katha1703 up katha1705

manual

katha1704

note: translation


1703095g caturthas taraGgaH


1704001a अत्रान्तरे स गन्धर्वराजस्ः स्वनगरम्ं पुनः

1704001c प्रविष्टो विततस्फूर्जदुत्सवः पद्मशेखरः

note: vitatasphUrjadutsavaH after arranging a roaring festival (vitata + sphUrjat + utsavaH)


1704002a तज् जयाशंसया तप्ततपसङ्ं गिरिजाश्रमे

1704002c बुद्ध्वा भार्यामुखात् पद्मावतीम् आनाययत् सुताम्


1704003a उपागताञ्ं च तपसा विरहेण च ताङ्ं कृशाम्

1704003c तनयाम्ं पादपतितां स जगादाशिषन्ं ददत्


1704004a वत्से मदर्थं विहितस् तपःक्लेशो महांस् त्वया

1704004c तद् विद्याधरराजेन्द्रसुतं विद्युद्ध्वजान्तकम्


1704005a जगच्छरण्यञ्ं जयिनं व्यादिष्टं शम्ंभुना स्वयम्

1704005c श्रीमुक्ताफलकेतुन्ं तं शीघ्रम्ं पतिम् अवाप्नुहि


1704006a इति पित्रोदिते यावद् आस्ते सा विनतानना

1704006c राजानम् आह तन्माता तावत् कुवलयावली


1704007a कथं स तादृग् असुरस् त्रिलोकभयदायिना

1704007c तेनार्यपुत्र निहतो राजपुत्रेण संयुगे


1704008a तच् छ्रुत्वा वर्णयामास स राजा तस्य विक्रमम्

1704008c राजपुत्रस्य तन्ं तस्यै सदेवासुरसङ्ंगरम्


1704009a ततः पद्मावतीसख्या सा मनोहारिकाख्यया

1704009c तदीया राक्षसीयुग्मवधलीलाप्य् अकथ्यत


1704010a ततस् तस्य सुतायाश् च वृत्तम् अन्योन्यदर्शनम्

1704010c prItiJM ca बुद्ध्वा तौ तोषं राजा राज्ञी च जग्मतुः


1704011a ऊचतुश् च निगीर्णश् च येनासुरचमूचयः

1704011c अगस्त्येनेव जलधी राक्षस्यौ तस्य के इति


1704012a तया तत्पौरुषोत्कर्षवर्णनावात्यया च सः

1704012c पद्मावत्याः प्रजज्वाल सुतरां मदनानलः

( ... )


अकथ्यत
दायिना
स्फूर्जद्

katha1703 up katha1705