ram1001 up ram5051

manual

ram5001

note: valmikiramayan.net 5 1

note: Complete Chant of SundaraKanda


5001001a ततो रावणनीतायास्ः सीतायाश्ः शत्रुकर्शनः

5001001c इयेष पदम् अन्वेष्टुञ्ं चारणाचरिते पथि


5001002a अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः

5001002c धीरस्ः सलिलकल्पेषु विचचार यथासुखम्


5001003a द्विजान् वित्रासयन् धीमान् उरसा पादपान् हरन्

5001003c मृगांश् च सुबहून् निघ्नन् प्रवृद्ध इव केसरी


5001004a नीललोहितमाञ्जिष्ठपद्मवर्णइस्ः सितासितैः

5001004c स्वभावविहितैश् चित्रैर् धातुभिस्ः समलङ्ंकृतम्


5001005a कामरूपिभिर् आविष्टम् अभीक्ष्णं सपरिच्छदैः

5001005c यक्षकिन्ंनरगन्धर्वैर् देवकल्पैश् च पन्नगैः


5001006a स तस्य गिरिवर्यस्य तले नागवरायुते

5001006c तिष्ठन् कपिवरस् तत्र ह्रदे नाग इवाबभौ


5001007a स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे

5001007c भूतेभ्यश् चाञ्जलिङ्ं कृत्वा चकार गमने मतिम्


5001008a अञ्जलिम्ं प्राङ्मुखः कुर्वन् पवनायात्मयोनये

5001008c ततो हि ववृधे गन्तुन्ं दक्षिणो दक्षिणान्ं दिशम्


5001009a प्लवङ्ंगप्रवरैर् दृष्टः प्लवने कृतनिश्चयः

5001009c ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु


5001010a निष्प्रमाणशरीरस्ः सल्~ लिलङ्घयिषुर् अर्णवम्

5001010c बाहुभ्याम्ं पीडयामास चरणाभ्याञ्ं च पर्वतम्


5001011a स चचालाचलाश् चारु मुहूर्तङ्ं कपिपीडितः

5001011c तरूणाम्ं पुष्पिताग्राणां सर्वम्ं पुष्पम् अशातयत्


5001012a तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना

5001012c सर्वतस्ः संवृतश्ः शैलो बभौ पुष्पमयो यथा


5001013a तेन चोत्तमवीर्येण पीड्यमानस्ः स पर्वतः

5001013c सलिलं सम्ंप्रसुस्राव मदम्ं मत्त इव द्विपः


5001014a पीड्यमानस् तु बलिना महेन्द्रस् तेन पर्वतः

5001014c रीतीर् निर्वर्तयामास काञ्चनाञ्जनराजतीः

5001014e मुमोच च शिलाश्ः शैलो विशालास्ः समनश्ःशिलाः


5001015a गिरिणा पीड्यमानेन पीड्यमानानि सर्वशः

5001015c guhAviSTAni bhUtAni vinedur vikRtaisH svaraiH


5001016a स महासत्त्वसन्ंनादश्ः शैलपीडानिमित्तजः

5001016c पृथिवीम्ं पूरयामास दिशश् चोपवनानि च


5001017a शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः

5001017c वमन्तः पावकं घोरं ददंशुर् दशनैः शिलाः


5001018a तास् तदा सविषैर् दष्टाः कुपितैस् तैर् महाशिलाः

5001018c जज्वलुः पावकोद्दीप्ता विभिदुश् च सहस्रधा


5001019a यानि च्षधजालानि तस्मिञ् जातानि पर्वते

5001019c विषघ्नान्य् अपि नागानान्ं न शेकुश्ः शमितुं विषम्


5001020a भिद्यते ऽयङ्ं गिरिर् भूतैर् इति मत्वा तपस्विनः

5001020c त्रस्ता विद्याधरास् तस्माद् उत्पेतुस्ः strIgaNaisH saha


5001021a पानभूमिगतं हित्वा हैमम् आसनभाजनम्

5001021c पात्राणि च महार्हाणि करकांश् च हिरण्मयान्


5001022a लेह्यान् उच्चावचान् भक्ष्यान् मांसानि विविधानि च

5001022c आर्षभाणि च चर्माणि खड्गांश् च कनकत्सरून्


5001023a कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः

5001023c रक्ताक्षाः पुष्कराक्षाश् च गगनं प्रतिपेदिरे


5001024a हारनूपुरकेयूरपारिहार्यधरास्ः स्त्रियः

5001024c विस्मितास्ः सस्मितास् तस्थुर् आकाशे ramaNaisH saha


5001025a दर्शयन्तो महाविद्यां विद्याधरमहर्षयः

5001025c सहितास् तस्थुर् आकाशे वीक्षाञ्ंचक्रुश् च पर्वतम्


5001026a शुश्रुवुश् च तदा शब्दम् ऋषीणाम्ं भावितात्मनाम्

5001026c चारणानाञ्ं च सिद्धानां स्थितानां विमले ऽम्बरे


5001027a एष पर्वतसङ्ंकाशो हनूमान् मारुतात्मजः

5001027c तितीर्षति महावेगं समुद्रम्ं मकरालयम्


5001028a रामार्थं वानरार्थञ्ं च चिकीर्षन् कर्म दुष्करम्

5001028c समुद्रस्य परम्ं पारन्ं दुष्प्रापम्ं प्राप्तुम् इच्छति


5001029a दुधुवे च स रोमाणि चकम्पे चाचलोपमः

5001029c ननाद च महानादं सुमहान् इव तोयदः


5001030a आनुपूर्व्याच् च वृत्तञ्ं च लाङ्गूलं रोमभिश् चितम्

5001030c उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम्


5001031a तस्य लाङ्गूलम् आविद्धम् अतिवेगस्य पृष्ठतः

5001031c ददृशे गरुडेनेव ह्रियमाणो महोरगः


5001032a बाहू संस्तम्भयामास महापरिघसन्ंनिभौ

5001032c ससाद च कपिः कट्यां चरणौ संचुकोप च


5001033a संहृत्य च भुजौ श्रीमांस् तथैव च शिरोधराम्

5001033c तेजस्ः सत्त्वन्ं तथा वीर्यम् आविवेश स वीर्यवान्


5001034a मार्गम् आलोकयन् दूराद् ऊर्ध्वप्रणिहितेक्षणः

5001034c रुरोध हृदये प्राणान् आकाशम् अवलोकयन्


5001035a पद्भ्यान्ं दृढम् अवस्थानङ्ं कृत्वा स कपिकुञ्जरः

5001035c निकुञ्च्य कर्णौ हनुमान् उत्पतिष्यन् महाबलः

5001035e वानरान् वानरश्रेष्ठ इदं वचनम् अब्रवीत्


5001036a यथा राघवनिर्मुक्तश्ः शरश्ः श्वसनविक्रमः

5001036c गच्छेत् तद्वद् गमिष्यामि लङ्कां रावणपालिताम्


5001037a न हि द्रक्ष्यामि यदि तां लङ्कायाञ्ं जनकात्मजाम्

5001037c अनेनैव हि वेगेन गमिष्यामि सुरालयम्


5001038a यदि वा त्रिदिवे सीतान्ं न द्रक्ष्यामि कृतश्रमः

5001038c बद्ध्वा राक्षसराजानम् आनयिष्यामि रावणम्


5001039a सर्वथा कृतकार्यो ऽहम् एष्यामि सह सीतया

5001039c आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम्

( ... )


कृतश्रमस्
पीडानिमित्तजस्
प्रणि
राजतीस्
समनःशिलास्
विषघ्नानि

ram1001 up ram5051