05128 up 05130

manual

05129

note: gaGguli


05129001 वैशम्ंपायन उवाच

05129001a विदुरेणैवम् उक्ते तु केशवश्ः शत्रुपूगहा

05129001c दुर्योधनन्ं धार्तराष्ट्रम् अभ्यभाषत वीर्यवान्


05129002a एको ऽहम् इति यन् मोहान् मन्यसे मां सुयोधन

05129002c परिभूय च दुर्बुद्धे ग्रहीतुम्ं माञ्ं चिकीर्षसि


05129003a इहैव पाण्डवास्ः सर्वे तथैवान्धकवृष्णयः

05129003c इहादित्याश् च रुद्राश् च वसवश् च महर्षिभिः


05129004a एवम् उक्त्वा जहासोच्चैः केशवः परवीरहा

05129004c तस्य संस्मयतश्ः शौरेर् विद्युद्रूपा महात्मनः

05129004e अङ्गुष्ठमात्रास् त्रिदशा मुमुचुः पावकार्चिषः


05129005a तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत्

05129005c लोकपाला भुजेष्व् आसन्न् अग्निर् आस्याद् अजायत


05129006a आदित्याश् चैव साध्याश् च वसवो ऽथाश्विनाव् अपि

05129006c मरुतश् च सहेन्द्रेण विश्वेदेवास् तथैव च

05129006e बभूवुश् चैव रूपाणि यक्षगन्धर्वरक्षसाम्


05129007a प्रादुरास्तान्ं तथा दोर्भ्यां सङ्ंकर्षणधनञ्ंजयौ

05129007c दक्षिणे ऽथार्जुनो धन्वी हली रामश् च सव्यतः


05129008a भीमो युधिष्ठिरश् चैव माद्रीपुत्रौ च पृष्ठतः

05129008c अन्धका वृष्णयश् चैव प्रद्युम्नप्रमुखास् ततः


05129009a अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः

05129009c शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः


05129010a अदृश्यन्तोद्यतान्य् एव सर्वप्रहरणानि च

05129010c नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः


05129011a नेत्राभ्यान्ं नस्ततश् चैव श्रोत्राभ्याञ्ं च समन्ततः

05129011c प्रादुरासन् महारौद्रास्ः सधूमाः पावकार्चिषः

05129011e रोमकूपेषु च तथा सूर्यस्येव मरीचयः


05129012a तन्ं दृष्ट्वा घोरम् आत्मानङ्ं केशवस्य महात्मनः

05129012c न्यमीलयन्त नेत्राणि राजानस् त्रस्तचेतसः


05129013a ऋते द्रोणञ्ं च भीष्मञ्ं च विदुरञ्ं च महामतिम्

05129013c सञ्ंजयञ्ं च महाभागम् ऋषींश् चैव तपोधनान्

05129013e प्रादात् तेषां स भगवान् दिव्यञ्ं चक्षुर् जनार्दनः

note: next is paper 16


05129014a तद् दृष्ट्वा महद् आश्चर्यम्ं माधवस्य सभातले

05129014c देवदुन्दुभयो नेदुः पुष्पवर्षं पपात च

note: paper 131 adds five zlokas here

(skipped 0 lines)

note: next is paper 22


05129015a चचाल च मही कृत्स्ना सागरश् चापि चुक्षुभे

05129015c विस्मयम्ं परमञ्ं जग्मुः पार्थिवा भरतर्षभ


05129016a ततस्ः स पुरुषव्याघ्रस्ः सञ्ंजहार वपुस्ः स्वकम्

05129016c तान्ं दिव्याम् अद्भुताञ्ं चित्राम् ऋद्धिमत्ताम् अरिन्ंदमः


05129017a ततस्ः सात्यकिम् आदाय पाणौ हार्दिक्यम् एव च

05129017c ऋषिभिस् तैर् अनुज्ञातो निर्ययौ मधुसूदनः


05129018a ऋषयो ऽन्तर्हिता जग्मुस् ततस् ते नारदादयः

05129018c तस्मिन् कोलाहले वृत्ते तद् अद्भुतम् अभूत् तदा

note: next is paper 26


05129019a तम्ं प्रस्थितम् अभिप्रेक्ष्य कौरवास्ः सह राजभिः

05129019c अनुजग्मुर् नरव्याघ्रन्ं देवा इव शतक्रतुम्


05129020a अचिन्तयन्न् अमेयात्मा सर्वन्ं तद् राजमण्डलम्

05129020c निश्चक्राम ततश्ः शौरिस्ः सधूम इव पावकः


05129021a ततो रथेन शुभ्रेण महता किङ्किणीकिना

05129021c हेमजालविचित्रेण लघुना मेघनादिना

नोते: लघुना = शीघ्रेण

note: next is paper 29


05129022a सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना

05129022c सैन्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः


05129023a तथैव रथम् आस्थाय कृतवर्मा महारथः

05129023c वृष्णीनां सम्ंमतो वीरो हार्दिक्यः प्रत्यदृश्यत


05129024a उपस्थितरथं शौरिम्ं प्रयास्यन्तम् अरिन्ंदमम्

05129024c धृतराष्ट्रो महाराजः पुनर् एवाभ्यभाषत

note: next zloka 15 is 22 in paper


05129025a यावद् बलम्ं मे पुत्रेषु पश्यस्य् एतज् जनार्दन

05129025c प्रत्यक्षन्ं ते न ते किञ्ं चित् परोक्षं शत्रुकर्शन


05129026a कुरूणां शमम् इच्छन्तं यतमानञ्ं च केशव

05129026c विदित्वैताम् अवस्थाम्ं मे नातिशङ्कितुम् अर्हसि


05129027a न मे पापो ऽस्त्य् अभिप्रायः पाण्डवान् प्रति केशव

05129027c ज्ञातम् एव हि ते वाक्यं यन् मयोक्तस्ः सुयोधनः


05129028a जानन्ति कुरवस्ः सर्वे राजानश् चैव पार्थिवाः

05129028c शमे प्रयतमानम्ं मां सर्वयत्नेन माधव

note: next is paper 36


05129029 वैशम्ंपायन उवाच

05129029a ततो ऽब्रवीन् महाबाहुर् धृतराष्ट्रञ्ं जनेश्वरम्

05129029c द्रोणम्ं पितामहम्ं भीष्मङ्ं क्षत्तारम्ं बाह्लिकङ्ं कृपम्


05129030a प्रत्यक्षम् एतद् भवतां यद् वृत्तङ्ं कुरुसंसदि

05129030c यथा चाशिष्टवन् मन्दो रोषाद् असकृद् उत्थितः


05129031a वदत्य् अनीशम् आत्मानन्ं धृतराष्ट्रो महीपतिः

05129031c आपृच्छे भवतस्ः सर्वान् गमिष्यामि युधिष्ठिरम्


05129032a आमन्त्र्य प्रस्थितं शौरिं रथस्थम्ं पुरुषर्षभम्

05129032c अनुजग्मुर् महेष्वासाः प्रवीरा भरतर्षभाः

note: next is paper 40


05129033a भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रो ऽथ बाह्लिकः

05129033c अश्वत्थामा विकर्णश् च युयुत्सुश् च महारथः


05129034a ततो रथेन शुभ्रेण महता किङ्किणीकिना

05129034c कुरूणाम्ं पश्यताम्ं प्रायात् पृथान्ं द्रष्टुम्ं पितृष्वसाम्


पितृष्वसाम्
प्रयास्यन्तम्

05128 up 05130