04063 up 04065

manual

04064

note: gaGguli


04064001 वैशम्ंपायन उवाच

04064001a ततो राज्ञस्ः सुतो ज्येष्ठः प्राविशत् पृथिवींजयः

04064001c सो ऽभिवाद्य पितुः पादौ धर्मराजम् अपश्यत


04064002a स तं रुधिरसंसिक्तम् अनेकाग्रम् अनागसम्

04064002c भूमाव् आसीनम् एकान्ते सैरन्ध्र्या समुपस्थितम्


04064003a ततः पप्रच्छ पितरं त्वरमाण इवोत्तरः

04064003c केनायन्ं ताडितो राजन् केन पापम् इदङ्ं कृतम्


04064004 विराट उवाच

04064004a मयायन्ं ताडितो जिह्मो न चाप्य् एतावद् अर्हति

04064004c प्रशस्यमाने यश्ः शूरे त्वयि षण्ढम्ं प्रशंसति


04064005 उत्तर उवाच

04064005a अकार्यन्ं ते कृतं राजन् क्षिप्रम् एव प्रसाद्यताम्

04064005c मा त्वा ब्रह्मविषङ्ं घोरं समूलम् अपि निर्दहेत्


04064006 वैशम्ंपायन उवाच

04064006a स पुत्रस्य वचश्ः श्रुत्वा विराटो राष्ट्रवर्धनः

04064006c क्षमयामास कौन्तेयम्ं भस्मच्छन्नम् इवानलम्


04064007a क्षमयन्तन्ं तु राजानम्ं पाण्डवः प्रत्यभाषत

04064007c चिरङ्ं क्षान्तम् इदं राजन् न मन्युर् विद्यते मम


04064008a yadi hy etat pated भूमौ रुधिरम्ं मम नस्ततः

04064008c सराष्ट्रस् त्वम्ं महाराज विनश्येथा न संशयः


04064009a न दूषयामि ते राजन् यच् च हन्याद् अदूषकम्

04064009c बलवन्तम्ं महाराज क्षिप्रन्ं दारुणम् आप्नुयात्


04064010a शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नला

04064010c अभिवाद्य विराटञ्ं च कङ्कञ्ं चाप्य् उपतिष्ठत


04064011a क्षमयित्वा तु कौरव्यं रणाद् उत्तरम् आगतम्

04064011c प्रशशंस ततो मत्स्यश्ः शृण्वतस्ः सव्यसाचिनः


04064012a त्वया दायादवान् अस्मि कैकेयीनन्दिवर्धन

04064012c त्वया मे सदृशः पुत्रो न भूतो न भविष्यति


04064013a पदम्ं पदसहस्रेण यश् चरन् नापराध्नुयात्

04064013c तेन कर्णेन ते तात कथम् आसीत् समागमः


04064014a मनुष्यलोके सकले यस्य तुल्यो न विद्यते

04064014c यस्ः समुद्र इवाक्षोभ्यः कालाग्निर् इव दुःसहः

04064014e तेन भीष्मेण ते तात कथम् आसीत् समागमः


04064015a आचार्यो वृष्णिवीराणाम्ं पाण्डवानाञ्ं च यो द्विजः

04064015c सर्वक्षत्रस्य चाचार्यस्ः सर्वशस्त्रभृतां वरः

04064015e तेन द्रोणेन ते तात कथम् आसीत् समागमः


04064016a आचार्यपुत्रो यश्ः शूरस्ः सर्वशस्त्रभृताम् अपि

04064016c अश्वत्थामेति विख्यातः कथं तेन समागमः


04064017a रणे यम्ं प्रेक्ष्य सीदन्ति हृतस्वा वणिजो यथा

04064017c कृपेण तेन ते तात कथम् आसीत् समागमः


04064018a पर्वतं यो ऽभिविध्येत राजपुत्रो महेषुभिः

04064018c दुर्योधनेन ते तात कथम् आसीत् समागमः

note: sacred-texts

note: paper 69

note: gaGguli


04064019 उत्तर उवाच

04064019a न मया निर्जिता गावो न मया निर्जिताः परे

04064019c कृतन्ं तु कर्म तत् सर्वन्ं देवपुत्रेण केन चित्


04064020a स हि भीतन्ं द्रवन्तम्ं मान्ं देवपुत्रो न्यवारयत्

04064020c स चातिष्ठद् रथोपस्थे वज्रहस्तनिभो युवा


04064021a तेन ता निर्जिता गावस् तेन ते कुरवो जिताः

04064021c तस्य तत् कर्म वीरस्य न मया तात तत् कृतम्


04064022a स हि शारद्वतन्ं द्रोणन्ं द्रोणपुत्रञ्ं च वीर्यवान्

04064022c सूतपुत्रञ्ं च भीष्मञ्ं च चकार विमुखाञ् शरैः


04064023a दुर्योधनञ्ं च समरे सनागम् इव यूथपम्

04064023c प्रभग्नम् अब्रवीद् भीतं राजपुत्रम्ं महाबलम्

( ... )


अभिविध्येत
दायादवान्
क्षमयित्वा
प्रशस्यमाने

04063 up 04065