05085 up 05087

manual

05086

note: gaGguli

note: PAPER 05088


05086001 दुर्योधन उवाच

05086001a यद् आह विदुरः कृष्णे सर्वं तत् सत्यम् उच्यते

05086001c अनुरक्तो ह्य् असंहार्यः पार्थान् प्रति जनार्दनः


05086002a यत् तु सत्कारसंयुक्तन्ं देयं वसु जनार्दने

05086002c अनेकरूपं राजेन्द्र न तद् देयङ्ं कदा चन


05086003a देशः कालस् तथायुक्तो न हि नार्हति केशवः

05086003c मंस्यत्य् अधोक्षजो राजन् भयाद् अर्चति माम् इति


05086004a अवमानश् च यत्र स्यात् क्षत्रियस्य विशाम्ं पते

05086004c न तत् कुर्याद् बुधः कार्यम् इति मे निश्चिता मतिः


05086005a स हि पूज्यतमो देवः कृष्णः कमललोचनः

05086005c त्रयाणाम् अपि लोकानां विदितम्ं मम सर्वथा


05086006a न तु तस्मिन् प्रदेयं स्यात् तथा कार्यगतिः प्रभो

05086006c विग्रहस्ः समुपारब्धो न हि शाम्यत्य् अविग्रहात्


05086007 वैशम्ंपायन उवाच

05086007a तस्य तद् वचनं श्रुत्वा भीष्मः कुरुपितामहः

05086007c वैचित्रवीर्यं राजानम् इदं वचनम् अब्रवीत्


05086008a सत्कृतो ऽसत्कृतो वापि न क्रुध्येत जनार्दनः

05086008c नालम् अन्यम् अवज्ञातुम् अवज्ञातो ऽपि केशवः


05086009a यत् तु कार्यम्ं महाबाहो मनसा कार्यताङ्ं गतम्

05086009c सर्वोपायैर् न तच् छक्यङ्ं केन चित् कर्तुम् अन्यथा


05086010a स यद् ब्रूयान् महाबाहुस् तत् कार्यम् अविशङ्कया

05086010c वासुदेवेन तीर्थेन क्षिप्रं संशाम्य पाण्डवैः


05086011a धर्म्यम् अर्थ्यं स धर्मात्मा ध्रुवं वक्ता जनार्दनः

05086011c तस्मिन् वाच्याः प्रिया वाचो भवता बान्धवैः सह


05086012 दुर्योधन उवाच

05086012a न पर्यायो ऽस्ति यद् राजञ् श्रियन्ं निष्केवलाम् अहम्

05086012c taisH सहेमाम् उपाश्नीयाञ्ं जीवञ् जीवैः पितामह


05086013a इदन्ं तु सुमहत् कार्यं शृणु मे यत् समर्थितम्

05086013c परायणम्ं पाण्डवानान्ं नियंस्यामि जनार्दनम्


05086014a तस्मिन् बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा

05086014c पाण्डवाश् च विधेया मे स च प्रातर् इहैष्यति


05086015a अत्रोपायं यथा सम्यङ् न बुध्येत जनार्दनः

05086015c न चापायो भवेत् कश् चित् तद् भवान् प्रब्रवीतु मे


05086016 वैशम्ंपायन उवाच

05086016a तस्य तद् वचनं श्रुत्वा घोरङ्ं कृष्णाभिसंहितम्

05086016c धृतराष्ट्रस्ः सहामात्यो व्यथितो विमना भवत्

note: bhavat for abhavat "he became"


05086017a ततो दुर्योधनम् इदन्ं धृतराष्ट्रो ऽब्रवीद् वचः

05086017c मैवं वोचः प्रजापाल नैष धर्मः सनातनः


05086018a दूतश् च हि हृषीकेशस्ः सम्ंबन्धी च प्रियश् च नः

05086018c अपापः कौरवेयेषु कथं बन्धनम् अर्हति


05086019 भीष्म उवाच

05086019a परीतो धृतराष्ट्रायन्ं तव पुत्रस्ः सुमन्दधीः

05086019c वृणोत्य् अनर्थन्ं न त्व् अर्थं याच्यमानस्ः सुहृद्गणैः


05086020a इमम् उत्पथि वर्तन्तम्ं पापम्ं पापानुबन्धिनम्

05086020c वाक्यानि सुहृदां हित्वा त्वम् अप्य् अस्यानुवर्तसे


05086021a कृष्णम् अक्लिष्टकर्माणम् आसाद्यायं सुदुर्मतिः

05086021c तव पुत्रस्ः सहामात्यः क्षणेन न भविष्यति


05086022a पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः

05086022c नोत्सहे ऽनर्थसंयुक्तां वाचं श्रोतुङ्ं कथञ्ं चन


05086023 वैशम्ंपायन उवाच

05086023a इत्य् उक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान्

05086023c उत्थाय तस्मात् प्रातिष्ठद् भीष्मस्ः सत्यपराक्रमः


अर्थ्यम्
अविग्रहाद्
कार्यगतिस्
पूज्यतमस्
समुपारब्धस्

05085 up 05087