01136 up 01139

manual

01137

note: gaGguli

note: PAPER 01150


01137001 वैशम्ंपायन उवाच

01137001a अथ रात्र्यां व्यतीतायाम् अशेषो नागरो जनः

01137001c तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान्


01137002a निर्वापयन्तो ज्वलनन्ं ते जना ददृशुस् ततः

01137002c जातुषन्ं तद् गृहन्ं दग्धम् अमात्यञ्ं च पुरोचनम्


01137003a नूनन्ं दुर्योधनेनेदं विहितम्ं पापकर्मणा

01137003c पाण्डवानां विनाशाय इत्य् एवञ्ं चुक्रुषुर् जनाः


01137004a विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः

01137004c दग्धवान् पाण्डुदायादान् न ह्य् एनम्ं प्रतिषिद्धवान्


01137005a नूनं शान्ंतनवो भीष्मो न धर्मम् अनुवर्तते

01137005c द्रोणश् च विदुरश् चैव कृपश् चान्ये च कौरवाः


01137006a ते वयन्ं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः

01137006c संवृत्तस् ते परः कामः पाण्डवान् दग्धवान् असि


01137007a ततो व्यपोहमानास् ते पाण्डवार्थे हुताशनम्

01137007c निषादीन्ं ददृशुर् दग्धाम्ं पञ्चपुत्राम् अनागसम्


01137008a खनकेन तु तेनैव वेश्म शोधयता बिलम्

01137008c पांसुभिः प्रत्यपिहितं पुरुषैस् तैर् अलक्षितम्


01137009a ततस् ते प्रेषयामासुर् धृतराष्ट्रस्य नागराः

01137009c पाण्डवान् अग्निना दग्धान् अमात्यञ्ं च पुरोचनम्


01137010a श्रुत्वा तु धृतराष्ट्रस् तद् राजा सुमहद् अप्रियम्

01137010c विनाशम्ं पाण्डुपुत्राणां विललाप सुदुःखितः


01137011a अद्य पाण्डुर् मृतो राजा भ्राता मम सुदुर्लभः

01137011c तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः


01137012a गच्छन्तु पुरुषाश्ः शीघ्रन्ं नगरं वारणावतम्

01137012c सत्कारयन्तु तान् वीरान् कुन्तिराजसुताञ्ं च ताम्


01137013a कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च

01137013c ये च तत्र मृतास् तेषां सुहृदो ऽर्चन्तु तान् अपि


01137014a एवङ्ंगते मया शक्यं यद् यत् कारयितुं हितम्

01137014c पाण्डवानाञ्ं च कुन्त्याश् च तत् सर्वङ्ं क्रियतान्ं धनैः


01137015a एवम् उक्त्वा ततश् चक्रे ज्ञातिभिः परिवारितः

01137015c उदकम्ं पाण्डुपुत्राणान्ं धृतराष्ट्रो ऽम्बिकासुतः


01137016a चुक्रुशुः कौरवाः सर्वे भृशं शोकपरायणाः

01137016c विदुरस् त्व् अल्पशश् चक्रे शोकं वेद परं हि सः


01137017a पाण्डवाश् चापि निर्गत्य नगराद् वारणावतात्

01137017c जवेन प्रययू राजन् दक्षिणान्ं दिशम् आश्रिताः


01137018a विज्ञाय निशि पन्थानन्ं नक्षत्रैर् दक्षिणामुखाः

01137018c यतमाना वनं राजन् गहनम्ं प्रतिपेदिरे


01137019a ततश्ः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः

01137019c पुनर् ऊचुर् महावीर्यम्ं भीमसेनम् इदं वचः


01137020a इतः कष्टतरं किं नु यद् वयं गहने वने

01137020c दिशश् च न प्रजानीमो गन्तुञ्ं चैव न शक्नुमः


01137021a तञ्ं च पापन्ं न जानीमो यदि दग्धः पुरोचनः

01137021c कथन्ं नु विप्रमुच्येम भयाद् अस्माद् अलक्षिताः


01137022a पुनर् अस्मान् उपादाय तथैव व्रज भारत

01137022c त्वं हि नो बलवान् एको यथा सततगस् तथा


01137023a इत्य् उक्तो धर्मराजेन भीमसेनो महाबलः

01137023c आदाय कुन्तीम्ं भ्रातॄंश् च जगामाशु महाबलः


खनकेन
कुल्यानि
मुच्येम
निर्वापयन्तस्
प्रतिषिद्धवान्
pratyapihitam
satatagas
सत्कारयन्तु
व्यपोहमानास्
शोधयता

01136 up 01139