katha1602 up katha1701

manual

katha1603

note: translation


1602214i तृतीयस् तरङ्गः


1603001a एवन्ं तत्रासितगिरौ साध्वीं सुरतमञ्जरीम्

1603001c इत्यकापहृतान्ं तस्मात् स्यालाद् अप्य् अपभर्त्सितात्


1603002a हृत्वा समर्प्य भर्त्रे च मुनिमध्ये व्यवस्थितम्

1603002c नरवाहनदत्तन्ं तङ्ं कश्यपर्षिर् अभाषत


1603003a नाभून् न भविता राजंश् चक्रवर्ती समस् तव

1603003c यस्य धर्मासनस्थस्य न रागादिवशा मतिः


1603004a धन्यास् ते ऽपि च पश्यन्ति ये त्वां सुकृतिनं सदा

1603004c ईदृशे ऽपि हि साम्राज्ये नावद्यङ्ं किञ्ंचिद् अस्ति ते


1603005a आसन्न् ऋषभकाद्या हि पुरान्ये चक्रवर्तिनः

1603005c नानाविधैश् च दोषैस् ते ग्रस्ता नष्टाश्ः श्रियश् च्युताः


1603006a ऋषभस्ः सर्वदमनस् तृतीयो बन्धुजीवकः

1603006c अतिदर्पेण ते सर्वे शक्रान् निग्रहम् आगताः


1603007a जीमूतवाहनो ऽप्य् एत्य पृष्टो विद्याधरेश्वरः

1603007c चक्रवर्तिपदप्राप्तिकारणन्ं नारदर्षिणा


1603008a आचख्यौ कल्पवृक्षस्य दानन्ं निजतनोस् तथा

1603008c तेनाभ्रश्यत् पदात् स्वस्मात् सुकृतोदीरणेन सः


1603009a विश्वान्तराख्यो यश् चासीच् चक्रवर्तीह सो ऽपि च

1603009c इन्दीवराक्षे तनये हते चेदिमहीभृता


1603010a वसन्ततिलकाख्येन तद्दारध्वंसकारिणि

1603010c कुपुत्रशोकमोहेन धैर्यहीनो व्यपद्यत


1603011a एकस् तारावलोकस् तु भूत्वा राजेन्द्र मानुषः

1603011c विद्याधराणां सम्ंप्राप्य सुकृतैश् चक्रवर्तिताम्


1603012a अनासादितदोषस्ः संश् चिरं साम्राज्यसम्ंपदम्

1603012c भुक्त्वावसाने वैराग्यात् स्वयन्ं त्यक्त्वा वनङ्ं गतः


1603013a इत्थं विद्याधराः प्रायः स्वपदप्राप्तिमोहिताः

1603013c नोचिते पथि तिष्ठन्ति रागाद्यन्धाः पतन्ति च


1603014a तत्त्वन्ं न्याय्यात् पथश्ः शश्वद् रक्षेस्ः स्खलितम् आत्मनः

1603014c विद्याधरप्रजा चेयं रक्ष्या धर्मव्यतिक्रमात्


1603015a कश्यपेनैव मुक्तस् तु सम्राट् श्रद्धिततद्वचः

1603015c नरवाहनदत्तस् तम् इदम्ं पप्रच्छ सादरम्


1603016a कथन्ं तारावलोकेन मानुषेण सता पुरा

1603016c प्राप्तं विद्याधरैश्वर्यम्ं भगवन् वर्णयस्व नः


1603017a तच् छ्रुत्वा कश्यपो ऽवादीच् छ्रूयताङ्ं कथयामि वः

1603017c चन्द्रावलोक इत्य् आसीन् नाम्ना शिबिषु भूपतिः


1603018a तस्येश्वरस्य मूर्धन्या चन्द्रलेखेत्य् अभूत् प्रिया

1603018c दुग्धाब्धिनिर्मलकुला शुद्धा गङ्गासमस्थितिः


1603019a अभूच् च वारणस् तस्य परसेनाविमर्दनः

1603019c महान् कुवलयापीड इति ख्यातो महीतले


1603020a तत्प्रभावेण भूपालो बलिनापि न शत्रुणा

1603020c स पौरस्वामिके राज्ये पर्यभूयत केनचित्


1603021a यौवनापगमे चास्य पुत्र एको महीपतेः

1603021c उत्पेदे चन्द्रलेखायान्ं देव्याङ्ं कल्याणलक्षणः


1603022a तारावलोकनामा च क्रमाद् वृद्धिञ्ं जगाम सः

1603022c dAnadharmavivekAd yaisH sahajAtair guNaisH saha


1603023a अशिक्षत च निश्ःशेषं वाङ्मयार्थम्ं महामतिः

1603023c नाशिक्षत नशब्दार्थम् एकङ्ं कामप्रदो ऽर्थिषु


1603024a क्रमाद् युवापि वयसा स्थविरस्ः स विचेष्टितैः

1603024c तेजसा सूर्यसङ्ंकाशो ऽप्य् अत्यर्थं सौम्यदर्शनः


1603025a राकाचन्द्र इवाशेषकलासन्ंदोहसुन्दरः

1603025c कन्ंदर्प इव विश्वस्य लोकस्य्त्सुक्यदायकः


1603026a सञ्ंजज्ञे पितृशुश्रूषाजितजीमूतवाहनः

1603026c अभिव्यक्तमहाचक्रवर्तिलक्षणलाञ्छितः


1603027a ततस् तस्य कृते सूनोः कन्या मद्रेश्वरात्मजा

1603027c चन्द्रावलोकेनाजह्रे माद्रीनाम महीभृता


1603028a कृतोद्वाहम्ं पिता तञ्ं च तद्गुणोत्कर्षतोषितः

1603028c यौवराज्ये महाराजस् तदैवाभिषिषेच सः


1603029a अभिषिक्तश् च पित्रात्र युवराजस् तदाज्ञया

1603029c तारावलोकस्ः सो ऽन्नादिदानसत्त्राण्य् अकारयत्

( ... )


katha1602 up katha1701