05090 up 05092

manual

05091

note: gaGguli


05091001 भगवान् उवाच

05091001a यथा ब्रूयान् महाप्राज्ञो यथा ब्रूयाद् विचक्षणः

05091001c यथा वाच्यस् त्वद्विधेन सुहृदा मद्विधस्ः सुहृत्


05091002a धर्मार्थयुक्तन्ं तथ्यञ्ं च यथा त्वय्य् उपपद्यते

05091002c तथा वचनम् उक्तो ऽस्मि त्वयैतत् पितृमातृवत्


05091003a सत्यम्ं प्राप्तञ्ं च युक्तञ्ं चाप्य् एवम् एव यथात्थ माम्

05091003c शृणुष्वागमने हेतुं विदुरावहितो भव


05091004a दौरात्म्यन्ं धार्तराष्ट्रस्य क्षत्रियाणाञ्ं च वैरिताम्

05091004c सर्वम् एतद् अहञ्ं जानन् क्षत्तः प्राप्तो ऽद्य कौरवान्


05091005a पर्यस्ताम्ं पृथिवीं सर्वां साश्वां सरथकुञ्जराम्

note: CHRIS more sa ^^^

05091005c यो मोचयेन् मृत्युपाशात् प्राप्नुयाद् धर्मम् उत्तमम्


05091006a धर्मकार्यं यतञ् शक्त्या न चेच् छक्नोति मानवः

05091006c प्राप्तो भवति तत् पुण्यम् अत्र मे नास्ति संशयः


05091007a मनसा चिन्तयन् पापङ्ं कर्मणा नाभिरोचयन्

note: karmaNA nAbhirocayan = is not indulging on it with his actions = does not actually commit it

05091007c न प्राप्नोति फलन्ं तस्य एवन्ं धर्मविदो विदुः


05091008a सो ऽहं यतिष्ये प्रशमङ्ं क्षत्तः कर्तुम् अमायया

05091008c कुरूणां सृञ्जयानाञ्ं च सङ्ंग्रामे विनशिष्यताम्


05091009a सेयम् आपन् महाघोरा कुरुष्व् एव समुत्थिता

05091009c कर्णदुर्योधनकृता सर्वे ह्य् एते तदन्वयाः


05091010a व्यसनैः क्लिश्यमानं हि यो मित्रं नाभिपद्यते

05091010c अनुनीय यथाशक्ति तन्ं नृशंसं विदुर् बुधाः


05091011a आ केशग्रहणान् मित्रम् अकार्यात् सन्ंनिवर्तयन्

05091011c अवाच्यः कस्य चिद् भवति कृतयत्नो यथाबलम्


05091012a तत् समर्थं शुभं वाक्यन्ं धर्मार्थसहितं हितम्

05091012c धार्तराष्ट्रस्ः सहामात्यो ग्रहीतुं विदुरार्हति


05091013a हितं हि धार्तराष्ट्राणाम्ं पाण्डवानान्ं तथैव च

05091013c पृथिव्याङ्ं क्षत्रियाणाञ्ं च यतिष्ये ऽहम् अमायया


05091014a हिते प्रयतमानम्ं मां शङ्केद् दुर्योधनो यदि

05091014c हृदयस्य च मे प्रीतिर् आनृण्यञ्ं च भविष्यति


05091015a ज्ञातीनां हि मिथो भेदे यन् मित्रन्ं नाभिपद्यते

05091015c सर्वयत्नेन मध्यस्थन्ं न तन् मित्रं विदुर् बुधाः


05091016a न माम्ं ब्रूयुर् अधर्मज्ञा मूढा असुहृदस् तथा

05091016c शक्तो नावारयत् कृष्णस्ः संरब्धान् कुरुपाण्डवान्


05091017a उभयोस्ः साधयन्न् अर्थम् अहम् आगत इत्य् उत

05091017c तत्र यत्नम् अहङ्ं कृत्वा गच्छेयन्ं नृष्व् अवाच्यताम्


05091018a मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यम् अनामयम्

05091018c न चेद् आदास्यते बालो दिष्टस्य वशम् एष्यति


05091019a अहापयन् पाण्डवार्थं यथावच् छमङ्ं कुरूणां यदि चाचरेयम्

05091019c पुण्यञ्ं च मे स्याच् चरितम्ं महार्थम्

05091019d मुच्येरंश् च कुरवो मृत्युपाशात्


05091020a अपि वाचम्ं भाषमाणस्य काव्याम्

05091020b धर्मारामाम् अर्थवतीम् अहिंस्राम्

05091020c अवेक्षेरन् धार्तराष्ट्रास्ः समर्थाम्

05091020d माञ्ं च प्राप्तङ्ं कुरवः पूजयेयुः


05091021a न चापि मम पर्याप्तास्ः सहितास्ः सर्वपार्थिवाः

05091021c क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः


05091022 वैशम्ंपायन उवाच

05091022a इत्य् एवम् उक्त्वा वचनं वृष्णीनाम् ऋषभस् तदा

05091022c शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः


05090 up 05092