01145 up 01157

manual

01156

note: gaGguli


01156001 वैशम्ंपायन उवाच

01156001a एतच् छ्रुत्वा तु कौन्तेयाश्ः शल्यविद्धा इवाभवन्

01156001c सर्वे चास्वस्थमनसो बभूवुस् ते महारथाः


01156002a ततः कुन्ती सुतान् दृष्ट्वा विभ्रान्तान् गतचेतसः

01156002c युधिष्ठिरम् उवाचेदं वचनं सत्यवादिनी


01156003a चिररात्रोषितास्ः स्मेह ब्राह्मणस्य निवेशने

01156003c रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर


01156004a यानीह रमणीयानि वनान्य् उपवनानि च

01156004c सर्वाणि तानि दृष्टानि पुनः पुनर् अरिंदम


01156005a पुनर् दृष्टानि तान्य् एव प्रीणयन्ति न नस् तथा

01156005c भैक्षञ्ं च न तथा वीर लभ्यते कुरुनन्दन


01156006a ते वयं साधु पाञ्चालान् गच्छाम यदि मन्यसे

01156006c अपूर्वदर्शनन्ं तात रमणीयम्ं भविष्यति


01156007a सुभिक्षाश् चैव पाञ्चालाश्ः श्रूयन्ते शत्रुकर्शन

01156007c यज्ञसेनश् च राजासौ ब्रह्मण्य इति शुश्रुमः


01156008a एकत्र चिरवासो हि क्षमो न च मतो मम

01156008c ते तत्र साधु गच्छामो यदि त्वम्ं पुत्र मन्यसे


01156009 युधिष्ठिर उवाच

01156009a भवत्या यन् मतङ्ं कार्यन्ं तद् अस्माकम्ं परं हितम्

01156009c अनुजांस् तु न जानामि गच्छेयुर् नेति वा पुनः

नोते: गङ्गुलि


01156010 वैशम्ंपायन उवाच

01156010a ततः कुन्ती भीमसेनम् अर्जुनं यमजौ तथा

01156010c उवाच गमनन्ं ते च तथेत्य् एवाब्रुवंस् तदा


01156011a तत आमन्त्र्य तं विप्रङ्ं कुन्ती राजन् sutaisH saha

01156011c प्रतस्थे नगरीं रम्यान्ं द्रुपदस्य महात्मनः


भैक्षा
प्रीणयन्ति
smeha
yamajau
zuzrumas

01145 up 01157