05134 up 05136

manual

05135

note: gaGguli


05135001 kunty uvAca

05135001a अर्जुनङ्ं केशव ब्रूयास् त्वयि जाते स्म सूतके

05135001c उपोपविष्टा नारीभिर् आश्रमे परिवारिता


05135002a अथान्तरिक्षे वाग् आसीद् दिव्यरूपा मनोरमा

05135002c सहस्राक्षसमः कुन्ति भविष्यत्य् एष ते सुतः


05135003a एष जेष्यति सङ्ंग्रामे कुरून् सर्वान् समागतान्

05135003c भीमसेनद्वितीयश् च लोकम् उद्वर्तयिष्यति


05135004a पुत्रस् ते पृथिवीञ्ं जेता यशश् चास्य दिवस्पृशम्

05135004c हत्वा कुरून् ग्रामजन्ये वासुदेवसहायवान्


05135005a पित्र्यम् अंशम्ं प्रनष्टञ्ं च पुनर् अप्य् उद्धरिष्यति

05135005c भ्रातृभिस्ः सहितश्ः श्रीमांस् त्रीन् मेधान् आहरिष्यति


05135006a तं सत्यसन्ंधम्ं बीभत्सुं सव्यसाचिनम् अच्युत

05135006c यथाहम् एवञ्ं जानामि बलवन्तन्ं दुरासदम्

05135006e तथा तद् अस्तु दाशार्ह यथा वाग् अभ्यभाषत


05135007a धर्मश् चेद् अस्ति वार्ष्णेय तथा सत्यम्ं भविष्यति

05135007c त्वञ्ं चापि तत् तथा कृष्ण सर्वं सम्ंपादयिष्यसि


05135008a नाहन्ं तद् अभ्यसूयामि यथा वाग् अभ्यभाषत

05135008c नमो धर्माय महते धर्मो धारयति प्रजाः


05135009a एतद् धनञ्ंजयो वाच्यो नित्योद्युक्तो वृकोदरः

05135009c यदर्थङ्ं क्षत्रिया सूते तस्य कालो ऽयम् आगतः

05135009e न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः


05135010a विदिता ते सदा बुद्धिर् भीमस्य न स शाम्यति

05135010c यावद् अन्तन्ं न कुरुते शत्रूणां शत्रुकर्शनः


05135011a सर्वधर्मविशेषज्ञां स्नुषाम्ं पाण्डोर् महात्मनः

05135011c ब्रूया माधव कल्याणीङ्ं कृष्णाङ्ं कृष्ण यशस्विनीम्


05135012a युक्तम् एतन् महाभागे कुले जाते यशस्विनि

05135012c यन् मे पुत्रेषु सर्वेषु यथावत् त्वम् अवर्तिथाः

note: avarthitAs maybe for avarthayathAs or for avartiSThAs ?


05135013a माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरताव् उभौ

05135013c विक्रमेणार्जितान् भोगान् वृणीतञ्ं जीविताद् अपि


05135014a विक्रमाधिगता ह्य् अर्थाः क्षत्रधर्मेण जीवतः

05135014c मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम


05135015a यच् च वः प्रेक्षमाणानां सर्वधर्मोपचायिनी

05135015c पाञ्चाली परुषाण्य् उक्ता को नु तत् क्षन्तुम् अर्हति


05135016a न राज्यहरणन्ं दुःखं द्यूते चापि पराजयः

05135016c प्रव्राजनं सुतानां वा न मे तद् दुःखकारणम्


05135017a यत् तु सा बृहती श्यामा सभायां रुदती तदा

05135017c अश्रौषीत् परुषा वाचस् तन् मे दुःखतरं मतम्


05135018a स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा

05135018c नाध्यगच्छत् तदा नाथङ्ं कृष्णा नाथवती सती


05135019a तं वै ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम्

05135019c अर्जुनम्ं पुरुषव्याघ्रन्ं द्रौपद्याः पदवीं चर


05135020a विदितौ हि तवात्यन्तङ्ं क्रुद्धाव् इव यमान्तकौ

05135020c भीमार्जुनौ नयेतां हि देवान् अपि पराङ्ं गतिम्


05135021a तयोश् चैतद् अवज्ञानं यत् सा कृष्णा सभागता

05135021c दुश्ःशासनश् च यद् भीमङ्ं कटुकान्य् अभ्यभाषत

05135021e पश्यताङ्ं कुरुवीराणान्ं तच् च संस्मारयेः पुनः


05135022a पाण्डवान् कुशलम्ं पृच्छेस्ः सपुत्रान् कृष्णया सह

05135022c माञ्ं च कुशलिनीम्ं ब्रूयास् तेषु भूयो जनार्दन

05135022e अरिष्टङ्ं गच्छ पन्थानम्ं पुत्रान् मे परिपालय


05135023 वैशम्ंपायन उवाच

05135023a अभिवाद्याथ ताङ्ं कृष्णः कृत्वा चाभिप्रदक्षिणम्

05135023c निश्चक्राम महाबाहुस्ः सिंहखेलगतिस् ततः


05135024a ततो विसर्जयामास भीष्मादीन् कुरुपुङ्ंगवान्

05135024c आरोप्य च रथे कर्णम्ं प्रायात् सात्यकिना सह


05135025a ततः प्रयाते दाशार्हे कुरवः संगता मिथः

05135025c जजल्पुर् महद् आश्चर्यङ्ं केशवे परमाद्भुतम्


05135026a प्रमूढा पृथिवी सर्वा मृत्युपाशसिता कृता

05135026c दुर्योधनस्य बालिश्यान् नैतद् अस्तीति चाब्रुवन्


05135027a ततो निर्याय नगरात् प्रययौ पुरुषोत्तमः

05135027c मन्त्रयामास च तदा कर्णेन सुचिरं सह


05135028a विसर्जयित्वा राधेयं सर्वयादवनन्दनः

05135028c ततो जवेन महता तूर्णम् अश्वान् अचोदयत्


05135029a ते पिबन्त इवाकाशन्ं दारुकेण प्रचोदिताः

05135029c हया जग्मुर् महावेगा मनोमारुतरंहसः


05135030a ते व्यतीत्य तम् अध्वानङ्ं क्षिप्रं श्येना इवाशुगाः

05135030c uccaisH सूर्यम् उपप्लव्यं शार्ङ्गधन्वानम् आवहन्


avartithAs

05134 up 05136