01144 up 01156

manual

01145

note: gaGguli


01145001 जनमेजय उवाच

01145001a एकचक्राङ्ं गतास् ते तु कुन्तीपुत्रा महारथाः

01145001c अतः परं द्विजश्रेष्ठ किम् अकुर्वत पाण्डवाः


01145002 वैशम्ंपायन उवाच

01145002a एकचक्राङ्ं गतास् ते तु कुन्तीपुत्रा महारथाः

01145002c USur nAticiraGM kAlamM brAhmaNasya nivezane


01145003a रमणीयानि पश्यन्तो वनानि विविधानि च

01145003c पार्थिवान् अपि चोद्देशान् सरितश् च सरांसि च


01145004a चेरुर् भैक्षन्ं तदा ते तु सर्व एव विशाम्ं पते

01145004c बभूवुर् नागराणाञ्ं च स्वैर् गुणैः प्रियदर्शनाः


01145005a निवेदयन्ति स्म च ते भैक्षङ्ं कुन्त्यास्ः सदा निशि

01145005c तया विभक्तान् भागांस् ते भुञ्जते स्म पृथक् पृथक्


01145006a अर्धन्ं ते भुञ्जते वीरास्ः सह मात्रा परन्ंतपाः

01145006c अर्धम्ं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः


01145007a तथा तु तेषां वसतान्ं तत्र राजन् महात्मनाम्

01145007c अतिचक्राम सुमहान् कालो ऽथ भरतर्षभ


01145008a ततः कदा चिद् भैक्षाय गतास् ते भरतर्षभाः

01145008c सङ्ंगत्या भीमसेनस् तु तत्रास्ते पृथया सह


01145009a अथार्तिजम्ं महाशब्दम्ं ब्राह्मणस्य निवेशने

01145009c भृशम् उत्पतितङ्ं घोरङ्ं कुन्ती शुश्राव भारत


01145010a रोरूयमाणांस् तान् सर्वान् परिदेवयतश् च सा

01145010c कारुण्यात् साधुभावाच् च देवी राजन् न चक्षमे


01145011a मथ्यमानेव दुःखेन हृदयेन पृथा ततः

01145011c उवाच भीमङ्ं कल्याणी कृपान्वितम् इदं वचः


01145012a वसामस्ः सुसुखम्ं पुत्र ब्राह्मणस्य निवेशने

01145012c अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः


01145013a सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किन्ं न्व् अहम्

01145013c प्रियङ्ं कुर्याम् इति गृहे यत् कुर्युर् उषितास्ः सुखम्


01145014a एतावान् पुरुषस् तात कृतं यस्मिन् न नश्यति

01145014c यावच् च कुर्याद् अन्यो ऽस्य कुर्याद् अभ्यधिकन्ं ततः


01145015a तद् इदम्ं ब्राह्मणस्यास्य दुःखम् आपतितं ध्रुवम्

01145015c तत्रास्य यदि साहाय्यङ्ं कुर्याम सुकृतम्ं भवेत्


01145016 भीम उवाच

01145016a ज्ञायताम् अस्य यद् दुःखं यतश् चैव समुत्थितम्

01145016c विदिते व्यवसिष्यामि यद्य् अपि स्यात् सुदुष्करम्


01145017 वैशम्ंपायन उवाच

01145017a तथा हि कथयन्तौ तौ भूयश्ः शुश्रुवतुस्ः स्वनम्

01145017c आर्तिजन्ं तस्य विप्रस्य सभार्यस्य विशाम्ं पते


01145018a अन्तःपुरं ततस् तस्य ब्राह्मणस्य महात्मनः

01145018c विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी


01145019a ततस् तम्ं ब्राह्मणन्ं तत्र भार्यया च सुतेन च

01145019c दुहित्रा चैव सहितन्ं ददर्श विकृताननम्


01145020 ब्राह्मण उवाच

01145020a धिग् इदञ्ं जीवितं लोके ऽनलसारम् अनर्थकम्

01145020c दुःखमूलं पराधीनं भृशम् अप्रियभागि च


01145021a जीविते परमन्ं दुःखं जीविते परमो ज्वरः

01145021c जीविते वर्तमानस्य द्वन्द्वानाम् आगमो ध्रुवः


01145022a एकात्मापि हि धर्मार्थौ कामञ्ं च न निषेवते

