vet25 उप् योगसूत्र

manual

whispering

note: The Whispering Palms: Learn Sanskrit with subtitles - Story for Children "BookBox.com"

note: writing letters --

note: https://www.youtube.com/watch?v=Bkj-1GCz5rg


301a आसीन् मोरीनामा बालिका

301b यस्या नेत्रे बभ्रुवर्णे


302a सा पितृभ्यां सह नीलसरोवरनिकटे

302b नारिकेलवने ऽवसत्


303a प्रत्यहम्ं प्रातःकाले

303b सा मस्तके

303c विशालं रिक्तङ्ं करण्डन्ं धृत्वा

303d सरोवरतटम् अगच्छत्


304 तस्या माता वस्त्रप्रक्षालनार्थं वस्त्राणि गृहीत्वा ताम् अन्वसरत्


305 पिता विशालञ्ं जालम् अनयत्


306a माता सरोवरतटस्य प्रस्तरे

306b वस्त्राणि प्रक्षालयति स्म


307 पिता मत्स्यान् गृह्णाति स्म


308a स यदा जालन्ं तटे ऽकर्षत्

308b तदा सर्वे मत्स्यान् सङ्ंगृह्य

308c विशालकरण्डे ऽस्थापयन्


309a कदाचित् को ऽपि कच्छपो जाले बद्धश् चेत्

309b मोरी त्वरया तम् अमोचयत्


310a एकस्मिन् सुप्रकाशिते प्रभाते

310b पित्रा सह मत्स्यग्रहणकाले

310c mory avadat


311a यदि वयम्ं बहून् मत्स्यान् गृह्णीमः

311b कदाचिद् एकस्मिन् दिवसे

311c सरोवरे मत्स्या न स्थास्यन्त्य् एव


312 तस्या माता हसन्ती ताम्ं पाठशालाम्ं प्रैषयत्


313a वृक्षच्छायायाम्ं मोर्या माता

313b अशान्तनिद्रायां लीनाभवत्


314a sA svapne kam api sarovaram apazyat

314b तत्र मत्स्या नासन्


315a वायुश् च तालवृक्षाणाम्ं पर्णानाङ्ं कर्णेषु

315b मन्दम्ं मन्दं वदति स्म


316a जलानि भूमयश् च

316b सर्वदा तव परिवारम् अपोषयन्


317a किन्तु त्वयापि तेषाम्ं प्रत्युपकाराय

317b चिन्ता कर्तव्येति


318 साश्रुपूर्णनेत्रा जागरिता


319a यतस् सा न जानाति स्म

319b यत् पर्याप्तेन मत्स्यविक्रयेण विना

319c कथम्ं मोरी वर्धनीयेति


320a अपराह्ने चिरं यावद् उपविष्टा सा

320b नारिकेलपत्त्रैः कटान् अवयत्

320c स्वप्नविषये चाचिन्तयत्


321a तस्यां रात्रौ

321b मोरी पित्रोः कर्णजपम् अशृणोत्


322a तस्यां रात्रौ चिरं यावत्

322b तैलदीपो ज्वलति स्म


323a अपरस्मिन् दिने प्रभाते

323b पिता तस्यै लघुतरकरण्डम् अददात्


324a सर्वान् मत्स्यान् कथम्

324b अस्मिल्~ लघुकरण्डे गृह्णीमः

324c iti mory apRcchat


325a वयन्ं तावतो ग्रहीष्यामः

325b यावन्तो मत्स्याः

325c करण्डे स्थानम्ं प्राप्नुयुः


326 इति सो ऽवदत्


327 मोरी चकिताभवत्


328a पाठशालायाः प्रत्यागत्य यदा

328b नारिकेलैः फेनकं तैलं च कुर्वतीम्


329c मातरन्ं दृष्टवती


330 तदा सानन्दातिशयेनोत्तेजिताभवत्


331a अधिकानि नारिकेलफलानि प्राप्तुम्

331b सा वेगेन नारिकेलवृक्षम् आरूढा


332a किन्तु मातावदत्

332b अधिकानि फलानि मा उत्पातय

332c यावन्ति फलानि वृक्षो ददाति

332d तावन्त्य् एवोपयुञ्ज्मः


333a ततः पितावदत्

333b केवलम्ं भूमौ पतितानि नारिकेलानि

333c कार्यार्थङ्ं ग्रहीष्यामः


334 पश्य फेनकम् निर्मितं यस्यान्तर्भागे मल्लिकापुष्पम् एकम् अस्ति


335a तस्माद् दीनाद् आरभ्य

335b सम्ंपूर्णः परिवारः

335c tAlapatraisH samMmArjanInirmANam

335d तथैव च नारिकेलतन्तुभिः

335e कटानान्ं निर्माणञ्ं चाकरोत्


336a ते फेनकानि तैलम्

336b अल्पान् मत्स्याञ् च

336c विक्रेतुं विपणिम् अनयन्


337a यदा मोरी वयस्का जाता

337b तदा मोर्यै नारिकेलखर्परैः

337c कच्छपाकृतीनान्ं निर्माणम्

337d अतीवारोचत


338a तादृशीम् एकाङ्ं कच्छपाकृतिम्

338b सा स्वकण्ठे ऽधारयत्


उपयुञ्ज्मस्
उत्पातय
उत्तेजिता
वयस्का

vet25 उप् योगसूत्र