कथ0106 उप् नासदीय

manual

katha1208

note: translation


1208019a तच् छ्रुत्वा स विहस्यैवं विप्रो माम्ं पुनर् अब्रवीत्

1208019c किन्ं न जानास्य् अभीष्टं यद् वेतालात् सर्वम् आप्यते


1208020a अपि विद्याधरैश्वर्यं वेतालस्य प्रसादतः

1208020c किन्ं त्रिविक्रमसेनेन न प्राप्तम्ं भूभुजा पुरा

note: vetala 0 starts here


1208021a तथा च कथयाम्य् एतान्ं तदीयान्ं ते कथां शृणु

1208021c प्रतिष्ठानाभिधानो ऽस्ति देशो गोदावरीतटे


1208022a तत्र विक्रमसेनस्य पुत्रश्ः शक्रपराक्रमः

1208022c प्राक् त्रिविक्रमसेनाख्यः ख्यातकीर्तिर् अभून् नृपः


1208023a तस्य प्रत्यहम् आस्थानगतस्योपेत्य भूपतेः

1208023c सेवार्थङ्ं क्षान्तिशीलाख्यो भिक्षुः फलम् उपानयत्


1208024a सो ऽपि राजा तद् आदाय फलम् आसन्नवर्तिनः

1208024c हस्ते ददौ प्रतिदिनङ्ं कोषागाराधिकारिणः


1208025a इत्थङ्ं गतेषु वर्षेषु दशस्व् अत्र किलैकदा

1208025c दत्त्वा राज्ञे फलन्ं तस्मै भिक्षाव् आस्थानतो गते


1208026a स राजा तत् फलम्ं प्रादात् प्रविष्टायात्र दैवतः

1208026c क्रीडामर्कटपोताय हस्तभ्रष्टाय रक्षिणाम्


1208027a स मर्कटस् तद् अश्नाति यावत् तावत् फलात् ततः

1208027c विभिन्नमध्यान् निरगाद् अनर्घं रत्नम् उत्तमम्


1208028a तद् दृष्ट्वादाय पप्रच्छ तम्ं भाण्डागारिकन्ं नृपः

1208028c भिक्षूपनीतानि मया यानि नित्यम्ं फलानि ते


1208029a हस्ते दत्तानि तानि क्व स्थापितानि सदा त्वया

1208029c तच् छ्रुत्वा तं स सभयः कोषाध्यक्षो व्यजिज्ञपत्


1208030a क्षिप्तानि तान्य् अनुद्घाट्य मया गञ्जे गवाक्षतः

1208030c यद्य् आदिशसि तद् देव तम् उद्घाट्य गवेषये


1208031a इत्य् ऊचिवान् अनुमतो राज्ञा गत्वा क्षणेन सः

1208031c कोषाध्यक्षस्ः समागत्य प्रभुं व्यज्ञापयत् पुनः


1208032a शीर्णानि नात्र पश्यामि कोषे तानि फलान्य् अहम्

1208032c रत्नराशिन्ं तु पश्यामि रश्मिज्वालाकुलं विभो


1208033a तच् छ्रुत्वा तान् मणीन् दत्त्वा तुष्टो ऽस्मै कोषरक्षिणे

1208033c राजान्येद्युर् अपृच्छत् स भिक्षुन्ं तम्ं प्राग्वद् आगतम्


1208034a भिक्षो धनव्ययेनैवं सेवसे माङ्ं किम् अन्वहम्

1208034c नेदानीन्ं ते ग्रहीष्यामि फलं यावन् न वक्ष्यसि


1208035a इत्य् उक्तवन्तं राजानम्ं भिक्षुस् तं विजने ऽब्रवीत्

1208035c वीरसाचिव्यसापेक्षम्ं मन्त्रसाधनम् अस्ति मे


1208036a तत्र वीरेन्द्र साहाय्यङ्ं क्रियमानन्ं त्वयार्थये

1208036c तच् छ्रुत्वा प्रतिपेदे तत् तथेत्य् अस्य स भूपतिः


1208037a ततस्ः स श्रमणस् तुष्टो नृपम्ं पुनर् उवाच तम्

1208037c तर्हि कृष्णचतुर्दश्याम् आगामिन्यान्ं निशागमे


1208038a इतो महाश्मशानान्तर् वटस्याधस्ः स्थितस्य मे

1208038c आगन्तव्यन्ं त्वया देव प्रतिपालयतो ऽन्तिकम्


1208039a बाढम् एवङ्ं करिष्यामीत्य् उक्ते तेन महीभुजा

1208039c स क्षान्तिशीलश्ः श्रमणो हृष्टस्ः स्वनिलयं ययौ

( ... )


आगामिन्याम्
आस्थानतस्
ऊचिवान्
अधिकारिणस्
अनुद्घाट्य
अन्वहम्
भाण्डागारिकम्
धनव्ययेन
गञ्जे
गवाक्षतस्
गवेषये
कोषाध्यक्षस्
क्रियमानम्
महीभुजा
निशागमे
साचिव्य
सापेक्षम्
समागत्य
स्वनिलयम्
उद्घाट्य
वीरेन्द्र
वटस्य
विभिन्न
व्यज्ञापयद्

कथ0106 उप् नासदीय