01163001 वसिष्ठ उवाच
01163001a यैषा ते तपती नाम सावित्र्य् अवरजा सुता
01163001c ता
01163002a स हि राजा बृहत्कीर्तिर् धर्मार्थविद् उदारधीः
01163002c युक्त
01163003 गन्धर्व उवाच
01163003a इत्य् उक्त
01163003c प्रत्यभाषत तं विप्र
01163004a वर
01163004c तपती योषितां श्रेष्ठा किम् अन्यत्रापवर्जनात्
01163005a तत
01163005c ददौ संवरणस्यार्थे वसिष्ठाय महात्मने
01163005e प्रतिजग्राह ता
01163006a वसिष्ठो ऽथ विसृष्टश् च पुनर् एवाजगाम ह
01163006c यत्र विख्यातकीर्ति
01163007a स राजा मन्मथाविष्टस् तद्गतेनान्तरात्मना
01163007c दृष्ट्वा च देवकन्या
01163007e वसिष्ठेन सहायान्तीं संहृष्टो ऽभ्यधिक
01163008a कृच्छ्रे द्वादशरात्रे तु तस्य राज्ञ
01163008c आजगाम विशुद्धात्मा वसिष्ठो भगवान् ऋषिः
01163009a तपसाराध्य वरद
01163009c लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा
01163010a ततस् तस्मिन् गिरिश्रेष्ठे देवगन्धर्वसेविते
01163010c जग्राह विधिवत् पाणि
01163011a वसिष्ठेनाभ्यनुज्ञातस् तस्मिन्न् एव धराधरे
01163011c सो ऽकामयत राजर्षिर् विहर्तुं सह भार्यया
01163012a ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च
01163012c आदिदेश महीपालस् तम् एव सचिव
01163013a नृपति
01163013c सो ऽपि राजा गिरौ तस्मिन् विजहारामरोपमः
01163014a ततो द्वादश वर्षाणि काननेषु जलेषु च
01163014c रेमे तस्मिन् गिरौ राजा तयैव सह भार्यया
01163015a तस्य राज्ञः पुरे तस्मिन् समा द्वादश सर्वशः
01163015c न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य सर्वशः
01163016a तत् क्षुधार्तैर् निरानन्दै
01163016c अभवत् प्रेतराजस्य पुर
01163017a ततस् तत् तादृश
01163017c अभ्यपद्यत धर्मात्मा वसिष्ठो राजसत्तमम्
01163018a त
01163018c तपत्या सहितं राजन्न् उषित
note:
01163019a ततः प्रवृष्टस् तत्रासीद् यथापूर्वं सुरारिहा
01163019c तस्मिन् नृपतिशार्दूले प्रविष्टे नगर
01163020a तत
01163020c तेन पार्थिवमुख्येन भावित
01163021a ततो द्वादश वर्षाणि पुनर् ईजे नराधिपः
01163021c पत्न्या तपत्या सहितो यथा शक्रो मरुत्पतिः
01163022a एवम् आसीन् महाभागा तपती नाम पौर्विकी
01163022c तव वैवस्वती पार्थ तापत्यस् त्वं यया मतः
01163023a तस्यां स
01163023c तपत्या