05103 up 05105

manual

05104

note: gaGguli


05104001 जनमेजय उवाच

05104001a अनर्थे जातनिर्बन्धम्ं परार्थे लोभमोहितम्

05104001c अनार्यकेष्व् अभिरतम्ं मरणे कृतनिश्चयम्


05104002a ज्ञातीनान्ं दुःखकर्तारं बन्धूनां शोकवर्धनम्

05104002c सुहृदाङ्ं क्लेशदातारन्ं द्विषतां हर्षवर्धनम्


05104003a कथन्ं नैनं विमार्गस्थं वारयन्तीह बान्धवाः

05104003c सौहृदाद् वा सुहृत्स्निग्धो भगवान् वा पितामहः


05104004 वैशम्ंपायन उवाच

05104004a उक्तम्ं भगवता वाक्यम् उक्तम्ं भीष्मेण यत् क्षमम्

05104004c उक्तम्ं बहुविधञ्ं चैव नारदेनापि तच् छृणु


05104005 नारद उवाच

05104005a दुर्लभो वै सुहृच् छ्रोता दुर्लभश् च हितस्ः सुहृत्

05104005c तिष्ठते हि सुहृद् यत्र न बन्धुस् तत्र तिष्ठति


05104006a श्रोतव्यम् अपि पश्यामि सुहृदाङ्ं कुरुनन्दन

05104006c न कर्तव्यश् च निर्बन्धो निर्बन्धो हि सुदारुणः


05104007a अत्राप्य् उदाहरन्तीमम् इतिहासम्ं पुरातनम्

05104007c यथा निर्बन्धतः प्राप्तो गालवेन पराजयः


05104008a विश्वामित्रन्ं तपस्यन्तन्ं धर्मो जिज्ञासया पुरा

05104008c अभ्यगच्छत् स्वयम्ं भूत्वा वसिष्ठो भगवान् ऋषिः


05104009a सप्तर्षीणाम् अन्यतमं वेषम् आस्थाय भारत

05104009c बुभुक्षुः क्षुधितो राजन्न् आश्रमं कौशिकस्य ह


05104010a विश्वामित्रो ऽथ सम्ंभ्रान्तश्ः श्रपयामास वै चरुम्

05104010c परमान्नस्य यत्नेन न च स प्रत्यपालयत्


05104011a अन्नन्ं तेन यदा भुक्तम् अन्यैर् दत्तन्ं तपस्विभिः

05104011c अथ गृह्यान्नम् अत्युष्णं विश्वामित्रो ऽभ्युपागमत्


05104012a भुक्तम्ं मे तिष्ठ तावत् त्वम् इत्य् उक्त्वा भगवान् ययौ

05104012c विश्वामित्रस् ततो राजन् स्थित एव महाद्युतिः


05104013a भक्तम्ं प्रगृह्य मूर्ध्ना तद् बाहुभ्याम्ं पार्श्वतो ऽगमत्

05104013c स्थितस्ः स्थाणुर् इवाभ्याशे निश्चेष्टो मारुताशनः


05104014a तस्य शुश्रूषणे यत्नम् अकरोद् गालवो मुनिः

05104014c गौरवाद् बहुमानाच् च हार्देन प्रियकाम्यया


05104015a अथ वर्षशते पूर्णे धर्मः पुनर् उपागमत्

05104015c वासिष्ठं वेषम् आस्थाय कौशिकम्ं भोजनेप्सया


05104016a स दृष्ट्वा शिरसा भक्तन्ं ध्रियमाणम्ं महर्षिणा

05104016c तिष्ठता वायुभक्षेण विश्वामित्रेण धीमता


05104017a प्रतिगृह्य ततो धर्मस् तथैवोष्णन्ं तथा नवम्

05104017c भुक्त्वा प्रीतो ऽस्मि विप्रर्षे तम् उक्त्वा स मुनिर् गतः


05104018a क्षत्रभावाद् अपगतो ब्राह्मणत्वम् उपागतः

05104018c धर्मस्य वचनात् प्रीतो विश्वामित्रस् तदाभवत्


05104019a विश्वामित्रस् तु शिष्यस्य गालवस्य तपस्विनः

05104019c शुश्रूषया च भक्त्या च प्रीतिमान् इत्य् उवाच तम्

05104019e अनुज्ञातो मया वत्स यथेष्टङ्ं गच्छ गालव


05104020a इत्य् उक्तः प्रत्युवाचेदं गालवो मुनिसत्तमम्

05104020c प्रीतो मधुरया वाचा विश्वामित्रम्ं महाद्युतिम्


05104021a दक्षिणाङ्ं काम्ं प्रयच्छामि भवते गुरुकर्मणि

05104021c दक्षिणाभिर् उपेतं हि कर्म सिध्यति मानवन्


05104022a दक्षिणानां हि सृष्टानाम् अपवर्गेण भुज्यते

05104022c स्वर्गे क्रतुफलं सद्भिर् दक्षिणा शान्तिर् उच्यते

05104022e किम् आहरामि गुर्वर्थम्ं ब्रवीतु भगवान् इति


05104023a जानमानस् तु भगवाञ् जितश्ः शुश्रूषणेन च

05104023c विश्वामित्रस् तम् असकृद् गच्छ गच्छेत्य् अचोदयत्


05104024a असकृद् गच्छ गच्छेति विश्वामित्रेण भाषितः

05104024c किन्ं ददानीति बहुशो गालवः प्रत्यभाषत


05104025a निर्बन्धतस् तु बहुशो गालवस्य तपस्विनः

05104025c किञ्ं चिद् आगतसंरम्भो विश्वामित्रो ऽब्रवीद् इदम्


05104026a एकतश्ःश्यामकर्णानां शतान्य् अष्टौ ददस्व मे

05104026c हयानाञ्ं चन्द्रशुभ्राणाङ्ं गच्छ गालव माचिरम्


05103 up 05105