस्य च मे पूर्वम्ं पिता पञ्चत्वम् आगतः

0106029c मन्मातुश् च तदा पापैर् gotrajaisH sakalaM hRtam


0106030a ततस्ः सा तद्भयाद् गत्वा रक्षन्ती गर्भम् आत्मनः

0106030c तस्थौ कुमारदत्तस्य पितृमित्रस्य वेश्मनि


0106031a तत्र तस्याश् च जातो ऽहं साध्व्या वृत्तिनिबन्धनम्

0106031c ततश् चावर्धयत् सा माङ्ं कृच्छ्रकर्माणि कुर्वती


0106032a उपाध्यायम् अथाभ्यर्च्य तयाकिञ्ंचन्यदीनया

0106032c क्रमेण शिक्षितश् चाहं लिपिङ्ं गणितम् एव च


0106033a वणिक्पुत्रो ऽसि तत् पुत्र वाणिज्यङ्ं कुरु साम्ंप्रतम्

0106033c विशाखिलाख्यो देशे ऽस्मिन् वणिक् चास्ति महाधनः


0106034a दरिद्राणाङ्ं कुलीनानाम्ं भाण्डमूल्यन्ं ददाति सः

0106034c गच्छ याचस्व तम्ं मूल्यम् इति माताब्रवीच् च माम्


0106035a ततो ऽहम् अगमन्ं तस्य सकाशं सो ऽपि तत्क्षणम्

0106035c इत्य् अवोचत् क्रुधा कञ्ंचिद् वणिक्पुत्रं विशाखिलः


0106036a मूषको दृश्यते यो ऽयङ्ं गतप्राणो ऽत्र भूतले

0106036c एतेनापि हि पण्येन कुशलो धनम् अर्जयेत्


0106037a दत्तास् तव पुनः पाप दीनारा बहवो मया

0106037c दूरे तिष्ठतु तद् वृद्धिस् त्वया ते ऽपि न रक्षिताः


0106038a तच् छ्रुत्वा सहसैवाहन्ं तम् अवोचं विशाखिलम्

0106038c गृहीतो ऽयम्ं मया त्वत्तो भाण्डमूल्याय मूषकः


0106039a इत्य् उक्त्वा मूषकं हस्ते गृहीत्वा सम्ंपुटे च तम्

0106039c लिखित्वास्य गतो ऽभूवम् अहं सो ऽप्य् अहसद् वणिक्


0106040a चणकाञ्जलियुग्मेन मूल्येन स च मूषकः

note: this had mUlyenA, which looks like a misprint

0106040c मार्जारस्य कृते दत्तः कस्यचिद् वणिजो मया


0106041a कृत्वा तांश् चणकान् भृष्टान् गृहीत्वा जलकुम्भिकाम्

0106041c अतिष्ठञ्ं चत्वरे गत्वा छायाया नगराद् वहिः


0106042a तत्र श्रान्तागतायाम्भश्ः शीतलञ्ं चणकांश् च तान्

0106042c काष्ठभारिकसङ्ंघाय सप्रश्रयमदाम् अहम्


0106043a एकैकः काष्ठिकः प्रीत्या काष्ठे द्वे द्वे ददौ मम

0106043c विक्रीतवान् अहन्ं तानि नीत्वा काष्ठानि चापणे


0106044a ततस्ः स्तोकेन मूल्येन क्रीत्वा तांश् चणकांस् ततः

0106044c तथैव काष्ठिकेभ्यो ऽहम् अन्येद्युः काष्ठम् आहरम्


0106045a एवम्ं प्रतिदिनङ्ं कृत्वा प्राप्य मूल्यङ्ं क्रमान्यया

0106045c काष्ठिकेभ्यो ऽखिलन्ं दारु क्रीतन्ं तेभ्यो दिनत्रयम्


0106046a अकस्माद् अथ सञ्ंजाते काष्ठच्छेदे ऽतिवृष्टिभिः

0106046c मया तद् दारु विक्रीतम्ं पणानाम्ं बहुभिश्ः शतैः


0106047a तेनैव विपणिङ्ं कृत्वा धनेन निजकौशलात्

0106047c कुर्वन् वणिज्याङ्ं क्रमशस्ः सम्ंपन्नो ऽस्मि महाधनः


0106048a सौवर्णो मूषकः कृत्वा मया तस्मै समर्पितः

0106048c विशाखिलाय सो ऽपि स्वाङ्ं कन्याम्ं मह्यम् अदात् ततः


0106049a अत एव च लोके ऽस्मिन् प्रसिद्धो मूषकाख्यया

0106049c एवं लक्ष्मीर् इयम्ं प्राप्ता निर्धनेन सता मया


0106050a तच् छ्रुत्वा तत्र ते ऽभूवन् वणिजो ऽन्ये सविस्मयाः

0106050c धीर् न चित्रीयते कस्माद् अभित्तौ चित्रकर्मणा

(skipped 28 lines)


0106065a एवम्ंप्रायाण्य् अहम्ं पश्यन् कौतुकानि पदे पदे

0106065c प्राप्तवान् राजभवनम्ं महेन्द्रसदनोपमम्


0106066a ततश् चान्तः प्रविष्टो ऽहं शिष्यैर् अग्रे निवेदितः

0106066c आस्थानस्थितम् अद्राक्षं राजानं सातवाहनम्


0106067a शर्ववर्मप्रभृतिभिर् मन्त्रिभिः परिवारितम्

0106067c रत्नसिंहासनासीनम् अमरैर् इव वासवम्


0106068a विहितस्वस्तिकारम्ं माम् उपविष्टम् अथासने

0106068c राज्ञा कृतादरञ्ं चैव शर्ववर्मादयो ऽस्तुवन्


0106069a अयन्ं देव भुवि ख्यातस्ः सर्वविद्याविशारदः

0106069c गुणाढ्य इति नामास्य यथार्थम् अत एव हि


0106070a इत्य् आदि तत्स्तुतिन्ं दृष्ट्वा मन्त्रिभिस्ः सातवाहनः

0106070c प्रीतस्ः सपदि सत्कृत्य मन्त्रित्वे मान्ं न्ययोजयत्


0106071a अथाहं राजकार्याणि चिन्तयन्न् अवसं सुखम्

0106071c शिष्यान् अध्यापयंस् तत्र कृतदारपरिग्रहः

( ... )


भारिक
गोत्र
क्रमान्यया
मदाम्
प्रश्रय
संपुटे
संयमवान्
तयाकिंचन्यदीनया
श्रान्तागतायाम्भस्

katha0105 up katha1208