04055 up 04057

manual

04056

note: gaGguli

note: paper 61

note: chapter 56 of here at sanskritdocuments.org › mirrors › mahabharata › unic › mbh04_sa


04056001 वैशम्ंपायन उवाच

04056001a ततो वैकर्तनञ्ं जित्वा पार्थो वैराटिम् अब्रवीत्

04056001c एतन् माम्ं प्रापयानीकं यत्र तालो हिरण्मयः


04056002a अत्र शान्ंतनवो भीष्मो रथे ऽस्माकम्ं पितामहः

04056002c काङ्क्षमाणो मया युद्धन्ं तिष्ठत्य् अमरदर्शनः


04056003a अथ सैन्यम्ं महद् दृष्ट्वा रथनागहयाकुलाम्

04056003c अब्रवीद् उत्तरः पार्थम् अपविद्धः शरैर् भृशम्


04056004a नाहं शक्ष्यामि वीरेह नियन्तुन्ं ते हयोत्तमाः

04056004c विषीदन्ति मम प्राणा मनो विह्वलतीव मे


04056005a अस्त्राणाम् इव दिव्यानाम्ं प्रभावस्ः सम्ंप्रयुज्यताम्

04056005c त्वया च कुरुभिश् चैव द्रवन्तीव दिशो दश

note: This zloka stinks. Ganguli thinks that prayujyatAm is ArSam for prayujyamAnAnAm "that are used", but I doubt that, because nIlakaNTha doesn't say so. Also, prabhAvas should be prabhAvAt maybe?


04056006a गन्धेन मूर्छितश् चाहं वसारुधिरमेदसाम्

04056006c द्वैधीभूतम्ं मनो मे ऽद्य तव चैव प्रपश्यतः


04056007a अदृष्टपूर्व शूराणाम्ं मया सङ्ंख्ये समागमः

04056007c गदापातेन महता शङ्खानान्ं निस्ःस्वनेन च


04056008a सिंहनादैश् च शूराणाङ्ं गजानाम्ं बृंहितैस् तथा

04056008c गाण्डीवशब्देन भृशम् अशनिप्रतिमेन च


04056009a श्रुतिस् स्मृतिश् च मे वीर प्रनष्टा मूढचेतसः

04056009c अलातचक्रप्रतिमम्ं मण्डलं सततन्ं त्वया


04056010a व्याक्षिप्यमाणं समरे गाण्डीवञ्ं च प्रकर्षता

04056010c दृष्टिः प्रचालिता वीर हृदयं दीर्यतीव मे


04056011a वपुश् चोग्रन्ं तव रणे क्रुद्धस्येव पिनाकिनः

04056011c व्यायच्छतस् तव भुजन्ं दृष्ट्वा भीर् मे भवत्य् अपि


04056012a नाददानन्ं न सन्ंधानन्ं न मुञ्चन्तम् शरोत्तमान्

note: saMdhAnam is ArSam for saMdadhAnam "attaching (to the bow-string)".

04056012c त्वाम् अहं सम्ंप्रपश्यामि पश्यन्न् अपि न चेतनः


04056013a अवसीदन्ति मे प्राणा भूर् इयञ्ं चलतीव च

04056013c न च प्रतोदं रश्मींश् च संयन्तुं शक्तिर् अस्ति मे


04056014 अर्जुन उवाच

04056014a mA bhaiSIsH stambhayAtmAnanM tvayApi narapuGgava

04056014c अत्यद्भुतानि कर्माणि कृतानि रणमूर्धनि


04056015a राजपुत्रो ऽसि भद्रन्ं ते कुले मत्स्यस्य विश्रुते

04056015c जातस् त्वं शत्रुदमने नावसीदितुम् अर्हसि


04056016a धृतिङ्ं कृत्वा सुविपुलां राजपुत्र रथे मम

04056016c युध्यमानस्य समरे हयान् संयच्छ शत्रुहन्


04056017 वैशम्पायन उवाच

(skipped 39 lines)


04056019a दुश्ःशासनो विकर्णश् च

04056019b दुस्ःसहो ऽथ विविंशतिः

04056019c आगत्य भीमधन्वानम्

04056019d बीभत्सुम्ं पर्यवारयन्

note: lines missing


04056020a दुश्ःशासनस् तु भल्लेन

04056020b विद्ध्वा वैराटिम् उत्तरम्

04056020c द्वितीयेनार्जुनं वीरः

04056020d प्रत्यविध्यत् स्तनान्तरे


04056021a तस्य जिष्णुर् उपावृत्य पृथुधारेण कार्मुकम्

04056021c चकर्त गार्ध्रपत्रेण जातरूपपरिष्कृतम्


04056022a अथैनम्ं पञ्चभिः पश्चात्

04056022b प्रत्यविध्यत् स्तनान्तरे

04056022c सो ऽपयातो रणं हित्वा

04056022d पार्थबाणप्रपीडितः


04056023a तं विकर्णश्ः शरैस् तीक्ष्णैर् गार्ध्रपत्रैर् अजिह्मगैः

04056023c विव्याध परवीरघ्नम् अर्जुनन्ं धृतराष्ट्रजः


04056024a ततस् तम् अपि कौन्तेयश्ः शरेणानतपर्वणा

04056024c ललाटे ऽभ्यहनत् तूर्णं स विद्धः प्रापतद् रथात्


04056025a ततः पार्थम् अभिद्रुत्य दुःसहः सविविंशतिः

04056025c अवाकिरच् छरैस् तीक्ष्णैः परीप्सन् भ्रातरं रणे


04056026a ताव् उभौ गार्ध्रपत्राभ्यान्ं निशिताभ्यान्ं धनञ्ंजयः

04056026c विद्ध्वा युगपद् अव्यग्रस् तयोर् वाहान् असूदयत्


04056027a तौ हताश्वौ विविद्धाङ्गौ धृतराष्ट्रात्मजाव् उभौ

04056027c अभिपत्य रथैर् अन्यैर् अपनीतौ पदानुगैः


04056028a सर्वा दिशश् चाभ्यपतद् बीभत्सुर् अपराजितः

04056028c किरीटमाली कौन्तेयो लब्धलक्षो महाबलः


प्रयुज्यताम्

04055 up 04057