04049 up 04051

manual

04050

note: gaGguli

note: sukhanakar 4 49 19

note: PAPER 55


04050001 वैशम्ंपायन उवाच

04050001a अपयाते तु राधेये दुर्योधनपुरोगमाः

04050001c अनीकेन यथास्वेन शरैर् आर्च्छन्त पाण्डवम्

note: it looks like there is a very big hole here


04050002a बहुधा तस्य सैन्यस्य व्यूढस्यापततश्ः शरैः

04050002c अभियानीयम् आज्ञाय वैराटिर् इदम् अब्रवीत्


04050003a आस्थाय रुचिरञ्ं जिष्णो रथं सारथिना मया

04050003c कतमद् यास्यसे ऽनीकम् उक्तो यास्याम्य् अहन्ं त्वया


04050004 अर्जुन उवाच

04050004a लोहिताक्षम् अरिष्टं यं वैयाघ्रम् अनुपश्यसि

04050004c नीलाम्ं पताकाम् आश्रित्य रथे तिष्ठन्तम् उत्तर


04050005a कृपस्यैतद् रथानीकम्ं प्रापयस्वैतद् एव माम्

04050005c एतस्य दर्शयिष्यामि शीघ्रास्त्रन्ं दृढधन्विनः


04050006a कमण्डलुर् ध्वजे यस्य शातकुम्भमयश्ः शुभः

04050006c आचार्य एष वै द्रोणस्ः सर्वशस्त्रभृतां वरः


04050007a सुप्रसन्नमना वीर कुरुष्वैनम्ं प्रदक्षिणम्

04050007c अत्रैव चाविरोधेन एष धर्मस्ः सनातनः


04050008a यदि मे प्रथमन्ं द्रोणश्ः शरीरे प्रहरिष्यति

04050008c ततो ऽस्य प्रहरिष्यामि नास्य कोपो भविष्यति


04050009a अस्याविदूरे तु धनुर् ध्वजाग्रे यस्य दृश्यते

04050009c आचार्यस्यैष पुत्रो वै अश्वत्थामा महारथः


04050010a सदा ममैष मान्यश् च सर्वशस्त्रभृताम् अपि

04050010c एतस्य त्वं रथम्ं प्राप्य निवर्तेथाः पुनः पुनः


04050011a य एष तु रथानीके सुवर्णकवचावृतः

04050011c सेनाग्र्येण तृतीयेन व्यवहार्येण तिष्ठति


04050012a यस्य नागो ध्वजाग्रे वै हेमकेतनसंश्रितः

04050012c धृतराष्ट्रात्मजश्ः श्रीमान् एष राजा सुयोधनः

( ... )


अभियानीयम्
शात

04049 up 04051