subhASita1 up whispering

manual

turtleflute

note: the tale of the turtle and the flute


101a कच्छपीवंशी

101b ब्राजिल्लोककथा

note: Hindi speakers will pronounce brAzil (the country, Brasil) with a zed-sound and write that zee sound as a ji with a dot below. In Sanskrit you don't need to write the dot, and as for pronounciation, ji and zi are both fine.

101c प्रतिश्राविता

101d अमितो गर्गः

note: Many Hindi names are supposed to come from a Sanskrit word that lost final a, and, when using them in Sanskrit, it is fine to add back the a, and stick BAD-LINK(/sup) affixes to them.


102a अथैकदा कस्या अपि नद्यास् तटे

102b कच्छपी तस्या वंशीम् अवादयत्


103a यदा कच्छपी वंशीम् अवादयत् तदा

103b सर्वे ऽपि पशवो ऽशृण्वन्


104a सिंहा गजाश् चित्रपतङ्गास्ः सर्पा वानरास् तु

104b कच्छप्यास्ः सङ्ंगीतानुसारेणानृत्यन्

note: : kacchapyAs is kacchapa + BAD-LINK(/GI) + BAD-LINK(/Gas) ; inria fails with this one


105 एकस्मिन् दिने कश्चिन् मनुष्यः कच्छप्याः संगीताम् अशृणोत्

note: : kacchapyAs is kacchapa + GI + Gas ; inria fails with this one


106a so 'cintayad AH

106b एषा कच्छप्य् एव वंशीं वादयति

note: : "it is this turtle that plays the flute " . don't say "indeed this turtle or "only this turtle"

106c हरिष्यामि ताम्

106d अधुना सुस्वादु भवेत् तस्या मांसम्


107a स कच्छपीम् आहूयावदत्

107b अयि कच्छपि

107c दर्शय मां सुस्वरान्ं निजवंशीम्


108a कच्छपी शनैश्ः शनैः

108b द्वारम्ं प्रत्य् आगता


109a हस्तम्ं प्रसार्य स्ववंशीम्ं प्रादर्शयत्

109b किन्तु यदा मनुष्यः कच्छपीं दृष्टवान्

109c तदा ताङ्ं कण्ठेन गृहीतवान्

109d अपिच धावितुम् आरभत


110a कच्छपी स्वरक्षणार्थम्

110b आक्रन्दितुम्ं प्रयत्नम् अकरोत्

note: This Akranditum ("to cry" as in shedding tears) is a mistake for kroSTum ("to cry" as in shouting)


111 किन्तु सा शब्दङ्ं कर्तुन्ं नाशक्नोत्


112a कच्छपी नेत्रे निमील्य

112b वंशीन्ं दृढन्ं धृत्वा

112c स्वस्य भाग्यम्ं प्रत्यैक्षत


113a यदा मनुष्यो निजकुटीरम्ं प्राप्तः

113b तदा स कच्छपीम्ं पञ्जर आस्थापयत्


114a तस्य द्वारञ्ं च पिहितम् अकरोत्

114b ततस्ः स निजशिशून् अवदत्


115a पश्यत

115b इयम्ं पञ्जराद् बहिर् न गच्छेत्


116a एवम् उक्त्वा स कार्याय

116b निजक्षेत्रम् अगच्छत्


117 शिशवो गृहाद् बहिर् अखेलन्


118a कच्छपी पञ्जरे निश्चलोपविश्य

118b शिशूनाम्ं पितुर् वचनान्य् अचिन्तयत्


119a सा वंश्याम् अतिमधुरास्ः स्वरावलीः

119b वादयितुम् आरभत


220a शिशवस् ताश्ः श्रुत्वा

220b पञ्जरम्ं प्रत्य् अधावन्


221a कच्छपि

221b अपि त्वं वादयसि वंशीम्

221c इति ते ऽपृच्छन्


222 तेषान्ं नेत्राण्य् आश्चर्येण विस्फारितानि


223 Am iti kacchapy avadat


224a सा वंशीवादन एव प्रवृत्ता

224b यतस्ः सापश्यत्

224c यत् सङ्गीतेन शिशवो हर्षान्विता जाताः


225 अन्ते सा व्यरमत्


226a वादनाद् वरतरन्ं नर्तनङ्ं कर्तुञ्ं जानाम्य् अहम्

226b इति सावदत्

226c किन्ं नृत्यन्ं द्रष्टुम् इच्छथ


227a लघुबालकस्ः सहर्षम् अवदत्

227b AGM कृपया प्रदर्शय


228a कथं वादनेन सह

228b एकस्मिन्न् एव काले नर्तनम्

228c वादनञ्ं च शक्यम् इति दर्शयिष्यामि

note: translator forgot to add iti afterthis


229a kacchapy avadat

229b किन्तु तदर्थं युष्माभिः

229c पञ्जरद्वारम् उद्घाटनीयम्


230a यतो ह्य् अन्तर्भागे तु

230b पर्याप्तं स्थानम् एव नास्ति


231 स लघुबालकः पञ्जरद्वारम् उदघाटयत्

नोते: स लघु-बालकः is a mistake for yaviSTho bAlakaH "the youngest kid"


232a कच्छपी बहिर् आगत्य

232b नृत्यं वादनञ्ं च कर्तुम् आरभत


233a शिशवस्ः सानन्दम् अहसन्

233b करतलनादञ्ं चाकुर्वन्


234a इतः पूर्वं तावन् मनोहरम्

234b तैः किमपि न दृष्टम् आसीत्


235 तदनन्तरङ्ं कच्छपी विरता


236a शिशुभिस्ः सचित्कारम्ं प्रार्थितम्

236b मा मा विरम


237a कच्छपी सखेदम् अवदत्

237b AH जडीभूतौ मे पादौ

237c तयोश्ः श्लथनाय चलेयन्ं तावत्


238a बहुदूरम्ं मा गच्छेति

238b लघुबालिका ताम्ं बोधयन्त्य् अवदत्

238c शीघ्रञ्ं च प्रत्यागच्छ


239a मा भैषीर् इति कच्छपी प्रत्यभाषत

239b अत्रैव प्रतीक्षस्व


240a कच्छपी मन्दम्ं मन्दम्

240b वनम् प्रत्य् अगच्छत्


241a यस्मिन् क्षणे सा दृष्टिपथात्

241b दूरङ्ं गता तथैव वेगेन

241c स्वगृहम्ं प्रति गता


242a ततः परं केनापि

242b कच्छपी पुनः कुत्रापि न दृष्टा


243a किन्तु यदि त्वम्

243b सावधानेनाकर्णयेस् तर्हि

243c अरण्ये मधुरं वंशीस्वरम्

243d अद्यापि श्रोतुं शक्ष्यसि


ब्राजिल्

subhASita1 up whispering