05095 up 05104

manual

05103

note: gaGguli


05103001 कण्व उवाच

05103001a गरुडस् तत् तु शुश्राव यथावृत्तम्ं महाबलः

(skipped 61 lines)

note: Here kaNva's story ended. Its moral is: "however strong you are, there is always someone that is stronger than you, but if you stop defying them in time, they'll forgive you".


05103031a तथा त्वम् अपि गान्धारे यावत् पाण्डुसुतान् रणे

05103031c नासादयसि तान् वीरांस् तावज् जीवसि पुत्रक


05103032a भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः

05103032c धनञ्ंजयश् चेन्द्रसुतो न हन्यातान्ं तु कं रणे


05103033a विष्णुर् वायुश् च शक्रश् च धर्मस् तौ चाश्विनाव् उभौ

05103033c एते देवास् त्वया केन हेतुना शक्यम् ईक्षितुम्


05103034a तद् अलन्ं ते विरोधेन शमङ्ं गच्छ नृपात्मज

05103034c वासुदेवेन तीर्थेन कुलं रक्षितुम् अर्हसि


05103035a प्रत्यक्षो ह्य् अस्य सर्वस्य नारदो ऽयम्ं महातपाः

05103035c माहात्म्यं यत् तदा विष्णोर् यो ऽयञ्ं चक्रगदाधरः


05103036 वैशम्ंपायन उवाच

05103036a दुर्योधनस् तु तच् छ्रुत्वा निश्ःश्वसन् भृकुटीमुखः

05103036c राधेयम् अभिसम्ंप्रेक्ष्य जहास स्वनवत् तदा


05103037a कदर्थीकृत्य तद् वाक्यम् ऋषेः कण्वस्य दुर्मतिः

05103037c ऊरुङ्ं गजकराकारन्ं ताडयन्न् इदम् अब्रवीत्


05103038a यथैवेश्वरसृष्टो ऽस्मि यद् भावि या च मे गतिः

05103038c तथा महर्षे वर्तामि किम्ं प्रलापः करिष्यति


भृकुटी
कदर्थी

05095 up 05104