01123 up 01140

manual

01139

note: paper 152

note: sacred-texts


01139001 वैशम्ंपायन उवाच

01139001a तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः

01139001c अविदूरे वनात् तस्माच् छालवृक्षम् उपाश्रितः

(skipped 34 lines)


01139016a मुहूर्तम् इव तृप्तिश् च भवेद् भ्रातुर् ममैव च

01139016c हतैर् एतैर् अहत्वा तु मोदिष्ये शाश्वतीस्ः समाः


01139017a सा कामरूपिणी रूपङ्ं कृत्वा मानुषम् उत्तमम्

01139017c उपतस्थे महाबाहुम्ं भीमसेनं शनैश्ः शनैः


01139018a विलज्जमानेव लता दिव्याभरणभूषिता

01139018c स्मितपूर्वम् इदं वाक्यम्ं भीमसेनम् अथाब्रवीत्


01139019a कुतस् त्वम् असि सम्ंप्राप्तः कश् चासि पुरुषर्षभ

01139019c क इमे शेरते चेह पुरुषा देवरूपिणः


01139020a केयञ्ं च बृहती श्यामा सुकुमारी तवानघ

01139020c शेते वनम् इदम्ं प्राप्य विश्वस्ता स्वगृहे यथा


01139021a नेदञ्ं जानाति गहनं वनं राक्षससेवितम्

01139021c वसति ह्य् अत्र पापात्मा हिडिम्बो नाम राक्षसः


01139022a तेनाहम्ं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा

01139022c बिभक्षयिषता मांसं युष्माकम् अमरोपमाः


01139023a साहन्ं त्वाम् अभिसम्ंप्रेक्ष्य देवगर्भसमप्रभम्

01139023c नान्यम्ं भर्तारम् इच्छामि सत्यम् एतद् ब्रवीमि ते


01139024a एतद् विज्ञाय धर्मज्ञ युक्तम्ं मयि समाचर

01139024c कामोपहतचित्ताङ्गीम्ं भजमानाम्ं भजस्व माम्


01139025a त्रास्ये ऽहन्ं त्वाम्ं महाबाहो राक्षसात् पुरुषादकात्

01139025c वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ


01139026a अन्तरिक्षचरा ह्य् अस्मि कामतो विचरामि च

01139026c अतुलाम् आप्नुहि प्रीतिन्ं तत्र तत्र मया सह


01139027 भीम उवाच

01139027a मातरम्ं भ्रातरञ्ं ज्येष्ठङ्ं कनिष्ठान् अपरान् इमान्

01139027c परित्यजेत को न्व् अद्य प्रभवन्न् इव राक्षसि


01139028a को हि सुप्तान् इमान् भ्रातॄन् दत्त्वा राक्षसभोजनम्

01139028c मातरञ्ं च नरो गच्छेत् कामार्त इव मद्विधः


01139029 राक्षस्य् उवाच

01139029a यत् ते प्रियन्ं तत् करिष्ये सर्वान् एतान् प्रबोधय

01139029c मोक्षयिष्यामि वः कामं राक्षसात् पुरुषादकात्


01139030 भीम उवाच

01139030a सुखसुप्तान् वने भ्रातॄन् मातरञ्ं चैव राक्षसि

01139030c न भयाद् बोधयिष्यामि भ्रातुस् तव दुरात्मनः


01139031a न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम्

01139031c न मनुष्या न गन्धर्वा न यक्षाश् चारुलोचने


01139032a गच्छ वा तिष्ठ वा भद्रे यद् वापीच्छसि तत् कुरु

01139032c तं वा प्रेषय तन्वङ्गि भ्रातरम्ं पुरुषादकम्


01123 up 01140