deriv SD cv ashtadhyayi.com hei.de LSK ETT STT a 8.3.118 ALPH OLDHOMEPAGE NEWHOMEPAGE

sadeH parasya liTi

सदेः परस्य लिटि ONPANINI 83118

Before /liT, the second s स् from sad सद् (gets no /Satvam).

The first one does turn into S ष् normally —

/vi + sasAda ससादviSasAda विषसाद

By a /vArttika, svaJj स्वञ्ज् does the same thing —

/abhi + sasvaJja सस्वञ्जabhiSasvaje अभिषस्वजे

Sometimes this sUtra is chanted as —

sadi;SvaJjoH parasya liTi |
सदिॱष्वञ्जोः परस्य लिटि ।

...inserting into it the svaJj- स्वञ्ज् from the /vArttika.

gavi;yudhibhyAM sthiraH 83095 83118 sadeH parasya liTi 84001 ra;SAbhyAM no Nas sa...