03073 up 03077

manual

03074

note: MUM 3 74

note: sacred-texts

note: 3 74 1


03074001 बृहदश्व उवाच

03074001a सर्वं विकारन्ं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः

03074001c आगत्य केशिनी क्षिप्रन्ं दमयन्त्यै न्यवेदयत्


03074002a दमयन्ती ततो भूयः प्रेषयामास केशिनीम्

03074002c मातुस्ः सकाशन्ं दुःखार्ता नलशङ्कासमुत्सुका


03074003a परीक्षितो मे बहुशो बाहुको नलशङ्कया

03074003c रूपे मे संशयस् त्व् एकस्ः स्वयम् इच्छामि वेदितुम्


03074004a स वा प्रवेश्यताम्ं मातर् मां वानुज्ञातुम् अर्हसि

03074004c विदितं वाथ वाज्ञातम्ं पितुर् मे संविधीयताम्


03074005a एवम् उक्ता तु वैदर्भ्या सा देवी भीमम् अब्रवीत्

03074005c दुहितुस् तम् अभिप्रायम् अन्वजानाच् च पार्थिवः


03074006a सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ

03074006c नलम्ं प्रवेशयामास यत्र तस्याः प्रतिश्रयः


03074007a तन्ं तु दृष्ट्वा तथायुक्तन्ं दमयन्ती नलन्ं तदा

03074007c तीव्रशोकसमाविष्टा बभूव वरवर्णिनी


03074008a ततः काषायवसना जटिला मलपङ्किनी

03074008c दमयन्ती महाराज बाहुकं वाक्यम् अब्रवीत्


03074009a दृष्टपूर्वस् त्वया कश् चिद् धर्मज्ञो नाम बाहुक

03074009c सुप्ताम् उत्सृज्य विपिने गतो यः पुरुषः स्त्रियम्


03074010a अनागसम्ं प्रियाम्ं भार्यां विजने श्रममोहिताम्

03074010c अपहाय तु को गच्छेत् पुण्यश्लोकम् ऋते नलम्


03074011a किन्ं नु तस्य मया कार्यम् अपराद्धम्ं महीपतेः

03074011c यो माम् उत्सृज्य विपिने गतवान् निद्रया हृताम्


03074012a साक्षाद् देवान् अपाहाय वृतो यस्ः स मया पुरा

03074012c अनुव्रतां साभिकामाम्ं पुत्रिणीन्ं त्यक्तवान् कथम्


03074013a अग्नौ पाणिगृहीताञ्ं च हंसानां वचने स्थिताम्

03074013c भरिष्यामीति सत्यञ्ं च प्रतिश्रुत्य क्व तद् गतम्


03074014a दमयन्त्या ब्रुवन्त्यास् तु सर्वम् एतद् अरिन्ंदम

03074014c शोकजं वारि नेत्राभ्याम् असुखम्ं प्रास्रवद् बहु


03074015a अतीव कृष्णताराभ्यां रक्तान्ताभ्याञ्ं जलन्ं तु तत्

03074015c परिस्रवन् नलो दृष्ट्वा शोकार्त इदम् अब्रवीत्


03074016a मम राज्यम्ं प्रनष्टं यन् नाहन्ं तत् कृतवान् स्वयम्

03074016c कलिना तत् कृतम्ं भीरु यच् च त्वाम् अहम् अत्यजम्


03074017a त्वया तु धर्मभृच्छ्रेष्ठे शापेनाभिहतः पुरा

03074017c वनस्थया दुःखितया शोचन्त्या मां विवाससम्

note: she cursed kali at 03060016a


03074018a स मच्छरीरे त्वच्छापाद् दह्यमानो ऽवसत् कलिः

03074018c त्वच्छापदग्धस्ः सततं सो ऽग्नाव् इव समाहितः


03074019a मम च व्यवसायेन तपसा चैव निर्जितः

03074019c दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे


03074020a विमुच्य माङ्ं गतः पापः स ततो ऽहम् इहागतः

03074020c त्वदर्थं विपुलश्रोणि न हि मे ऽन्यत् प्रयोजनम्


03074021a कथन्ं नु नारी भर्तारम् अनुरक्तम् अनुव्रतम्

03074021c उत्सृज्य वरयेद् अन्यं यथा त्वम्ं भीरु कर्हि चित्


03074022a दूताश् चरन्ति पृथिवीङ्ं कृत्स्नान्ं नृपतिशासनात्

03074022c भैमी किल स्म भर्तारन्ं द्वितीयं वरयिष्यति


03074023a स्वैरवृत्ता यथाकामम् अनुरूपम् इवात्मनः

03074023c श्रुत्वैव चैवन्ं त्वरितो भाङ्गस्वरिर् उपस्थितः


03074024a दमयन्ती तु तच् छ्रुत्वा नलस्य परिदेवितम्

03074024c प्राञ्जलिर् वेपमाना च भीता वचनम् अब्रवीत्


अपाहाय
अपराद्धम्
परीक्षितस्
svaira

03073 up 03077