01219 up 01221

manual

01220

note: gaGguli

note: PAPER 01229


01220001 जनमेजय उवाच

01220001a किमर्थं शार्ङ्गकान् अग्निर् न ददाह तथागते

01220001c तस्मिन् वने दह्यमाने ब्रह्मन्न् एतद् वदाशु मे


01220002a अदाहे ह्य् अश्वसेनस्य दानवस्य मयस्य च

01220002c कारणङ्ं कीर्तितम्ं ब्रह्मञ् शार्ङ्गकानान्ं न कीर्तितम्


01220003a तद् एतद् अद्भुतम्ं ब्रह्मञ् शार्ङ्गानाम् अविनाशनम्

01220003c कीर्तयस्वाग्निसम्ंमर्दे कथन्ं ते न विनाशिताः


01220004 वैशम्ंपायन उवाच

01220004a यदर्थं शार्ङ्गकान् अग्निर् न ददाह तथागते

01220004c तत् ते सर्वं यथावृत्तङ्ं कथयिष्यामि भारत


01220005a धर्मज्ञानाम्ं मुख्यतमस् तपस्वी संशितव्रतः

01220005c आसीन् महर्षिश्ः श्रुतवान् मन्दपाल इति श्रुतः


01220006a स मार्गम् आस्थितो राजन्न् ऋषीणाम् ऊर्ध्वरेतसाम्

01220006c स्वाध्यायवान् धर्मरतस् तपस्वी विजितेन्द्रियः


01220007a स गत्वा तपसः पारं देहम् उत्सृज्य भारत

01220007c जगाम पितृलोकाय न लेभे तत्र तत् फलम्


01220008a स लोकान् अफलान् दृष्ट्वा तपसा निर्जितान् अपि

01220008c पप्रच्छ धर्मराजस्य समीपस्थान् दिवौकसः


01220009a किमर्थम् आवृता लोका ममैते तपसार्जिताः

01220009c किम्ं मया न कृतन्ं तत्र यस्येदङ्ं कर्मणः फलम्


01220010a तत्राहन्ं तत् करिष्यामि यदर्थम् इदम् आवृतम्

01220010c फलम् एतस्य तपसः कथयध्वं दिवौकसः


01220011 देवा ऊचुः

01220011a ऋणिनो मानवा ब्रह्मञ् जायन्ते येन तच् छृणु

01220011c क्रियाभिर् ब्रह्मचर्येण प्रजया च न संशयः


01220012a तद् अपाक्रियते सर्वं यज्ञेन तपसा सुतैः

01220012c तपस्वी यज्ञकृच् चासि न तु ते विद्यते प्रजा


01220013a त इमे प्रसवस्यार्थे तव लोकास्ः समावृताः

01220013c प्रजायस्व ततो लोकान् उपभोक्तासि शाश्वतान्


01220014a पुन्नाम्नो नरकात् पुत्रस् त्रातीति पितरम्ं मुने

01220014c तस्माद् अपत्यसन्ंताने यतस्व द्विजसत्तम


01220015 वैशम्ंपायन उवाच

01220015a तच् छ्रुत्वा मन्दपालस् तु तेषां वाक्यन्ं दिवौकसाम्

01220015c क्व नु शीघ्रम् अपत्यं स्याद् बहुलञ्ं चेत्य् अचिन्तयत्


01220016a स चिन्तयन्न् अभ्यगच्छद् बहुलप्रसवान् खगान्

01220016c शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान्


01220017a तस्याम्ं पुत्रान् अजनयच् चतुरो ब्रह्मवादिनः

01220017c तान् अपास्य स तत्रैव जगाम लपिताम्ं प्रति

01220017e बालान् सुतान् अण्डगतान् मात्रा सह मुनिर् वने


01220018a तस्मिन् गते महाभागे लपिताम्ं प्रति भारत

01220018c अपत्यस्नेहसंविग्ना जरिता बह्व् अचिन्तयत्

( ... )


ऋणिनस्
अपाक्रियते
धर्मज्ञानाम्
द्विजसत्तम
जरिता
जरिताम्
कीर्तयस्व
लपिताम्
मन्दपालस्
मुख्यतमस्
प्रसवान्
prasavasya
pun
संशितव्रतस्
समुपेयिवान्
स्वाध्यायवान्
त्राति
उपभोक्तासि
शार्ङ्गकान्
शार्ङ्गकानाम्
शार्ङ्गकस्
शार्ङ्गिकाम्

01219 up 01221