05137 up 05139

manual

05138

note: gaGguli


05138001 धृतराष्ट्र उवाच

05138001a राजपुत्रैः परिवृतस् तथामात्यैश् च संजय

05138001c उपारोप्य रथे कर्णन्ं निर्यातो मधुसूदनः


05138002a किम् अब्रवीद् रथोपस्थे राधेयम्ं परवीरहा

05138002c कानि सान्त्वानि गोविन्दस्ः सूतपुत्रे प्रयुक्तवान्


05138003a ओघमेघस्वनः काले यत् कृष्णः कर्णम् अब्रवीत्

05138003c मृदु वा यदि वा तीक्ष्णन्ं तन् ममाचक्ष्व सञ्ंजय


05138004 सञ्ंजय उवाच

05138004a आनुपूर्व्येण वाक्यानि श्लक्ष्णानि च मृदूनि च

05138004c प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च


05138005a हृदयग्रहणीयानि राधेयम्ं मधुसूदनः

05138005c यान्य् अब्रवीद् अमेयात्मा तानि मे शृणु भारत


05138006 वासुदेव उवाच

05138006a उपासितास् ते राधेय ब्राह्मणा वेदपारगाः

05138006c तत्त्वार्थम्ं परिपृष्टाश् च नियतेनानसूयया


05138007a त्वम् एव कर्ण जानासि वेदवादान् सनातनान्

05138007c त्वं ह्य् एव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः


05138008a कानीनश् च सहोढश् च कन्यायां यश् च जायते

05138008c वोढारम्ं पितरन्ं तस्य प्राहुश्ः शास्त्रविदो जनाः


05138009a सो ऽसि कर्ण तथा जातः पाण्डोः पुत्रो ऽसि धर्मतः

05138009c निग्रहाद् धर्मशास्त्राणाम् एहि राजा भविष्यसि


05138010a पितृपक्षे हि ते पार्था मातृपक्षे च वृष्णयः

05138010c द्वौ पक्षाव् अभिजानीहि त्वम् एतौ पुरुषर्षभ


05138011a मया सार्धम् इतो यातम् अद्य त्वान्ं तात पाण्डवाः

05138011c अभिजानन्तु कौन्तेयम्ं पूर्वजातं युधिष्ठिरात्


05138012a पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः

05138012c द्रौपदेयास् तथा पञ्च सौभद्रश् चापराजितः


05138013a राजानो राजपुत्राश् च पाण्डवार्थे समागताः

05138013c पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः


05138014a हिरण्मयांश् च ते कुम्भान् राजतान् पार्थिवांस् तथा

05138014c ओषध्यस्ः सर्वबीजानि सर्वरत्नानि वीरुधः


05138015a राजन्या राजकन्याश् चाप्य् आनयन्त्व् अभिषेचनम्

note: do not break

05138015c षष्ठे च त्वान्ं तथा काले द्रौपद्य् उपगमिष्यति

note: lines missing around here


05138016a अद्य त्वाम् अभिषिञ्चन्तु चातुर्वैद्या द्विजातयः

05138016c पुरोहितः पाण्डवानां व्याघ्रचर्मण्य् अवस्थितम्


05138017a तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः

05138017c द्रौपदेयास् तथा पञ्च पाञ्चालाश् चेदयस् तथा


05138018a अहञ्ं च त्वाभिषेक्ष्यामि राजानम्ं पृथिवीपतिम्

05138018c युवराजो ऽस्तु ते राजा कुन्तीपुत्रो युधिष्ठिरः


05138019a गृहीत्वा व्यजनं श्वेतन्ं धर्मात्मा संशितव्रतः

05138019c उपान्वारोहतु रथङ्ं कुन्तीपुत्रो युधिष्ठिरः


05138020a छत्रञ्ं च ते महच् छ्वेतम्ं भीमसेनो महाबलः

05138020c अभिषिक्तस्य कौन्तेय कौन्तेयो धारयिष्यति


05138021a किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम्

05138021c रथं श्वेतहयैर् युक्तम् अर्जुनो वाहयिष्यति


05138022a अभिमन्युश् च ते नित्यम्ं प्रत्यासन्नो भविष्यति

05138022c नकुलस्ः सहदेवश् च द्रौपदेयाश् च पञ्च ये


05138023a पाञ्चालास् त्वानुयास्यन्ति शिखण्डी च महारथः

05138023c अहञ्ं च त्वानुयास्यामि सर्वे चान्धकवृष्णयः

05138023e दाशार्हाः परिवारास् ते दाशार्णाश् च विशां पते


05138024a भुङ्क्ष्व राज्यम्ं महाबाहो भ्रातृभिस्ः सह पाण्डवैः

05138024c जपैर् होमैश् च संयुक्तो मङ्गलैश् च पृथग्विधैः


05138025a पुरोगमाश् च ते सन्तु द्रविडास्ः सह कुन्तलैः

05138025c आन्ध्रास् तालचराश् चैव चूचुपा वेणुपास् तथा


05138026a स्तुवन्तु त्वाद्य बहुशस्ः स्तुतिभिस्ः सूतमागधाः

05138026c विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः


05138027a स त्वम्ं परिवृतः पार्थैर् नक्षत्रैर् इव चन्द्रमाः

05138027c प्रशाधि राज्यङ्ं कौन्तेय कुन्तीञ्ं च प्रतिनन्दय


05138028a मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस् तथा

05138028c सौभ्रात्रञ्ं चैव ते ऽद्यास्तु भ्रातृभिस्ः सह पाण्डवैः


कानीनस्
सहोढस्

05137 up 05139