05127 up 05129

manual

05128

note: gaGguli


05128001 वैशम्ंपायन उवाच

05128001a तत् तु वाक्यम् अनादृत्य सो ऽर्थवन् मातृभाषितम्

05128001c पुनः प्रतस्थे संरम्भात् सकाशम् अकृतात्मनाम्


05128002a ततस्ः सभाया निर्गम्य मन्त्रयामास कौरवः

05128002c सौबलेन मताक्षेण राज्ञा शकुनिना सह


05128003a दुर्योधनस्य कर्णस्य शकुनेस्ः सौबलस्य च

05128003c दुश्ःशासनचतुर्थानाम् इदम् आसीद् विचेष्टितम्


05128004a पुरायम् अस्मान् गृह्णाति क्षिप्रकारी जनार्दनः

05128004c सहितो धृतराष्ट्रेण राज्ञा शान्ंतनवेन च


05128005a वयम् एव हृषीकेशन्ं निगृह्णीम बलाद् इव

05128005c प्रसह्य पुरुषव्याघ्रम् इन्द्रो वैरोचनिं यथा


05128006a श्रुत्वा गृहीतं वार्ष्णेयम्ं पाण्डवा हतचेतसः

05128006c निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः


05128007a अयं ह्य् एषाम्ं महाबाहुस्ः सर्वेषां शर्म वर्म च

05128007c अस्मिन् गृहीते वरदे ऋषभे सर्वसात्वताम्

05128007e nirudyamA bhaviSyanti pANDavAsH somakaisH saha


05128008a तस्माद् वयम् इहैवैनङ्ं केशवङ्ं क्षिप्रकारिणम्

05128008c क्रोशतो धृतराष्ट्रस्य बद्ध्वा योत्स्यामहे रिपून्


05128009a तेषाम्ं पापम् अभिप्रायम्ं पापानान्ं दुष्टचेतसाम्

05128009c इङ्गितज्ञः कविः क्षिप्रम् अन्वबुध्यत सात्यकिः


05128010a तदर्थम् अभिनिष्क्रम्य हार्दिक्येन सहास्थितः

05128010c अब्रवीत् कृतवर्माणङ्ं क्षिप्रं योजय वाहिनीम्


05128011a व्यूढानीकस्ः सभाद्वारम् उपतिष्ठस्व दंशितः

05128011c यावद् आख्याम्य् अहञ्ं चैतत् कृष्णायाक्लिष्टकर्मणे


05128012a स प्रविश्य सभां वीरस्ः सिंहो गिरिगुहाम् इव

05128012c आचष्ट तम् अभिप्रायङ्ं केशवाय महात्मने


05128013a धृतराष्ट्रन्ं ततश् चैव विदुरञ्ं चान्वभाषत

05128013c तेषाम् एतम् अभिप्रायम् आचचक्षे स्मयन्न् इव


05128014a धर्माद् अपेतम् अर्थाच् च कर्म साधुविगर्हितम्

05128014c मन्दाः कर्तुम् इहेच्छन्ति न चावाप्यं कथं चन


05128015a पुरा विकुर्वते मूढाः पापात्मानः समागताः

05128015c धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः


05128016a इमं हि पुण्डरीकाक्षञ्ं जिघृक्षन्त्य् अल्पचेतसः

05128016c पटेनाग्निम्ं प्रज्वलितं यथा बाला यथा जडाः


05128017a सात्यकेस् तद् वचश्ः श्रुत्वा विदुरो दीर्घदर्शिवान्

05128017c धृतराष्ट्रम्ं महाबाहुम् अब्रवीत् कुरुसंसदि


05128018a राजन् परीतकालास् ते पुत्रास्ः सर्वे परन्ंतप

05128018c अयशस्यम् अशक्यञ्ं च कर्म कर्तुं समुद्यताः


05128019a इमं हि पुण्डरीकाक्षम् अभिभूय प्रसह्य च

05128019c निग्रहीतुङ्ं किलेच्छन्ति सहिता वासवानुजम्


05128020a इमम्ं पुरुषशार्दूलम् अप्रधृष्यन्ं दुरासदम्

05128020c आसाद्य न भविष्यन्ति पतङ्ंगा इव पावकम्


05128021a अयम् इच्छन् हि तान् सर्वान् यतमानाञ् जनार्दनः

05128021c सिंहो मृगान् इव क्रुद्धो गमयेद् यमसादनम्


05128022a न त्व् अयन्ं निन्दितङ्ं कर्म कुर्यात् कृष्णः कथं चन

05128022c न च धर्माद् अपक्रामेद् अच्युतः पुरुषोत्तमः


05128023a विदुरेणैवम् उक्ते तु केशवो वाक्यम् अब्रवीत्

05128023c धृतराष्ट्रम् अभिप्रेक्ष्य सुहृदां शृण्वताम्ं मिथः


05128024a राजन्न् एते यदि क्रुद्धा मान्ं निगृह्णीयुर् ओजसा

05128024c एते वा माम् अहं वैनान् अनुजानीहि पार्थिव


05128025a एतान् हि सर्वान् संरब्धान् नियन्तुम् अहम् उत्सहे

05128025c न त्व् अहन्ं निन्दितङ्ं कर्म कुर्याम्ं पापङ्ं कथञ्ंचन


05128026a पाण्डवार्थे हि लुभ्यन्तस्ः स्वार्थाद् धास्यन्ति ते सुताः

