03069 up 03072

manual

03070

note: gaGguli


03070001 बृहदश्व उवाच

03070001a स नदीः पर्वतांश् चैव वनानि च सरांसि च

03070001c अचिरेणातिचक्राम खेचरः खे चरन्न् इव


03070002a तथा प्रयाते तु रथे तदा भाङ्गस्वरिर् नृपः

03070002c उत्तरीयम् अथापश्यद् भ्रष्टम्ं परपुरञ्ंजयः


03070003a ततस्ः स त्वरमाणस् तु पटे निपतिते तदा

03070003c ग्रहीष्यामीति तं राजा नलम् आह महामनाः


03070004a निगृह्णीष्व महाबुद्धे हयान् एतान् महाजवान्

03070004c वार्ष्णेयो यावद् एतम्ं मे पटम् आनयताम् इति


03070005a नलस् तम्ं प्रत्युवाचाथ दूरे भ्रष्टः पटस् तव

03070005c योजनं समतिक्रान्तो न स शक्यस् त्वया पुनः


03070006a एवम् उक्ते नलेनाथ तदा भाङ्गस्वरिर् नृपः

03070006c आससाद वने राजन् फलवन्तम्ं बिभीतकम्


03070007a तन्ं दृष्ट्वा बाहुकं राजा त्वरमाणो ऽभ्यभाषत

03070007c ममापि सूत पश्य त्वं सङ्ंख्याने परमम्ं बलम्


03070008a सर्वस्ः सर्वन्ं न जानाति सर्वज्ञो नास्ति कश् चन

03070008c नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्व चित्


03070009a वृक्षे ऽस्मिन् यानि पर्णानि फलान्य् अपि च बाहुक

03070009c पतितानि च यान्य् अत्र तत्रैकम् अधिकं शतम्

03070009e एकपत्राधिकम्ं पत्रम्ं फलम् एकञ्ं च बाहुक


03070010a पञ्च कोट्यो ऽथ पत्राणान्ं द्वयोर् अपि च शाखयोः

03070010c प्रचिनुह्य् अस्य शाखे द्वे याश् चाप्य् अन्याः प्रशाखिकाः

03070010e आभ्याम्ं फलसहस्रे द्वे पञ्चोनं शतम् एव च


03070011a ततो रथाद् अवप्लुत्य राजानम्ं बाहुको ऽब्रवीत्

03070011c परोक्षम् इव मे राजन् कत्थसे शत्रुकर्शन


03070012a तथात्र गणिते राजन् विद्यते न परोक्षता

note: : atra gaNite = when this one is counted

note: : vidyate na parokSatA = there is no hearsay-ness

03070012c प्रत्यक्षन्ं ते महाराज गणयिष्ये बिभीतकम्


03070013a अहं हि नाभिजानामि भवेद् एवन्ं न वेति च

03070013c सङ्ंख्यास्यामि फलान्य् अस्य पश्यतस् ते जनाधिप

03070013e मुहूर्तम् इव वार्ष्णेयो रश्मीन् यच्छतु वाजिनाम्


03070014a तम् अब्रवीन् नृपस्ः सूतन्ं नायङ्ं कालो विलम्बितुम्

03070014c बाहुकस् त्व् अब्रवीद् एनम्ं परं यत्नं समास्थितः


03070015a प्रतीक्षस्व मुहूर्तन्ं त्वम् अथ वा त्वरते भवान्

03070015c एष याति शिवः पन्था याहि वार्ष्णेयसारथिः


03070016a अब्रवीद् ऋतुपर्णस् तं सान्त्वयन् कुरुनन्दन

03070016c त्वम् एव यन्ता नान्यो ऽस्ति पृथिव्याम् अपि बाहुक


03070017a त्वत्कृते यातुम् इच्छामि विदर्भान् हयकोविद

03070017c शरणन्ं त्वाम्ं प्रपन्नो ऽस्मि न विघ्नङ्ं कर्तुम् अर्हसि


03070018a कामञ्ं च ते करिष्यामि यन् मां वक्ष्यसि बाहुक

03070018c विदर्भान् यदि यात्वाद्य सूर्यन्ं दर्शयितासि मे


03070019a अथाब्रवीद् बाहुकस् तं सङ्ंख्यायेमम्ं बिभीतकम्

03070019c ततो विदर्भान् यास्यामि कुरुष्वेदं वचो मम


03070020a अकाम इव तं राजा गणयस्वेत्य् उवाच ह

03070020e एकदेशञ्ं च शाखायास्ः समादिष्टम्ं मयानघ

03070020g गणयस्वाश्वतत्त्वज्ञ ततस् त्वम्ं प्रीतिम् आवह

03070020c सो ऽवतीर्य रथात् तूर्णं शातयामास तन्ं द्रुमम्


03070021a ततस्ः स विस्मयाविष्टो राजानम् इदम् अब्रवीत्

03070021c गणयित्वा यथोक्तानि तावन्त्य् एव फलानि च


