deriv SD cv (319) ashtadhyayi.com hei.de L 319 ETT STT a 6.4.127 ALPH OLDHOMEPAGE NEWHOMEPAGE

arvaNas tr asAv anaJaH

अर्वणस्त्रसावनञः ONPANINI 64127

replace /naJ-less arvan अर्वन् with tR तृ unless before /su.

An **arvan- अर्वन् is a fast horse.

arvann ity etasya aGgasya tR ityayam Adezo bhavati अर्वन्नित्येतस्य अङ्गस्य तृ इत्ययमादेशो भवति, suzcet tataH paro na bhavati सुश्चेत्ततः परो न भवति, sa ca naJa uttaro na bhavati स च नञ उत्तरो न भवति.

arvantau अर्वन्तौ
arvantaH अर्वन्तः
arvantam अर्वन्तम्
arvatau अर्वतौ
arvataH अर्वतः
arvatA अर्वता
arvadbhyAm अर्वद्भ्याम्
arvadbhiH अर्वद्भिः
arvatI अर्वती
Arvatam आर्वतम्

Why do we say "not before /su"?

arvA अर्वा

Why do we say "not when it has /naJ"?

anarvANau अनर्वाणौ
anarvANaH अनर्वाणः
anarvANaM अनर्वाणं

na zasa;dada;vAdi;gu... < 64127 arvaNas tr asAv anaJaH > maghavA bahulam
na samprasAraNe samp... <<< L 319 >>> pathi;mathy;RbhukSAm At