01145022c एतैश् च विप्रयोगो ऽपि दुःखं परमकं मतम्


01145023a आहुः के चित् परं मोक्षं स च नास्ति कथं चन

01145023c अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते


01145024a अर्थेप्सुता परन्ं दुःखम् अर्थप्राप्तौ ततो ऽधिकम्

01145024c जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम्


01145025a न हि योगम्ं प्रपश्यामि येन मुच्येयम् आपदः

01145025c पुत्रदारेण वा सार्धम्ं प्राद्रवेयाम् अनामयम्


01145026a यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि

01145026c यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम्


01145027a इह जाता विवृद्धास्मि पिता चेह ममेति च

01145027c उक्तवत्य् असि दुर्मेधे याच्यमाना मयासकृत्


01145028a स्वर्गतो हि पिता वृद्धस् तथा माता चिरन्ं तव

01145028c बान्धवा भूतपूर्वाश् च तत्र वासे तु का रतिः


01145029a सो ऽयन्ं ते बन्धुकामाया अशृण्वन्त्या वचो मम

01145029c बन्धुप्रणाशस्ः सम्ंप्राप्तो भृशन्ं दुःखकरो मम


01145030a अथ वा मद्विनाशो ऽयन्ं न हि शक्ष्यामि कञ्ं चन

01145030c परित्यक्तुम् अहम्ं बन्धुं स्वयञ्ं जीवन् नृशंसवत्


01145031a सहधर्मचरीन्ं दान्तान्ं नित्यम्ं मातृसमाम्ं मम

01145031c सखायं विहितान्ं देवैर् नित्यम्ं परमिकाङ्ं गतिम्


01145032a मात्रा पित्रा च विहितां सदा गार्हस्थ्यभागिनीम्

01145032c वरयित्वा यथान्यायम्ं मन्त्रवत् परिणीय च


01145033a कुलीनां शीलसम्ंपन्नाम् अपत्यजननीम्ं मम

01145033c त्वाम् अहञ्ं जीवितस्यार्थे साध्वीम् अनपकारिणीम्

01145033e परित्यक्तुन्ं न शक्ष्यामि भार्यान्ं नित्यम् अनुव्रताम्


01145034a कुत एव परित्यक्तुं सुतां शक्ष्याम्य् अहं स्वयम्

01145034c बालाम् अप्राप्तवयसम् अजातव्यञ्जनाकृतिम्


01145035a भर्तुर् अर्थाय निक्षिप्तान्ं न्यासन्ं धात्रा महात्मना

01145035c यस्यान्ं दौहित्रजाल्~ लोकान् आशंसे पितृभिस्ः सह

01145035e स्वयम् उत्पाद्य ताम्ं बालाङ्ं कथम् उत्स्रष्टुम् उत्सहे


01145036a मन्यन्ते के चिद् अधिकं स्नेहम्ं पुत्रे पितुर् नराः

01145036c कन्यायान्ं नैव तु पुनर् मम तुल्याव् उभौ मतौ


01145037a यस्मिल्~ लोकाः प्रसूतिश् च स्थिता नित्यम् अथो सुखम्

01145037c अपापान्ं ताम् अहम्ं बालाङ्ं कथम् उत्स्रष्टुम् उत्सहे


01145038a आत्मानम् अपि चोत्सृज्य तप्स्ये प्रेतवशङ्ं गतः

01145038c त्यक्ता ह्य् एते मया व्यक्तन्ं नेह शक्ष्यन्ति जीवितुम्


01145039a एषाञ्ं चान्यतमत्यागो नृशंसो गर्हितो बुधैः

01145039c आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना


01145040a स कृच्छ्राम् अहम् आपन्नो न शक्तस् तर्तुम् आपदम्

01145040c अहो धिक् काङ्ं गतिन्ं त्व् अद्य गमिष्यामि सबान्धवः

01145040e sarvaisH saha मृतं श्रेयो न तु मे जीवितङ्ं क्षमम्


आपतितम्
भागि
चरीम्
दान्ताम्
द्रवेयाम्
एकात्मा
कुर्याम
मन्त्रवद्
मथ्यमाना
मुच्येयम्
पराधीनम्
परमिकाम्
परिणीय
paridevayatas
parityaktum
प्रसूतिस्
रोरूयमाणान्
संगत्या
सभार्यस्य
वरयित्वा
विवृद्धा
व्यवसिष्यामि
शृण्वन्त्या
zuzruvatus

01144 up 01156