01121 up 01123

manual

01122

note: gaGguli


01122001 वैशम्ंपायन उवाच

01122001a ततो द्रुपदम् आसाद्य भारद्वाजः प्रतापवान्

01122001c अब्रवीत् पार्षतं राजन् सखायं विद्धि माम् इति


01122002 द्रुपद उवाच

01122002a अकृतेयन्ं तव प्रज्ञा ब्रह्मन् नातिसमञ्जसी

01122002c यन् माम्ं ब्रवीषि प्रसभं सखा ते ऽहम् इति द्विज


01122003a न हि राज्ञाम् उदीर्णानाम् एवम्ंभूतैर् नरैः क्व चित्

01122003c सख्यम्ं भवति मन्दात्मञ् श्रिया हीनैर् धनच्युतैः


01122004a सौहृदान्य् अपि जीर्यन्ते कालेन परिजीर्यताम्

01122004c सौहृदम्ं मे त्वया ह्य् आसीत् पूर्वं सामर्थ्यबन्धनम्


01122005a न सख्यम् अजरं लोके जातु दृश्येत कर्हि चित्

01122005c कामो वैनं विहरति क्रोधश् चैनम्ं प्रवृश्चति


01122006a मैवञ्ं जीर्णम् उपासिष्ठास्ः सख्यन्ं नवम् उपाकुरु

01122006c आसीत् सख्यन्ं द्विजश्रेष्ठ त्वया मे ऽर्थनिबन्धनम्


01122007a न दरिद्रो वसुमतो नाविद्वान् विदुषस्ः सखा

01122007c शूरस्य न सखा क्लीबस्ः सखिपूर्वङ्ं किम् इष्यते

( ... )


परिजीर्यताम्
प्रवृश्चति
सखिपूर्वम्
समञ्जसी
उपाकुरु
उपासिष्ठास्
vasumatas

01121 up 01123