03072 up 03077

manual

03073

note: gaGguli

note: sukhanakar 3 73 9


03073001 बृहदश्व उवाच

03073001a दमयन्ती तु तच् छ्रुत्वा भृशं शोकपरायणा

03073001c शङ्कमाना नलन्ं तं वै केशिनीम् इदम् अब्रवीत्


03073002a गच्छ केशिनि भूयस् त्वम्ं परीक्षाङ्ं कुरु बाहुके

03073002c अब्रुवाणा समीपस्था चरितान्य् अस्य लक्षय


03073003a यदा च किञ्ं चित् कुर्यात् स कारणन्ं तत्र भामिनि

03073003c तत्र सञ्ंचेष्टमानस्य संलक्ष्यन्ं ते विचेष्टितम्


03073004a न चास्य प्रतिबन्धेन देयो ऽग्निर् अपि भामिनि

03073004c याचते न जलन्ं देयं सम्यग् अत्वरमाणया


03073005a एतत् सर्वं समीक्ष्य त्वञ्ं चरितम्ं मे निवेदय

03073005c यच् चान्यद् अपि पश्येथास् तच् चाख्येयन्ं त्वया मम


03073006a दमयन्त्यैवम् उक्ता सा जगामाथाशु केशिनी

03073006c निशाम्य च हयज्ञस्य लिङ्गानि पुनर् आगमत्


03073007a सा तत् सर्वं यथावृत्तन्ं दमयन्त्यै न्यवेदयत्

03073007c निमित्तं यत् तदा दृष्टम्ं बाहुके दिव्यमानुषम्


03073008 केशिन्य् उवाच

03073008a दृढं शुच्युपचारो ऽसौ न मया मानुषः क्व चित्

03073008c दृष्टपूर्वश्ः श्रुतो वापि दमयन्ति तथाविधः

note: 3 73 9


03073009a ह्रस्वम् आसाद्य सञ्ंचारन्ं नासौ विनमते क्व चित्

note: saMcAram door

03073009c तन्ं तु दृष्ट्वा यथासङ्गम् उत्सर्पति यथासुखम्

note: utsarpati = grows up

note: sukhanakar 3 73 9

03073009e सङ्ंकटे ऽप्य् अस्य सुमहद् विवरञ्ं जायते ऽधिकम्


03073010a ऋतुपर्णस्य चार्थाय भोजनीयम् अनेकशः

03073010c प्रेषितन्ं तत्र राज्ञा च मांसं सुबहु पाशवम्


03073011a तस्य प्रक्षालनार्थाय कुम्भस् तत्रोपकल्पितः

03073011c स तेनावेक्षितः कुम्भः पूर्ण एवाभवत् तदा


03073012a ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः

note: 3 73 9

03073012c तृणमुष्टिं समादाय आविध्यैनं समादधत्


03073013a अथ प्रज्वलितस् तत्र सहसा हव्यवाहनः

03073013c तद् अद्भुततमन्ं दृष्ट्वा विस्मिताहम् इहागता


03073014a अन्यच् च तस्मिन् सुमहद् आश्चर्यं लक्षितम्ं मया

03073014c यद् अग्निम् अपि संस्पृश्य नैव दह्यत्य् असौ शुभे


03073015a छन्देन चोदकन्ं तस्य वहत्य् आवर्जितन्ं द्रुतम्

03073015c अतीव चान्यत् सुमहद् आश्चर्यन्ं दृष्टवत्य् अहम्


03073016a यत् स पुष्पाण्य् उपादाय हस्ताभ्याम्ं ममृदे शनैः

03073016c मृद्यमानानि पाणिभ्यान्ं तेन पुष्पाणि तान्य् अथ


03073017a भूय एव सुगन्धीनि हृषितानि भवन्ति च

03073017c एतान्य् अद्भुतकल्पानि दृष्ट्वाहन्ं द्रुतम् आगता

note: kalpAni nearly


03073018 बृहदश्व उवाच

03073018a दमयन्ती तु तच् छ्रुत्वा पुण्यश्लोकस्य चेष्टितम्

03073018c अमन्यत नलम्ं प्राप्तङ्ं कर्मचेष्टाभिसूचितम्


03073019a सा शङ्कमाना भर्तारन्ं नलम्ं बाहुकरूपिणम्

03073019c केशिनीं श्लक्ष्णया वाचा रुदती पुनर् अब्रवीत्

note: 3 73 28


03073020a पुनर् गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम्

03073020c महानसाच् छृतम्ं मांसं समादायैहि भामिनि


03073021a सा गत्वा बाहुके व्यग्रे तन् मांसम् अपकृष्य च

03073021c अत्युष्णम् एव त्वरिता तत्क्षणम्ं प्रियकारिणी

03073021e दमयन्त्यै ततः प्रादात् केशिनी कुरुनन्दन


03073022a सोचिता नलसिद्धस्य मांसस्य बहुशः पुरा

03073022c प्राश्य मत्वा नलं सूदम्ं प्राक्रोशद् भृशदुःखिता


03073023a वैक्लव्यञ्ं च परङ्ं गत्वा प्रक्षाल्य च मुखन्ं ततः

03073023c मिथुनम्ं प्रेषयामास केशिन्या सह भारत


03073024a इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः

03073024c अभिद्रुत्य ततो राजा परिष्वज्याङ्कम् आनयत्


03073025a बाहुकस् तु समासाद्य सुतौ सुरसुतोपमौ

03073025c भृशन्ं दुःखपरीतात्मा सस्वरं प्ररुरोद ह


03073026a नैषधो दर्शयित्वा तु विकारम् असकृत् तदा

03073026c उत्सृज्य सहसा पुत्रौ केशिनीम् इदम् अब्रवीत्


03073027a इदं सुसदृशम्ं भद्रे मिथुनम्ं मम पुत्रयोः

03073027c ततो दृष्ट्वैव सहसा बाष्पम् उत्सृष्टवान् अहम्


03073028a बहुशस्ः सम्ंपतन्तीन्ं त्वाञ्ं जनश्ः शङ्केत दोषतः

03073028c वयञ्ं च देशातिथयो गच्छ भद्रे नमो ऽस्तु ते


संचारम्
samadhizritya

03072 up 03077