01156 up 01158

manual

01157

note: gaGguli

note: paragraph 2


01157001 वैशम्ंपायन उवाच

01157001a वसत्सु तेषु प्रच्छन्नम्ं पाण्डवेषु महात्मसु

01157001c आजगामाथ तान् द्रष्टुं व्यासस्ः सत्यवतीसुतः


01157002a तम् आगतम् अभिप्रेक्ष्य प्रत्युद्गम्य परन्ंतपाः

01157002c प्रणिपत्याभिवाद्यैनन्ं तस्थुः प्राञ्जलयस् तदा


01157003a समनुज्ञाप्य तान् सर्वान् आसीनान् मुनिर् अब्रवीत्

01157003c प्रसन्नः पूजितः पार्थैः प्रीतिपूर्वम् इदं वचः


01157004a अपि धर्मेण वर्तध्वं शास्त्रेण च परन्ंतपाः

01157004c अपि विप्रेषु वः पूजा पूजार्हेषु न हीयते


01157005a अथ धर्मार्थवद् वाक्यम् उक्त्वा स भगवान् ऋषिः

01157005c विचित्राश् च कथास् तास् ताः पुनर् एवेदम् अब्रवीत्


01157006a आसीत् तपोवने का चिद् ऋषेः कन्या महात्मनः

01157006c vilagnamadhyA suzroNI subhrUsH sarvaguNAnvitA


01157007a karmabhisH svakRtaisH sA tu durbhagA samapadyata

01157007c नाध्यगच्छत् पतिं सा तु कन्या रूपवती सती


01157008a तपस् तप्तुम् अथारेभे पत्यर्थम् असुखा ततः

01157008c तोषयामास तपसा सा किलोग्रेण शङ्ंकरम्


01157009a तस्यास्ः स भगवांस् तुष्टस् ताम् उवाच तपस्विनीम्

01157009c वरं वरय भद्रन्ं ते वरदो ऽस्मीति भामिनि


01157010a अथेश्वरम् उवाचेदम् आत्मनस्ः सा वचो हितम्

01157010c पतिं सर्वगुणोपेतम् इच्छामीति पुनः पुनः


01157011a ताम् अथ प्रत्युवाचेदम् ईशानो वदतां वरः

01157011c पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्ंकरः


01157012a प्रतिब्रुवन्तीम् एकम्ं मे पतिन्ं देहीति शङ्ंकरम्

01157012c पुनर् एवाब्रवीद् देव इदं वचनम् उत्तमम्


01157013a पञ्चकृत्वस् त्वया उक्तः पतिं देहीत्य् अहं पुनः

01157013c देहम् अन्यङ्ं गतायास् ते यथोक्तन्ं तद् भविष्यति


01157014a द्रुपदस्य कुले जाता कन्या सा देवरूपिणी

01157014c निर्दिष्टा भवताम्ं पत्नी कृष्णा पार्षत्य् अनिन्दिता


01157015a पाञ्चालनगरन्ं तस्मात् प्रविशध्वम्ं महाबलाः

01157015c सुखिनस् ताम् अनुप्राप्य भविष्यथ न संशयः


01157016a एवम् उक्त्वा महाभागः पाण्डवानां पितामहः

01157016c पार्थान् आमन्त्र्य कुन्तीञ्ं च प्रातिष्ठत महातपाः


01156 up 01158