05129 up 05131

manual

05130

note: gaGguli

(skipped 29 lines)


05130013a daNDanItisH svadharmeNa cAturvarNyanM niyacchati

05130013c प्रयुक्ता स्वामिना सम्यग् अधर्मेभ्यश् च यच्छति


05130014a दण्डनीत्यां यदा राजा सम्यक् कार्त्स्न्येन वर्तते

05130014c तदा कृतयुगन्ं नाम कालश्ः श्रेष्ठः प्रवर्तते


05130015a कालो वा कारणं राज्ञो राजा वा कालकारणम्

05130015c इति ते संशयो मा भूद् राजा कालस्य कारणम्


05130016a राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च

05130016c युगस्य च चतुर्थस्य राजा भवति कारणम्


05130017a कृतस्य कारणाद् राजा स्वर्गम् अत्यन्तम् अश्नुते

05130017c त्रेतायाः कारणाद् राजा स्वर्गं नात्यन्तम् अश्नुते

05130017e प्रवर्तनाद् द्वापरस्य यथाभागम् उपाश्नुते


05130018a ततो वसति दुष्कर्मा नरके शाश्वतीस्ः समाः

note: looks like a line is missing

05130018c राजदोषेण हि जगत् स्पृश्यते जगतस्ः स च


05130019a राजधर्मान् अवेक्षस्व पितृपैतामहोचितान्

05130019c नैतद् राजर्षिवृत्तं हि यत्र त्वं स्थातुम् इच्छसि


05130020a न हि वैक्लव्यसंसृष्ट आनृशंस्ये व्यवस्थितः

05130020c प्रजापालनसम्ंभूतङ्ं किञ्ं चित् प्राप फलन्ं नृपः


05130021a न ह्य् एताम् आशिषम्ं पाण्डुर् न चाहन्ं न पितामहः

05130021c प्रयुक्तवन्तः पूर्वं ते यया चरसि मेधया

note: this translation doesn't make sense


05130022a यज्ञो दानन्ं तपश्ः शौर्यम्ं प्रजासन्ंतानम् एव च

05130022c माहात्म्यम्ं बलम् ओजश् च नित्यम् आशंसितम्ं मया


05130023a नित्यं स्वाहा स्वधा नित्यन्ं ददुर् मानुषदेवताः

05130023c दीर्घम् आयुर् धनम्ं पुत्रान् सम्यग् आराधिताश्ः शुभाः


05130024a पुत्रेष्व् आशासते नित्यम्ं पितरो दैवतानि च

नोते: पितरौ?

05130024c दानम् अध्ययनं यज्ञम्ं प्रजानाम्ं परिपालनम्


05130025a एतद् धर्मम् अधर्मं वा जन्मनैवाभ्यजायथाः

05130025c ते स्थ वैद्याः कुले जाता अवृत्त्या तात पीडिताः


05130026a यत् तु दानपतिं शूरङ्ं क्षुधिताः पृथिवीचराः

05130026c प्राप्य तृप्ताः प्रतिष्ठन्ते धर्मः को ऽभ्यधिकस् ततः


05130027a दानेनान्यम्ं बलेनान्यन्ं तथा सूनृतयापरम्

05130027c सर्वतः प्रतिगृह्णीयाद् राज्यं प्राप्येह धार्मिकः


05130028a ब्राह्मणः प्रचरेद् भैक्षं क्षत्रियः परिपालयेत्

05130028c वैश्यो धनार्जनङ्ं कुर्याच् छूद्रः परिचरेच् च तान्


05130029a भैक्षं विप्रतिषिद्धन्ं ते कृषिर् नैवोपपद्यते

05130029c क्षत्रियो ऽसि क्षतात् त्राता बाहुवीर्योपजीविता


05130030a पित्र्यम् अंशम्ं महाबाहो निमग्नम्ं पुनर् उद्धर

05130030c साम्ना दानेन भेदेन दण्डेनाथ नयेन च


05130031a इतो दुःखतरं किं नु यद् अहं हीनबान्धवा

05130031c परपिण्डम् उदीक्षामि त्वां सूत्वा मित्रनन्दन


05130032a युध्यस्व राजधर्मेण मा निमज्जीः पितामहान्

05130032c मा गमः क्षीणपुण्यस् त्वं सानुजः पापिकां गतिम्


बान्धवा
yuktavantas

05129 up 05131