05059 up 05061

manual

05060

note: gaGguli


05060001 वैशम्ंपायन उवाच

05060001a पितुर् एतद् वचश्ः श्रुत्वा धार्तराष्ट्रो ऽत्यमर्षणः

05060001c आधाय विपुलङ्ं क्रोधम्ं पुनर् एवेदम् अब्रवीत्


05060002a अशक्या देवसचिवाः पार्थाः स्युर् इति यद् भवान्

05060002c मन्यते तद्भयं व्येतु भवतो राजसत्तम


05060003a अकामद्वेषसंयोगाद् द्रोहाल् लोभाच् च भारत

05060003c उपेक्षया च भावानान्ं देवा देवत्वम् आप्नुवन्


05060004a इति द्वैपायनो व्यासो नारदश् च महातपाः

05060004c जामदग्न्यश् च रामो नः कथाम् अकथयत् पुरा


05060005a नैव मानुषवद् देवाः प्रवर्तन्ते कदा चन

05060005c कामाल् लोभाद् अनुक्रोशाद् द्वेषाच् च भरतर्षभ


05060006a यदि ह्य् अग्निश् च वायुश् च धर्म इन्द्रो ऽश्विनाव् अपि

05060006c कामयोगात् प्रवर्तेरन् न पार्था दुःखम् आप्नुयुः


05060007a तस्मान् न भवता चिन्ता कार्यैषा स्यात् कदा चन

05060007c दैवेष्व् अपेक्षका ह्य् एते शश्वद् भावेषु भारत


05060008a अथ चेत् कामसंयोगाद् द्वेषाल् लोभाच् च लक्ष्यते

05060008c देवेषु देवप्रामाण्यन्ं नैव तद् विक्रमिष्यति


05060009a मयाभिमन्त्रितश्ः शश्वज् जातवेदाः प्रशंसति

05060009c दिधक्षुस्ः सकलाल्~ लोकान् परिक्षिप्य समन्ततः


05060010a यद् वा परमकन्ं तेजो येन युक्ता दिवौकसः

05060010c ममाप्य् अनुपमम्ं भूयो देवेभ्यो विद्धि भारत


05060011a प्रदीर्यमाणां वसुधाङ्ं गिरीणां शिखराणि च

05060011c लोकस्य पश्यतो राजन् स्थापयाम्य् अभिमन्त्रणात्


05060012a चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च

05060012c विनाशाय समुत्पन्नम्ं महाघोरम्ं महास्वनम्


05060013a अश्मवर्षञ्ं च वायुञ्ं च शमयामीह नित्यशः

05060013c जगतः पश्यतो ऽभीक्ष्णं भूतानाम् अनुकम्पया


05060014a स्तम्भितास्व् अप्सु गच्छन्ति मया रथपदातयः

05060014c देवासुराणाम्ं भावानाम् अहम् एकः प्रवर्तिता


05060015a अक्षौहिणीभिर् यान् देशान् यामि कार्येण केन चित्

05060015c तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामये


05060016a भयानि विषये राजन् व्यालादीनि न सन्ति मे

05060016c मत्तस्ः सुप्तानि भूतानि न हिंसन्ति भयङ्ंकराः


05060017a निकामवर्षी पर्जन्यो राजन् विषयवासिनाम्

05060017c धर्मिष्ठाश् च प्रजास्ः सर्वा ईतयश् च न सन्ति मे


05060018a अश्विनाव् अथ वाय्वग्नी मरुद्भिस्ः सह वृत्रहा

05060018c धर्मश् चैव मया द्विष्टान् नोत्सहन्ते ऽभिरक्षितुम्


05060019a यदि ह्य् एते समर्थास्ः स्युर् मद्द्विषस् त्रातुम् ओजसा

05060019c न स्म त्रयोदश समाः पार्था दुःखम् अवाप्नुयुः


05060020a नैव देवा न गन्धर्वा नासुरा न च राक्षसाः

05060020c शक्तास् त्रातुम्ं मया द्विष्टं सत्यम् एतद् ब्रवीमि ते


05060021a यद् अभिध्याम्य् अहं शश्वच् छुभं वा यदि वाशुभम्

05060021c नैतद् विपन्नपूर्वम्ं मे मित्रेष्व् अरिषु चोभयोः


05060022a भविष्यतीदम् इति वा यद् ब्रवीमि परन्ंतप

05060022c नान्यथा भूतपूर्वन्ं तत् सत्यवाग् इति मां विदुः


05060023a लोकसाक्षिकम् एतन् मे माहात्म्यन्ं दिक्षु विश्रुतम्

05060023c आश्वासनार्थम्ं भवतः प्रोक्तं न श्लाघया नृप


05060024a न ह्य् अहं श्लाघनो राजन् भूतपूर्वः कदा चन

05060024c असद् आचरितं ह्य् एतद् यद् आत्मानम्ं प्रशंसति


05060025a पाण्डवांश् चैव मत्स्यांश् च पाञ्चालान् kekayaisH saha

05060025c सात्यकिं वासुदेवञ्ं च श्रोतासि विजितान् मया


05060026a सरितस्ः सागरम्ं प्राप्य यथा नश्यन्ति सर्वशः

05060026c तथैव ते विनङ्क्ष्यन्ति माम् आसाद्य सहान्वयाः


05060027a परा बुद्धिः परं तेजो वीर्यं च परमं मयि

05060027c परा विद्या परो योगो मम तेभ्यो विशिष्यते


05060028a पितामहश् च द्रोणश् च कृपश्ः शल्यश्ः शलस् तथा

05060028c अस्त्रेषु यत् प्रजानन्ति सर्वन्ं तन् मयि विद्यते


05060029a इत्य् उक्त्वा सञ्ंजयम्ं भूयः पर्यपृच्छत भारत

05060029c ज्ञात्वा युयुत्सुः कार्याणि प्राप्तकालम् अरिंदम


05059 up 05061