05123 up 05127

manual

05126

note: gaGguli


05126001 वैशम्ंपायन उवाच

05126001a ततः प्रहस्य दाशार्हः क्रोधपर्याकुलेक्षणः

05126001c दुर्योधनम् इदं वाक्यम् अब्रवीत् कुरुसंसदि


05126002a लप्स्यसे वीरशयनङ्ं कामम् एतद् अवाप्स्यसि

05126002c स्थिरो भव सहामात्यो विमर्दो भविता महान्


05126003a यच् चैवम्ं मन्यसे मूढ न मे कश् चिद् व्यतिक्रमः

05126003c पाण्डवेष्व् इति तत् सर्वन्ं निबोधत नराधिपाः


05126004a श्रिया सन्ंतप्यमानेन पाण्डवानाम्ं महात्मनाम्

05126004c त्वया दुर्मन्त्रितन्ं द्यूतं सौबलेन च भारत


05126005a कथञ्ं च ज्ञातयस् तात श्रेयांसस्ः साधुसम्ंमताः

05126005c तथान्याय्यम् उपस्थातुञ्ं जिह्मेनाजिह्मचारिणः


05126006a अक्षद्यूतम्ं महाप्राज्ञ सताम् अरतिनाशनम्

05126006c असतान्ं तत्र जायन्ते भेदाश् च व्यसनानि च


05126007a तद् इदं व्यसनङ्ं घोरन्ं त्वया द्यूतमुखङ्ं कृतम्

05126007c असमीक्ष्य सदाचारइस्ः सार्धम्ं पापानुबन्धनैः


05126008a कश् चान्यो ज्ञातिभार्यां वै विप्रकर्तुन्ं तथार्हति

05126008c आनीय च सभां वक्तुं यथोक्ता द्रौपदी त्वया


05126009a कुलीना शीलसम्ंपन्ना प्राणेभ्यो ऽपि गरीयसी

05126009c महिषी पाण्डुपुत्राणान्ं तथा विनिकृता त्वया


05126010a जानन्ति कुरवस्ः सर्वे यथोक्ताः कुरुसंसदि

05126010c दुश्ःशासनेन कौन्तेयाः प्रव्रजन्तः परंतपाः


05126011a सम्यग्वृत्तेष्व् अलुब्धेषु सततन्ं धर्मचारिषु

05126011c स्वेषु बन्धुषु कस्ः साधुश् चरेद् एवम् असाम्ंप्रतम्


05126012a नृशंसानाम् अनार्याणाम्ं परुषाणाञ्ं च भाषणम्

05126012c कर्णदुश्ःशासनाभ्याञ्ं च त्वया च बहुशः कृतम्


05126013a सह मात्रा प्रदग्धुन्ं तान् बालकान् वारणावते

05126013c आस्थितः परमं यत्नं न समृद्धं च तत् तव


05126014a ऊषुश् च सुचिरङ्ं कालम्ं प्रच्छन्नाः पाण्डवास् तदा

05126014c मात्रा सहैकचक्रायाम्ं ब्राह्मणस्य निवेशने


05126015a विषेण सर्पबन्धैश् च यतिताः पाण्डवास् त्वया

05126015c सर्वोपायैर् विनाशाय न समृद्धञ्ं च तत् तव


05126016a एवम्ंबुद्धिः पाण्डवेषु मिथ्यावृत्तिः सदा भवान्

05126016c कथन्ं ते नापराधो ऽस्ति पाण्डवेषु महात्मसु

note: missing lines?


