05133 up 05135

manual

05134

note: gaGguli


05134001 मातोवाच

05134001a नैव राज्ञा दरः कार्यो जातु कस्यां चिद् आपदि

05134001c अथ चेद् अपि दीर्णस्ः स्यान् नैव वर्तेत दीर्णवत्


05134002a दीर्णं हि दृष्ट्वा राजानं सर्वम् एवानुदीर्यते

05134002c राष्ट्रम्ं बलम् अमात्याश् च पृथक् कुर्वन्ति ते मतिम्


05134003a शत्रून् एके प्रपद्यन्ते प्रजहत्य् अपरे पुनः

05134003c अन्व् एके प्रजिहीर्षन्ति ये पुरस्ताद् विमानिताः


05134004a य एवात्यन्तसुहृदस् त एनम्ं पर्युपासते

05134004c अशक्तयस्ः स्वस्तिकामा बद्धवत्सा इडा इव

note: iDA is same as ilA, "cow"

05134004e शोचन्तम् अनुशोचन्ति प्रतीतान् इव बान्धवान्


05134005a अपि ते पूजिताः पूर्वम् अपि ते सुहृदो मताः

05134005c ये राष्ट्रम् अभिमन्यन्ते राज्ञो व्यसनम् ईयुषः

05134005e मा दीदरस् त्वं सुहृदो मा त्वान्ं दीर्णम्ं प्रहासिषुः


05134006a प्रभावम्ं पौरुषम्ं बुद्धिञ्ं जिज्ञासन्त्या मया तव

05134006c उल्लपन्त्या समाश्वासम्ं बलवान् इव दुर्बलम्


05134007a यद्य् एतत् संविजानासि यदि सम्यग् ब्रवीम्य् अहम्

05134007c कृत्वासौम्यम् इवात्मानञ्ं जयायोत्तिष्ठ सञ्ंजय

( ... )


समाश्वासम्
उल्लपन्त्या

05133 up 05135