05088 up 05090

manual

05089

note: PAPER 5 91

note: gaGguli


05089001 वैशम्ंपायन उवाच

05089001a पृथाम् आमन्त्र्य गोविन्दः कृत्वा चापि प्रदक्षिणम्

05089001c दुर्योधनगृहं शौरिर् अभ्यगच्छद् अरिन्ंदमः


05089002a लक्ष्म्या परमया युक्तम्ं पुरन्ंदरगृहोपमम्

05089002c तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वास्ःस्थैर् अवारितः


05089003a ततो ऽभ्रघनसङ्ंकाशङ्ं गिरिकूटम् इवोच्छ्रितम्

05089003c श्रिया ज्वलन्तम्ं प्रासादम् आरुरोह महायशाः


05089004a तत्र राजसहस्रैश् च कुरुभिश् चाभिसंवृतम्

05089004c धार्तराष्ट्रम्ं महाबाहुन्ं ददर्शासीनम् आसने


05089005a दुश्ःशासनञ्ं च कर्णञ्ं च शकुनिञ्ं चापि सौबलम्

05089005c दुर्योधनसमीपे तान् आसनस्थान् ददर्श सः


05089006a अभ्यागच्छति दाशार्हे धार्तराष्ट्रो महायशाः

05089006c उदतिष्ठत् सहामात्यः पूजयन् मधुसूदनम्


05089007a समेत्य धार्तराष्ट्रेण सहामात्येन केशवः

05089007c राजभिस् तत्र वार्ष्णेयस्ः समागच्छद् यथावयः


05089008a तत्र जाम्बूनदमयम्ं पर्यङ्कं सुपरिष्कृतम्

05089008c विविधास्तरणास्तीर्णम् अभ्युपाविशद् अच्युतः


05089009a तस्मिन् गाम्ं मधुपर्कञ्ं च उपहृत्य जनार्दने

05089009c निवेदयामास तदा गृहान् राज्यञ्ं च कौरवः


05089010a तत्र गोविन्दम् आसीनम्ं प्रसन्नादित्यवर्चसम्

05089010c उपासाञ्ंचक्रिरे सर्वे कुरवो राजभिस्ः सह


05089011a ततो दुर्योधनो राजा वार्ष्णेयञ्ं जयतां वरम्

05089011c न्यमन्त्रयद् भोजनेन नाभ्यनन्दच् च केशवः


05089012a ततो दुर्योधनः कृष्णम् अब्रवीद् राजसंसदि

05089012c मृदुपूर्वं शठोदर्कङ्ं कर्णम् आभाष्य कौरवः


05089013a कस्माद् अन्नानि पानानि वासांसि शयनानि च

05089013c त्वदर्थम् उपनीतानि नाग्रहीस् त्वञ्ं जनार्दन


05089014a उभयोश् चाददस्ः साह्यम् उभयोश् च हिते रतः

05089014c सम्ंबन्धी दयितश् चासि धृतराष्ट्रस्य माधव


05089015a त्वं हि गोविन्द धर्मार्थौ वेत्थ तत्त्वेन सर्वशः

05089015c तत्र कारणम् इच्छामि श्रोतुञ्ं चक्रगदाधर


05089016a स एवम् उक्तो गोविन्दः प्रत्युवाच महामनाः

05089016c ओघमेघस्वनः काले प्रगृह्य विपुलं भुजम्


05089017a अनम्बूकृतम् अग्रस्तम् अनिरस्तम् असङ्ंकुलम्

05089017c राजीवनेत्रो राजानं हेतुमद् वाक्यम् उत्तमम्


05089018a कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव हि

05089018c कृतार्थम्ं मां सहामात्यस् त्वम् अर्चिष्यसि भारत

note: ganguli reads sahAmAtyam here, file has sahamatya, paper has .. ?


