01142 up 01144

manual

01143

note: gaGguli

note: PAPER 155


01143001 भीम उवाच

01143001a स्मरन्ति वैरं रक्षांसि मायाम् आश्रित्य मोहिनीम्

01143001c हिडिम्बे व्रज पन्थानन्ं त्वं वै भ्रातृनिषेवितम्


01143002 युधिष्ठिर उवाच

01143002a क्रुद्धो ऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः

01143002c शरीरगुप्त्याभ्यधिकन्ं धर्मङ्ं गोपय पाण्डव


01143003a वधाभिप्रायम् आयान्तम् अवधीस् त्वम्ं महाबलम्

01143003c रक्षसस् तस्य भगिनी किन्ं नः क्रुद्धा करिष्यति


01143004 वैशम्ंपायन उवाच

01143004a हिडिम्बा तु ततः कुन्तीम् अभिवाद्य कृताञ्जलिः

01143004c युधिष्ठिरञ्ं च कौन्तेयम् इदं वचनम् अब्रवीत्


01143005a आर्ये जानासि यद् दुःखम् इह स्त्रीणाम् अनङ्गजम्

01143005c तद् इदम्ं माम् अनुप्राप्तम्ं भीमसेनकृतं शुभे


01143006a सोढन्ं तत् परमन्ं दुःखं मया कालप्रतीक्षया

01143006c सो ऽयम् अभ्यागतः कालो भविता मे सुखाय वै


01143007a मया ह्य् उत्सृज्य सुहृदस्ः स्वधर्मं स्वजनन्ं तथा

01143007c वृतो ऽयम्ं पुरुषव्याघ्रस् तव पुत्रः पतिः शुभे


01143008a वीरेणापि तथानेन त्वया चापि यशस्विनि

01143008aa प्रत्याख्याता न जीवामि सत्यम् एतद् ब्रवीमि ते

01143008ab तद् अर्हसि कृपाङ्ं कर्तुम्ं मयि त्वं वरवर्णिनि


01143009a त्वम्ं माम्ं मूढेति वा मत्वा भक्ता वानुगतेति वा

01143009c भर्त्रानेन महाभागे संयोजय सुतेन ते


01143010a तम् उपादाय गच्छेयं यथेष्टन्ं देवरूपिणम्

01143010c पुनश् चैवागमिष्यामि विश्रम्भङ्ं कुरु मे शुभे


01143011a अहं हि मनसा ध्याता सर्वान् नेष्यामि वस्ः सदा

01143011c वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान्


01143012a पृष्ठेन वो वहिष्यामि शीघ्राङ्ं गतिम् अभीप्सतः

01143012c यूयम्ं प्रसादङ्ं कुरुत भीमसेनो भजेत माम्


01143013a आपदस् तरणे प्राणान् धारयेद् येन येन हि

01143013c सर्वम् आदृत्य कर्तव्यन्ं तद् धर्मम् अनुवर्तता


01143014a आपत्सु यो धारयति धर्मन्ं धर्मविद् उत्तमः

01143014c व्यसनं ह्य् एव धर्मस्य धर्मिणाम् आपद् उच्यते


01143015a पुण्यम्ं प्राणान् धारयति पुण्यम्ं प्राणदम् उच्यते

01143015c येन येनाचरेद् धर्मन्ं तस्मिन् गर्हा न विद्यते


01143016 युधिष्ठिर उवाच

01143016a एवम् एतद् यथात्थ त्वं हिडिम्बे नात्र संशयः

01143016c स्थातव्यन्ं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे

नोते: ब्रूयाम् ओर् ब्रूयास् ?


01143017a स्नातङ्ं कृताह्निकम्ं भद्रे कृतकौतुकमङ्गलम्

01143017c भीमसेनम्ं भजेथास् त्वम्ं प्राग् अस्तगमनाद् रवेः


01143018a अहस्ःसु विहरानेन यथाकामम्ं मनोजवा

01143018c अयन्ं त्व् आनयितव्यस् ते भीमसेनस्ः सदा निशि


01143019 वैशम्ंपायन उवाच

01143019a तथेति तत् प्रतिज्ञाय हिडिम्बा राक्षसी तदा

01143019c भीमसेनम् उपादाय ऊर्ध्वम् आचक्रमे ततः


01143020a शैलशृङ्गेषु रम्येषु देवतायतनेषु च

01143020c मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा


01143021a कृत्वा च परमं रूपं सर्वाभरणभूषिता

01143021c सञ्ंजल्पन्ती सुमधुरं रमयामास पाण्डवम्


01143022a तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु

01143022c सरस्ःसु रमणीयेषु पद्मोत्पलयुतेषु च


01143023a नदीद्वीपप्रदेशेषु वैडूर्यसिकतासु च

01143023c सुतीर्थवनतोयासु तथा गिरिनदीषु च


01143024a सगरस्य प्रदेशेषु मणिहेमचितेषु च

01143024c पत्तनेषु च रम्येषु महाशालवनेषु च


01143025a देवारण्येषु पुण्येषु तथा पर्वतसानुषु

01143025c गुह्यकानान्ं निवासेषु तापसायतनेषु च


01143026a सर्वर्तुफलपुष्पेषु मानसेषु सरस्ःसु च

01143026c बिभ्रती परमं रूपं रमयामास पाण्डवम्


01143027a रमयन्ती तथा भीमन्ं तत्र तत्र मनोजवा

01143027c प्रजज्ञे राक्षसी पुत्रम्ं भीमसेनान् महाबलम्


01143028a विरूपाक्षम्ं महावक्त्रं शङ्कुकर्णं विभीषणम्

01143028c भीमरूपं सुताम्रोष्ठन्ं तीक्ष्णदंष्ट्रम्ं महाबलम्


01143029a महेष्वासम्ं महावीर्यम्ं महासत्त्वम्ं महाभुजम्

01143029c महाजवम्ं महाकायम्ं महामायम् अरिन्ंदमम्


01143030a अमानुषम्ं मानुषजम्ं भीमवेगम्ं महाबलम्

01143030c यः पिशाचान् अतीवान्यान् बभूवाति स मानुषान्

note: mAnuSAn VL for rAkSasAn ?


01143031a बालो ऽपि यौवनम्ं प्राप्तो मानुषेषु विशाम्ं पते

01143031c सर्वास्त्रेषु परं वीरः प्रकर्षम् अगमद् बली


01143032a सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च

01143032c कामरूपधराश् चैव भवन्ति बहुरूपिणः


01143033a प्रणम्य विकचः पादाव् अगृह्णात् स पितुस् तदा

01143033c मातुश् च परमेष्वासस् तौ च नामास्य चक्रतुः


01143034a घटभासोत्कच इति मातरं सो ऽभ्यभाषत

01143034c अभवत् तेन नामास्य घटोत्कच इति स्म ह


01143035a अनुरक्तश् च तान् आसीत् पाण्डवान् स घटोत्कचः

01143035c तेषाञ्ं च दयितो नित्यम् आत्मभूतो बभूव सः


01143036a संवाससमयो जीर्ण इत्य् अभाषत तन्ं ततः

01143036c हिडिम्बा समयङ्ं कृत्वा स्वाङ्ं गतिम्ं प्रत्यपद्यत


01143037a कृत्यकाल उपस्थास्ये पितॄन् इति घटोत्कचः

01143037c आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम्


01143038a स हि सृष्टो मघवता शक्तिहेतोर् महात्मना

01143038c कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः


अनुवर्तता
परमेष्वासस्

01142 up 01144