03070 up 03077

manual

03072

note: sukhanakar 3 72 1

note: gaGguli


03072001 दमयन्त्य् उवाच

03072001a गच्छ केशिनि जानीहि क एष रथवाहकः

03072001c उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः


03072002a अभ्येत्य कुशलम्ं भद्रे मृदुपूर्वं समाहिता

03072002c पृच्छेथाः पुरुषं ह्य् एनं यथातत्त्वम् अनिन्दिते


03072003a अत्र मे महती शङ्का भवेद् एष नलो नृपः

03072003c तथा च मे मनस्तुष्टिर् हृदयस्य च निर्वृतिः


03072004a ब्रूयाश् चैनङ्ं कथान्ते त्वम्ं पर्णादवचनं यथा

03072004c प्रतिवाक्यञ्ं च सुश्रोणि बुध्येथास् त्वम् अनिन्दिते


03072005 बृहदश्व उवाच

03072005a एवं समाहिता गत्वा दूती बाहुकम् अब्रवीत्

03072005c दमयन्त्य् अपि कल्याणी प्रासादस्थान्ववैक्षत


03072006 केशिन्य् उवाच

03072006a स्वागतन्ं ते मनुष्येन्द्र कुशलन्ं ते ब्रवीम्य् अहम्

03072006c दमयन्त्या वचस्ः साधु निबोध पुरुषर्षभ


03072007a कदा वै प्रस्थिता यूयङ्ं किमर्थम् इह चागताः

03072007c तत् त्वम्ं ब्रूहि यथान्यायं वैदर्भी श्रोतुम् इच्छति


03072008 बाहुक उवाच

03072008a श्रुतस्ः स्वयंवरो राज्ञा कौसल्येन यशस्विना

03072008c द्वितीयो दमयन्त्या वै श्वोभूत इति भामिनि


03072009a श्रुत्वा तम्ं प्रस्थितो राजा शतयोजनयायिभिः

03072009c हयैर् वातजवैर् मुख्यैर् अहम् अस्य च सारथिः


03072010 केशिन्य् उवाच

03072010a अथ यो ऽसौ तृतीयो वस्ः स कुतः कस्य वा पुनः

03072010c त्वञ्ं च कस्य कथञ्ं चेदन्ं त्वयि कर्म समाहितम्

( ... )


03070 up 03077