05089019a एवम् उक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम्

05089019c न युक्तम्ं भवतास्मासु प्रतिपत्तुम् असाम्ंप्रतम्


05089020a कृतार्थञ्ं चाकृतार्थञ्ं च त्वां वयम्ं मधुसूदन

05089020c यतामहे पूजयितुङ्ं गोविन्द न च शक्नुमः


05089021a न च तत् कारणं विद्मो यस्मिन् नो मधुसूदन

05089021c पूजाङ्ं कृताम्ं प्रीयमाणैर् नामंस्थाः पुरुषोत्तम


05089022a वैरन्ं नो नास्ति भवता गोविन्द न च विग्रहः

05089022c स भवान् प्रसमीक्ष्यैतन् नेदृशं वक्तुम् अर्हति


05089023a एवम् उक्तः प्रत्युवाच धार्तराष्ट्रं जनार्दनः

05089023c अभिवीक्ष्य सहामात्यन्ं दाशार्हः प्रहसन्न् इव


05089024a नाहङ्ं कामान् न संरम्भान् न द्वेषान् नार्थकारणात्

05089024c न हेतुवादाल् लोभाद् वा धर्मञ्ं जह्याङ्ं कथञ्ं चन


05089025a सम्ंप्रीतिभोज्यान्य् अन्नानि आपद्भोज्यानि वा पुनः

05089025c न च सम्ंप्रीयसे राजन् न चाप्य् आपद्गता वयम्


05089026a अकस्माद् द्विषसे राजञ् जन्मप्रभृति पाण्डवान्

05089026c priyAnuvartino bhrAtRRn sarvaisH samuditAn guNaiH

note: paper has द्वेष्टि वै for द्विषसे. That is strange enough for nIlakaNTha to explain that the doer is bhavAn.


05089027a अकस्माच् चैव पार्थानान्ं द्वेषणन्ं नोपपद्यते

05089027c धर्मे स्थिताः पाण्डवेयाः कस् तान् किं वक्तुम् अर्हति


05089028a यस् तान् द्वेष्टि स मान्ं द्वेष्टि यस् तान् अनु स माम् अनु

05089028c ऐकात्म्यम्ं माङ्ं गतं विद्धि पाण्डवैर् धर्मचारिभिः


05089029a कामक्रोधानुवर्ती हि यो मोहाद् विरुरुत्सते

05089029c गुणवन्तञ्ं च यो द्वेष्टि तम् आहुः पुरुषाधमम्


05089030a यः कल्याणगुणाञ् ज्ञातीन् मोहाल् लोभाद् दिदृक्षते

05089030c सो ऽजितात्माजितक्रोधो न चिरन्ं तिष्ठति श्रियम्


05089031a अथ यो गुणसम्ंपन्नान् हृदयस्याप्रियान् अपि

05089031c प्रियेण कुरुते वश्यांश् चिरं यशसि तिष्ठति


05089032a सर्वम् एतद् अभोक्तव्यम् अन्नन्ं दुष्टाभिसंहितम्

05089032c क्षत्तुर् एकस्य भोक्तव्यम् इति मे धीयते मतिः


05089033a एवम् उक्त्वा महाबाहुर् दुर्योधनम् अमर्षणम्

05089033c निश्चक्राम ततश्ः शुभ्राद् धार्तराष्ट्रनिवेशनात्


05089034a निर्याय च महाबाहुर् वासुदेवो महामनाः

05089034c निवेशाय ययौ वेश्म विदुरस्य महात्मनः


05089035a तम् अभ्यगच्छद् द्रोणश् च कृपो भीष्मो ऽथ बाह्लिकः

05089035c कुरवश् च महाबाहुं विदुरस्य गृहे स्थितम्


05089036a ते ऽभिगम्याब्रुवंस् तत्र कुरवो मधुसूदनम्

05089036c निवेदयामो वार्ष्णेय सरत्नांस् ते गृहान् वयम्


05089037a तान् उवाच महातेजाः कौरवान् मधुसूदनः

05089037c सर्वे भवन्तो गच्छन्तु सर्वा मे ऽपचितिः कृता


05089038a यातेषु कुरुषु क्षत्ता दाशार्हम् अपराजितम्

05089038c अभ्यर्चयामास तदा सर्वकामैः प्रयत्नवान्


05089039a ततः क्षत्तान्नपानानि शुचीनि गुणवन्ति च

05089039c उपाहरद् अनेकानि केशवाय महात्मने


05089040a तैर् तर्पयित्वा प्रथमम्ं ब्राह्मणान् मधुसूदनः

05089040c वेदविद्भ्यो ददौ कृष्णः परमद्रविणान्य् अपि


05089041a ततो ऽनुयायिभिस्ः सार्धम्ं मरुद्भिर् इव वासवः

05089041c विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च


05088 up 05090