04021 up 04023

manual

04022

note: gaGguli


04022001 वैशम्ंपायन उवाच

04022001a तस्मिन् काले समागम्य सर्वे तत्रास्य बान्धवाः

04022001c रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः


04022002a सर्वे संहृष्टरोमाणस्ः सन्ंत्रस्ताः प्रेक्ष्य कीचकम्

04022002c तथा सर्वाङ्गसम्ंभुग्नङ्ं कूर्मं स्थल इवोद्धृतम्


04022003a पोथितम्ं भीमसेनेन तम् इन्द्रेणेव दानवम्

04022003c संस्कारयितुम् इच्छन्तो बहिर् नेतुम्ं प्रचक्रमुः


04022004a ददृशुस् ते ततः कृष्णां सूतपुत्राः समागताः

04022004c अदूराद् अनवद्याङ्गीं स्तम्भम् आलिङ्ग्य तिष्ठतीम्

note: tiSThatIm bad grammar, mc for tiSThantIm


04022005a समवेतेषु सूतेषु तान् उवाचोपकीचकः

04022005c हन्यतां शीघ्रम् असती यत्कृते कीचको हतः


04022006a अथ वा नेह हन्तव्या दह्यताङ्ं कामिना सह

04022006c मृतस्यापि प्रियङ्ं कार्यं सूतपुत्रस्य सर्वथा


04022007a ततो विराटम् ऊचुस् ते कीचको ऽस्याः कृते हतः

04022007c सहाद्यानेन दह्येत तद् अनुज्ञातुम् अर्हसि


04022008a पराक्रमन्ं तु सूतानाम्ं मत्वा राजान्वमोदत

04022008c सैरन्ध्र्यास्ः सूतपुत्रेण सह दाहं विशाम्ं पते


04022009a तां समासाद्य वित्रस्ताङ्ं कृष्णाङ्ं कमललोचनाम्

04022009c मोमुह्यमानान्ं ते तत्र जगृहुः कीचका भृशम्


04022010a ततस् तु तां समारोप्य निबध्य च सुमध्यमाम्

04022010c जग्मुर् उद्यम्य ते सर्वे श्मशानम् अभितस् तदा


04022011a ह्रियमाणा तु सा राजन् सूतपुत्रैर् अनिन्दिता

04022011c प्राक्रोशन् नाथम् इच्छन्ती कृष्णा नाथवती सती


04022012 द्रौपद्य् उवाच

04022012a जयो जयन्तो विजयो जयत्सेनो जयद्बलः

04022012c ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम्


04022013a येषाञ्ं ज्यातलनिर्घोषो विस्फूर्जितम् इवाशनेः

04022013c व्यश्रूयत महायुद्धे भीमघोषस् तरस्विनाम्


04022014a रथघोषश् च बलवान् गन्धर्वाणां यशस्विनाम्

04022014c ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम्


04022015 वैशम्ंपायन उवाच

04022015a तस्यास् ताः कृपणा वाचः कृष्णायाः परिदेविताः

04022015c श्रुत्वैवाभ्यपतद् भीमश्ः शयनाद् अविचारयन्


04022016 भीमसेन उवाच

04022016a अहं शृणोमि ते वाचन्ं त्वया सैरन्ध्रि भाषिताम्

04022016c तस्मात् ते सूतपुत्रेभ्यो न भयम्ं भीरु विद्यते


04022017 वैशम्ंपायन उवाच

04022017a इत्य् उक्त्वा स महाबाहुर् विजजृम्भे जिघांसया

04022017c ततस्ः स व्यायतङ्ं कृत्वा वेषं विपरिवर्त्य च

04022017e अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस् तदा


04022018a स भीमसेनः प्राकाराद् आरुज्य तरसा द्रुमम्

note: Arujya for Aruhya ?

04022018c श्मशानाभिमुखः प्रायाद् यत्र ते कीचका गताः

note: lines missing


04022019a स तं वृक्षन्ं दशव्यामं सस्कन्धविटपम्ं बली

04022019c प्रगृह्याभ्यद्रवत् सूतान् दण्डपाणिर् इवान्तकः


04022020a ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः

04022020c भूमौ निपतिता वृक्षास्ः सङ्ंघशस् तत्र शेरते


04022021a तं सिंहम् इव सङ्ंक्रुद्धन्ं दृष्ट्वा गन्धर्वम् आगतम्

04022021c वित्रेसुस्ः सर्वतस्ः सूता विषादभयकम्पिताः


04022022a तम् अन्तकम् इवायान्तङ्ं गन्धर्वम्ं प्रेक्ष्य ते तदा

04022022c दिधक्षन्तस् तदा ज्येष्ठम्ं भ्रातरं ह्य् उपकीचकाः

04022022e परस्परम् अथोचुस् ते विषादभयकम्पिताः


04022023a गन्धर्वो बलवान् एति क्रुद्ध उद्यम्य पादपम्

04022023c सैरन्ध्री मुच्यतां शीघ्रम्ं महन् नो भयम् आगतम्


04022024a ते तु दृष्ट्वा तम् आविद्धम्ं भीमसेनेन पादपम्

04022024c विमुच्य द्रौपदीन्ं तत्र प्राद्रवन् नगरम्ं प्रति


04022025a द्रवतस् तांस् तु सम्ंप्रेक्ष्य स वज्री दानवान् इव

04022025c शतम्ं पञ्चाधिकम्ं भीमः प्राहिणोद् यमसादनम्


04022026a तत आश्वासयत् कृष्णाम्ं प्रविमुच्य विशाम्ं पते

04022026c उवाच च महाबाहुः पाञ्चालीं तत्र द्रौपदीम्

04022026e अश्रुपूर्णमुखीन्ं दीनान्ं दुर्धर्षस्ः स वृकोदरः


04022027a एवन्ं ते भीरु वध्यन्ते ये त्वाङ्ं क्लिश्यन्त्य् अनागसम्

04022027c प्रैहि त्वन्ं नगरङ्ं कृष्णे न भयं विद्यते तव

04022027e अन्येनाहङ्ं गमिष्यामि विराटस्य महानसम्


04022028a पञ्चाधिकं शतन्ं तच् च निहतन्ं तत्र भारत

04022028c महावनम् इव छिन्नं शिश्ये विगलितद्रुमम्


04022029a एवन्ं ते निहता राजञ् शतम्ं पञ्च च कीचकाः

04022029c स च सेनापतिः पूर्वम् इत्य् एतत् सूतषट्शतम्


04022030a तद् दृष्ट्वा महद् आश्चर्यन्ं नरा नार्यश् च सङ्ंगताः

04022030c विस्मयम्ं परमङ्ं गत्वा नोचुः किं चन भारत


तिष्ठतीम्

04021 up 04023