05128026c एते चेद् एवम् इच्छन्ति कृतकार्यो युधिष्ठिरः


05128027a अद्यैव ह्य् अहम् एतांश् च ये चैतान् अनु भारत

05128027c निगृह्य राजन् पार्थेभ्यो दद्याङ्ं किन्ं दुष्कृतम्ं भवेत्


05128028a इदन्ं तु न प्रवर्तेयन्ं निन्दितङ्ं कर्म भारत

05128028c सन्ंनिधौ ते महाराज क्रोधजम्ं पापबुद्धिजम्


05128029a एष दुर्योधनो राजन् यथेच्छति तथास्तु तत्

05128029c अहन्ं तु सर्वान् समयान् अनुजानामि भारत


05128030a एतच् छ्रुत्वा तु विदुरन्ं धृतराष्ट्रो ऽभ्यभाषत

05128030c क्षिप्रम् आनय तम्ं पापं राज्यलुब्धं सुयोधनम्


05128031a सहमित्रं सहामात्यं ससोदर्यं सहानुगम्

05128031c शक्नुयां यदि पन्थानम् अवतारयितुम्ं पुनः


05128032a ततो दुर्योधनङ्ं क्षत्ता पुनः प्रावेशयत् सभाम्

05128032c अकामम्ं भ्रातृभिस्ः सार्धं राजभिः परिवारितम्


05128033a अथ दुर्योधनं राजा धृतराष्ट्रो ऽभ्यभाषत

05128033c कर्णदुश्ःशासनाभ्याञ्ं च राजभिश् चाभिसंवृतम्


05128034a नृशंस पापभूयिष्ठ क्षुद्रकर्मसहायवान्

05128034c pApaisH sahAyaisH संहत्य पापङ्ं कर्म चिकीर्षसि


05128035a अशक्यम् अयशस्यञ्ं च सद्भिश् चापि विगर्हितम्

05128035c यथा त्वादृशको मूढो व्यवस्येत् कुलपांसनः


05128036a त्वम् इमम्ं पुण्डरीकाक्षम् अप्रधृष्यन्ं दुरासदम्

05128036c pApaisH sahAyaisH saMhatya nigrahItuGM kilecchasi


05128037a यो न शक्यो बलात् कर्तुन्ं देवैर् अपि सवासवैः

05128037c तन्ं त्वम्ं प्रार्थयसे मन्द बालश् चन्द्रमसं यथा


05128038a देवैर् मनुष्यैर् गन्धर्वैर् असुरैर् उरगैश् च यः

05128038c न सोढुं समरे शक्यस् तन्ं न बुध्यसि केशवम्


05128039a दुर्ग्रहः पाणिना वायुर् दुःस्पर्शः पाणिना शशी

05128039c दुर्धरा पृथिवी मूर्ध्ना दुर्ग्रहः केशवो बलात्


05128040a इत्य् उक्ते धृतराष्ट्रेण क्षत्तापि विदुरो ऽब्रवीत्

05128040c दुर्योधनम् अभिप्रेक्ष्य धार्तराष्ट्रम् अमर्षणम्


05128041a सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः

05128041c शिलावर्षेण महता छादयामास केशवम्


05128042a ग्रहीतुकामो विक्रम्य सर्वयत्नेन माधवम्

05128042c ग्रहीतुन्ं नाशकत् तत्र तन्ं त्वम्ं प्रार्थयसे बलात्


05128043a निर्मोचने षट्सहस्राः पाशैर् बद्ध्वा महासुराः

05128043c ग्रहीतुन्ं नाशकंश् चैनन्ं तन्ं त्वम्ं प्रार्थयसे बलात्


05128044a प्राग्ज्योतिषगतं शौरिन्ं नरकस्ः सह दानवैः

05128044c ग्रहीतुन्ं नाशकत् तत्र तन्ं त्वम्ं प्रार्थयसे बलात्


05128045a अनेन हि हता बाल्ये पूतना शिशुना तथा

05128045c गोवर्धनो धारितश् च गवार्थे भरतर्षभ


05128046a अरिष्टो धेनुकश् चैव चाणूरश् च महाबलः

05128046c अश्वराजश् च निहतः कंसश् चारिष्टम् आचरन्

note: cAriSTam misprint?


05128047a जरासन्ंधश् च वक्रश् च शिशुपालश् च वीर्यवान्

05128047c बाणश् च निहतस्ः सङ्ंख्ये राजानश् च निषूदिताः


05128048a वरुणो निर्जितो राजा पावकश् चामितौजसा

05128048c पारिजातञ्ं च हरता जितस्ः साक्षाच् छचीपतिः


05128049a एकार्णवे शयानेन हतौ तौ मधुकैटभौ

05128049c जन्मान्तरम् उपागम्य हयग्रीवस् तथा हतः


05128050a अयङ्ं कर्ता न क्रियते कारणञ्ं चापि पौरुषे

05128050c यद् यद् इच्छेद् अयं शौरिस् तत् तत् कुर्याद् अयत्नतः


05128051a तन्ं न बुध्यसि गोविन्दङ्ं घोरविक्रमम् अच्युतम्

05128051c आशीविषम् इव क्रुद्धन्ं तेजोराशिम् अनिर्जितम्


05128052a प्रधर्षयन् महाबाहुङ्ं कृष्णम् अक्लिष्टकारिणम्

05128052c पतङ्ंगो ऽग्निम् इवासाद्य सामात्यो न भविष्यसि


चारिष्टम्

05127 up 05129