03070022a अत्यद्भुतम् इदं राजन् दृष्टवान् अस्मि ते बलम्

03070022c श्रोतुम् इच्छामि तां विद्यां यथैतज् ज्ञायते नृप


03070023a तम् उवाच ततो राजा त्वरितो गमने तदा

03070023c विद्ध्य् अक्षहृदयज्ञम्ं मां सङ्ंख्याने च विशारदम्


03070024a बाहुकस् तम् उवाचाथ देहि विद्याम् इमाम्ं मम

03070024c मत्तो ऽपि चाश्वहृदयङ्ं गृहाण पुरुषर्षभ


03070025a ऋतुपर्णस् ततो राजा बाहुकङ्ं कार्यगौरवात्

03070025c हयज्ञानस्य लोभाच् च तथेत्य् एवाब्रवीद् वचः

note: : kAryagauravAt, according to Sir Monier Monier, means "because of the urgency of his business". gaGguli says that kArya-gauravAt means "having regard to the importance of the act that depended upon bAhuka's good-will". Either way, the kArya was getting to the vidarbhas in time, and the point here is that RtuparNa accepted quickly because he had the carrot in front and the stick at his back.


03070026a यथेष्टन्ं त्वङ्ं गृहाणेदम् अक्षाणां हृदयम्ं परम्

03070026c निक्षेपो मे ऽश्वहृदयन्ं त्वयि तिष्ठतु बाहुक

03070026e एवम् उक्त्वा ददौ विद्याम् ऋतुपर्णो नलाय वै


03070027a तस्याक्षहृदयज्ञस्य शरीरान् निस्ःसृतः कलिः

03070027c कर्कोटकविषन्ं तीक्ष्णम्ं मुखात् सततम् उद्वमन्


03070028a कलेस् तस्य तदार्तस्य शापाग्निस्ः स विनिस्ःसृतः

03070028c स तेन कर्शितो राजा दीर्घकालम् अनात्मवान्


03070029a ततो विषविमुक्तात्मा स्वरूपम् अकरोत् कलिः

03070029c तं शप्तुम् ऐच्छत् कुपितो निषधाधिपतिर् नलः

note: : aicchat "wanted to" may also mean "was about to".


03070030a तम् उवाच कलिर् भीतो वेपमानः कृताञ्जलिः

03070030c कोपं संयच्छ नृपते कीर्तिन्ं दास्यामि ते पराम्


03070031a इन्द्रसेनस्य जननी कुपिता माशपत् पुरा

03070031c यदा त्वया परित्यक्ता ततो ऽहम्ं भृशपीडितः


03070032a अवसन्ं त्वयि राजेन्द्र सुदुःखम् अपराजित

03070032c विषेण नागराजस्य दह्यमानो दिवानिशम्


03070033a ये च त्वाम्ं मनुजा लोके कीर्तयिष्यन्त्य् अतन्द्रिताः

03070033c मत्प्रसूतम्ं भयन्ं तेषान्ं न कदा चिद् भविष्यति


03070034a एवम् उक्तो नलो राजा न्ययच्छत् कोपम् आत्मनः

03070034c ततो भीतः कलिः क्षिप्रं प्रविवेश बिभीतकम्

03070034e kalis tv anyena नादृश्यत् कथयन् नैषधेन वै

note: : dRzyati is a zyan verb meaning disappear or be invisible. Or, adRzyat is a grammar mistake for adRzyata, take your pick.


03070035a ततो गतज्वरो राजा नैषधः परवीरहा

03070035c सम्ंप्रनष्टे कलौ राजन् सङ्ंख्यायाथ फलान्य् उत


03070036a मुदा परमया युक्तस् तेजसा च परेण ह

03070036c रथम् आरुह्य तेजस्वी प्रययौ जवनैर् हयैः

03070036e बिभीतकश् चाप्रशस्तस्ः संवृत्तः कलिसंश्रयात्

note: : And that's why, to this day, Hindus that know this story never rest under the shadow of that tree.


03070037a हयोत्तमान् उत्पततो द्विजान् इव पुनः पुनः

03070037c नलस्ः सञ्ंचोदयामास प्रहृष्टेनान्तरात्मना


03070038a विदर्भाभिमुखो राजा प्रययौ स महामनाः

03070038c नले तु समतिक्रान्ते कलिर् अप्य् अगमद् गृहान्


03070039a ततो गतज्वरो राजा नलो ऽभूत् पृथिवीपते

03070039c विमुक्तः कलिना राजन् रूपमात्रवियोजितः


avaplutya

03069 up 03072