05001 up 05003

manual

05002

note: gaGguli


05002001 बलदेव उवाच

05002001a श्रुतम्ं भवद्भिर् गदपूर्वजस्य वाक्यं यथा धर्मवद् अर्थवच् च

05002001c अजातशत्रोश् च हितं हितञ्ं च दुर्योधनस्यापि तथैव राज्ञः


05002002a अर्धं हि राज्यस्य विसृज्य वीराः कुन्तीसुतास् तस्य कृते यतन्ते

05002002c प्रदाय चार्धन्ं धृतराष्ट्रपुत्रस्ः सुखी सहास्माभिर् अतीव मोदेत्


05002003a लब्ध्वा हि राज्यम्ं पुरुषप्रवीरास्ः सम्यक् प्रवृत्तेषु परेषु चैव

05002003c ध्रुवम्ं प्रशान्तास्ः सुखम् आविशेयुस् तेषाम्ं प्रशान्तिश् च हितम्ं प्रजानाम्


05002004a दुर्योधनस्यापि मतञ्ं च वेत्तुं वक्तुञ्ं च वाक्यानि युधिष्ठिरस्य

05002004c प्रियम्ं मम स्याद् यदि तत्र कश् चिद् व्रजेच् छमार्थङ्ं कुरुपाण्डवानाम्


05002005a स भीष्मम् आमन्त्र्य कुरुप्रवीरं वैचित्रवीर्यञ्ं च महानुभावम्

05002005c द्रोणं सपुत्रं विदुरङ्ं कृपञ्ं च गान्धारराजञ्ं च ससूतपुत्रम्


05002006a सर्वे च ये ऽन्ये धृतराष्ट्रपुत्रा बलप्रधाना निगमप्रधानाः

05002006c स्थिताश् च धर्मेषु यथा स्वकेषु लोकप्रवीराश्ः श्रुतकालवृद्धाः


05002007a एतेषु सर्वेषु समागतेषु पौरेषु वृद्धेषु च सङ्ंगतेषु

05002007c ब्रवीतु वाक्यम्ं प्रणिपातयुक्तङ्ं कुन्तीसुतस्यार्थकरं यथा स्यात्


05002008a सर्वास्व् अवस्थासु च ते न कोप्याः

05002008b ग्रस्तो हि सो ऽर्थो बलम् आश्रितैस् तैः

05002008c प्रियाभ्युपेतस्य युधिष्ठिरस्य

05002008d द्यूते प्रमत्तस्य हृतञ्ं च राज्यम्


05002009a निवार्यमाणश् च कुरुप्रवीरैः

05002009b sarvaisH सुहृद्भिर् ह्य् अयम् अप्य् अतज्ज्ञः

05002009c गान्धारराजस्य सुतम्ं मताक्षम्

05002009d समाह्वयेद् देवितुम् आजमीढः


05002010a दुरोदरास् तत्र सहस्रशो ऽन्ये

05002010b युधिष्ठिरो यान् विषहेत जेतुम्

05002010c उत्सृज्य तान् सौबलम् एव चायम्

05002010d समाह्वयत् तेन जितो ऽक्षवत्याम्

( ... )


05001 up 05003