01162 up 01164

manual

01163

note: gaGguli

note: under p. 352

note: lines missing


01163001 वसिष्ठ उवाच

01163001a यैषा ते तपती नाम सावित्र्य् अवरजा सुता

01163001c तान्ं त्वां संवरणस्यार्थे वरयामि विभावसो


01163002a स हि राजा बृहत्कीर्तिर् धर्मार्थविद् उदारधीः

01163002c युक्तस्ः संवरणो भर्ता दुहितुस् ते विहङ्ंगम


01163003 गन्धर्व उवाच

01163003a इत्य् उक्तस्ः सविता तेन ददानीत्य् एव निश्चितः

01163003c प्रत्यभाषत तं विप्रम्ं प्रतिनन्द्य दिवाकरः


01163004a वरस्ः संवरणो राज्ञान्ं त्वम् RSINAM वरो मुने

01163004c तपती योषितां श्रेष्ठा किम् अन्यत्रापवर्जनात्


01163005a ततस्ः सर्वानवद्याङ्गीन्ं तपतीन्ं तपनस्ः स्वयम्

01163005c ददौ संवरणस्यार्थे वसिष्ठाय महात्मने

01163005e प्रतिजग्राह ताङ्ं कन्याम्ं महर्षिस् तपतीन्ं तदा


01163006a वसिष्ठो ऽथ विसृष्टश् च पुनर् एवाजगाम ह

01163006c यत्र विख्यातकीर्तिस्ः स कुरूणाम् ऋषभो ऽभवत्


01163007a स राजा मन्मथाविष्टस् तद्गतेनान्तरात्मना

01163007c दृष्ट्वा च देवकन्यान्ं तान्ं तपतीञ्ं चारुहासिनीम्

01163007e वसिष्ठेन सहायान्तीं संहृष्टो ऽभ्यधिकम्ं बभौ


01163008a कृच्छ्रे द्वादशरात्रे तु तस्य राज्ञस्ः समापिते

01163008c आजगाम विशुद्धात्मा वसिष्ठो भगवान् ऋषिः


01163009a तपसाराध्य वरदन्ं देवङ्ं गोपतिम् ईश्वरम्

01163009c लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा


01163010a ततस् तस्मिन् गिरिश्रेष्ठे देवगन्धर्वसेविते

01163010c जग्राह विधिवत् पाणिन्ं तपत्यास्ः स नरर्षभः


01163011a वसिष्ठेनाभ्यनुज्ञातस् तस्मिन्न् एव धराधरे

01163011c सो ऽकामयत राजर्षिर् विहर्तुं सह भार्यया


01163012a ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च

01163012c आदिदेश महीपालस् तम् एव सचिवन्ं तदा


01163013a नृपतिन्ं त्व् अभ्यनुज्ञाय वसिष्ठो ऽथापचक्रमे

01163013c सो ऽपि राजा गिरौ तस्मिन् विजहारामरोपमः


01163014a ततो द्वादश वर्षाणि काननेषु जलेषु च

01163014c रेमे तस्मिन् गिरौ राजा तयैव सह भार्यया


01163015a तस्य राज्ञः पुरे तस्मिन् समा द्वादश सर्वशः

01163015c न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य सर्वशः


01163016a तत् क्षुधार्तैर् निरानन्दैश्ः शवभूतैस् तदा नरैः

01163016c अभवत् प्रेतराजस्य पुरम्ं प्रेतैर् इवावृतम्


01163017a ततस् तत् तादृशन्ं दृष्ट्वा स एव भगवान् ऋषिः

01163017c अभ्यपद्यत धर्मात्मा वसिष्ठो राजसत्तमम्


01163018a तञ्ं च पार्थिवशार्दूलम् आनयामास तत् पुरम्

01163018c तपत्या सहितं राजन्न् उषितन्ं द्वादशीस्ः समाः

note: dvAdazIs mc for dvAdaza ??


01163019a ततः प्रवृष्टस् तत्रासीद् यथापूर्वं सुरारिहा

01163019c तस्मिन् नृपतिशार्दूले प्रविष्टे नगरम्ं पुनः


01163020a ततस्ः सराष्ट्रम्ं मुमुदे तत् पुरम्ं परया मुदा

01163020c तेन पार्थिवमुख्येन भावितम्ं भावितात्मना


01163021a ततो द्वादश वर्षाणि पुनर् ईजे नराधिपः

01163021c पत्न्या तपत्या सहितो यथा शक्रो मरुत्पतिः


01163022a एवम् आसीन् महाभागा तपती नाम पौर्विकी

01163022c तव वैवस्वती पार्थ तापत्यस् त्वं यया मतः


01163023a तस्यां सञ्ंजनयामास कुरुं संवरणो नृपः

01163023c तपत्यान्ं तपतां श्रेष्ठ तापत्यस् त्वन्ं ततो ऽर्जुन


आराध्य
अकामयत
अपवर्जनाद्
चक्रमे
धराधरे
द्वादशीस्
पौर्विकी
प्रवृष्टस्
सहायान्तीम्
समापिते

01162 up 01164