05051 up 05053

manual

05052

note: gaGguli


05052001 धृतराष्ट्र उवाच

05052001a यथैव पाण्डवास्ः सर्वे पराक्रान्ता जिगीषवः

05052001c तथैवाभिसरास् तेषान्ं त्यक्तात्मानो जये धृताः


05052002a त्वम् एव हि पराक्रान्तान् आचक्षीथाः परान् मम

05052002c पाञ्चालान् केकयान् मत्स्यान् मागधान् वत्सभूमिपान्


05052003a यश् च सेन्द्रान् इमाल्~ लोकान् इच्छन् कुर्याद् वशे बली

05052003c स श्रेष्ठो जगतः कृष्णः पाण्डवानां जये धृतः


05052004a समस्ताम् अर्जुनाद् विद्यां सात्यकिः क्षिप्रम् आप्तवान्

05052004c शैनेयस्ः समरे स्थाता बीजवत् प्रवपञ् शरान्


05052005a धृष्टद्युम्नश् च पाञ्चाल्यः क्रूरकर्मा महारथः

05052005c मामकेषु रणङ्ं कर्ता बलेषु परमास्त्रवित्


05052006a युधिष्ठिरस्य च क्रोधाद् अर्जुनस्य च विक्रमात्

05052006c यमाभ्याम्ं भीमसेनाच् च भयम्ं मे तात जायते


05052007a अमानुषम्ं मनुष्येन्द्रैर् जालं विततम् अन्तरा

05052007c मम सेनां हनिष्यन्ति ततः क्रोशामि संजय


05052008a दर्शनीयो मनस्वी च लक्ष्मीवान् ब्रह्मवर्चसी

05052008c मेधावी सुकृतप्रज्ञो धर्मात्मा पाण्डुनन्दनः


05052009a mitrAmAtyaisH susamMpannasH samMpanno yojyayojakaiH

05052009c भ्रातृभिश्ः श्वशुरैः पुत्रैर् उपपन्नो महारथैः


05052010a धृत्या च पुरुषव्याघ्रो नैभृत्येन च पाण्डवः

05052010c अनृशंसो वदान्यश् च ह्रीमान् सत्यपराक्रमः


05052011a बहुश्रुतः कृतात्मा च वृद्धसेवी जितेन्द्रियः

05052011c तं सर्वगुणसम्ंपन्नं समिद्धम् इव पावकम्


05052012a तपन्तम् इव को मन्दः पतिष्यति पतंगवत्

05052012c पाण्डवाग्निम् अनावार्यम्ं मुमूर्षुर् मूढचेतनः


05052013a तनुर् उच्चश्ः शिखी राजा शुद्धजाम्बूनदप्रभः

05052013c मन्दानाम्ं मम पुत्राणां युद्धेनान्तङ्ं करिष्यति


05052014a तैर् अयुद्धं साधु मन्ये कुरवस् तन् निबोधत

05052014c युद्धे विनाशः कृत्स्नस्य कुलस्य भविता ध्रुवम्


05052015a एषा मे परमा शान्तिर् यया शाम्यति मे मनः

05052015c यदि त्व् अयुद्धम् इष्टं वो वयं शान्त्यै यतामहे


05052016a न तु नश्ः शिक्षमाणानाम् उपेक्षेत युधिष्ठिरः

05052016c जुगुप्सति ह्य् अधर्मेण माम् एवोद्दिश्य कारणम्


आवार्यम्
अभिसरास्
जुगुप्सति
क्रोशामि
नैभृत्येन
वर्चसी
yojakais
yojya
शिक्षमाणानाम्

05051 up 05053