05126017a कृत्वा बहून्य् अकार्याणि पाण्डवेषु नृशंसवत्

05126017c मिथ्यावृत्तिर् अनार्यस्ः सन्न् अद्य विप्रतिपद्यसे


05126018a मातापितृभ्याम्ं भीष्मेण द्रोणेन विदुरेण च

05126018c शाम्येति मुहुर् उक्तो ऽसि न च शाम्यसि पार्थिव


05126019a शमे हि सुमहान् अर्थस् तव पार्थस्य चोभयोः

05126019c न च रोचयसे राजन् किम् अन्यद् बुद्धिलाघवात्


05126020a न शर्म प्राप्स्यसे राजन्न् उत्क्रम्य सुहृदां वचः

05126020c अधर्म्यम् अयशस्यञ्ं च क्रियते पार्थिव त्वया


05126021a एवम्ं ब्रुवति दाशार्हे दुर्योधनम् अमर्षणम्

05126021c दुश्ःशासन इदं वाक्यम् अब्रवीत् कुरुसंसदि


05126022a न चेत् सन्ंधास्यसे राजन् स्वेन कामेन पाण्डवैः

05126022c बद्ध्वा किल त्वान्ं दास्यन्ति कुन्तीपुत्राय कौरवाः


05126023a वैकर्तनन्ं त्वाञ्ं च माञ्ं च त्रीन् एतान् मनुजर्षभ

05126023c पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोणः पिता च ते


05126024a भ्रातुर् एतद् वचश्ः श्रुत्वा धार्तराष्ट्रस्ः सुयोधनः

05126024c क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन्


05126025a विदुरन्ं धृतराष्ट्रञ्ं च महाराजञ्ं च बाह्लिकम्

05126025c कृपञ्ं च सोमदत्तञ्ं च भीष्मन्ं द्रोणञ्ं जनार्दनम्


05126026a सर्वान् एतान् अनादृत्य दुर्मतिर् निरपत्रपः

05126026c अशिष्टवद् अमर्यादो मानी मान्यावमानिता


05126027a तम्ं प्रस्थितम् अभिप्रेक्ष्य भ्रातरो मनुजर्षभम्

05126027c अनुजग्मुस्ः सहामात्या राजानश् चापि सर्वशः


05126028a सभायाम् उत्थितङ्ं क्रुद्धम्ं प्रस्थितम्ं भ्रातृभिस्ः सह

05126028c दुर्योधनम् अभिप्रेक्ष्य भीष्मश्ः शान्ंतनवो ऽब्रवीत्


05126029a धर्मार्थाव् अभिसन्ंत्यज्य संरम्भं यो ऽनुमन्यते

05126029c हसन्ति व्यसने तस्य दुर्हृदो नचिराद् इव


05126030a दुरात्मा राजपुत्रो ऽयन्ं धार्तराष्ट्रो ऽनुपायवित्

05126030c मिथ्याभिमानी राज्यस्य क्रोधलोभवशानुगः


05126031a कालपक्वम् इदम्ं मन्ये सर्वक्षत्रञ्ं जनार्दन

05126031c सर्वे ह्य् अनुसृता मोहात् पार्थिवास्ः सह मन्त्रिभिः


05126032a भीष्मस्याथ वचश्ः श्रुत्वा दाशार्हः पुष्करेक्षणः

05126032c भीष्मद्रोणमुखान् सर्वान् अभ्यभाषत वीर्यवान्


05126033a सर्वेषाङ्ं कुरुवृद्धानाम्ं महान् अयम् अतिक्रमः

05126033c प्रसह्य मन्दम् ऐश्वर्ये न नियच्छत यन् नृपम्


05126034a तत्र कार्यम् अहम्ं मन्ये प्राप्तकालम् अरिन्ंदमाः

05126034c क्रियमाणे भवेच् छ्रेयस् तत् सर्वं शृणुतानघाः


05126035a प्रत्यक्षम् एतद् भवतां यद् वक्ष्यामि हितं वचः

05126035c भवताम् आनुकूल्येन यदि रोचेत भारताः


05126036a भोजराजस्य वृद्धस्य दुराचारो ह्य् अनात्मवान्

05126036c जीवतः पितुर् ऐश्वर्यं हृत्वा मन्युवशं गतः


05126037a उग्रसेनसुतः कंसः परित्यक्तः स बान्धवैः

05126037c ज्ञातीनां हितकामेन मया शस्तो महामृधे


05126038a आहुकः पुनर् अस्माभिर् ज्ञातिभिश् चापि सत्कृतः

05126038c उग्रसेनः कृतो राजा भोजराजन्यवर्धनः


05126039a कंसम् एकम्ं परित्यज्य कुलार्थे सर्वयादवाः

05126039c सम्ंभूय सुखम् एधन्ते भारतान्धकवृष्णयः


05126040a अपि चाप्य् अवदद् राजन् परमेष्ठी प्रजापतिः

05126040c व्यूढे देवासुरे युद्धे ऽभ्युद्यतेष्व् आयुधेषु च


05126041a द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत

05126041c अब्रवीत् सृष्टिमान् देवो भगवाल्~ लोकभावनः


05126042a parAbhaviSyanty asurA daiteyA dAnavaisH saha

05126042c आदित्या वसवो रुद्रा भविष्यन्ति दिवौकसः


05126043a देवासुरमनुष्याश् च गन्धर्वोरगराक्षसाः

05126043c अस्मिन् युद्धे सुसंयत्ता हनिष्यन्ति परस्परम्


05126044a इति मत्वाब्रवीद् धर्मम्ं परमेष्ठी प्रजापतिः

05126044c वरुणाय प्रयच्छइतान् बद्ध्वा दैतेयदानवान्


05126045a एवम् उक्तस् ततो धर्मो नियोगात् परमेष्ठिनः

05126045c वरुणाय ददौ सर्वान् बद्ध्वा दैतेयदानवान्


05126046a तान् बद्ध्वा धर्मपाशैश् च स्वैश् च पाशैर् जलेश्वरः

05126046c वरुणस्ः सागरे यत्तो नित्यं रक्षति दानवान्


05126047a तथा दुर्योधनङ्ं कर्णं शकुनिञ्ं चापि सौबलम्

05126047c बद्ध्वा दुश्ःशासनञ्ं चापि पाण्डवेभ्यः प्रयच्छत


05126048a त्यजेत् कुलार्थे पुरुषङ्ं ग्रामस्यार्थे कुलन्ं त्यजेत्

05126048c ग्रामञ्ं जनपदस्यार्थे आत्मार्थे पृथिवीन्ं त्यजेत्


05126049a राजन् दुर्योधनम्ं बद्ध्वा ततस्ः संशाम्य पाण्डवैः

05126049c त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ


अशिष्ट
पराभविष्यन्ति
सृष्टिमान्
संयत्तास्
संशाम्य
तथान्याय्यम्
उपस्थातुम्
vipratipadyase

05123 up 05127